Palitana-Iyaveja plates of Dhruvasena I, year 210, Bhadrapada ba. 9

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti valabhītaḥ prasabhapraṇatāmitrāṇā⟨ṁ⟩ maitrakāṇām atulabalasapatnamaṇḍalā-

⟨2⟩ bhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadān¿ā?mān(ā)rjjavopārjjitānu-

⟨3⟩ raktam¡o!labhṛtaśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkas tasya suta-

⟨4⟩ s tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādana-

⟨5⟩ khapaṁktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaras senāpatidhara-

⟨6⟩ senas tasyānujas tatpā⟨dā⟩bhipraṇāmapraśastavimalamaṇim¡o!liḥ manvād¿ī?{nā}praṇītavidhi-

⟨7⟩ vidhānadharmmā dharmmarāja Iva vihitavinayavya¿p?asthāpaddhatir akhilabhuvanamaṇḍalābhoga-

⟨8⟩ svāminā paramasvāminā svayam upahit¿ā?rājyābhiṣekamahāviśrāṇanāvapūtarājyaśrīḥ

⟨9⟩ paramamāheśvaro mahārājaśrīdroṇasiṁhas siṁha Iva tasyānujaḥ svabhujabalena para-

⟨10⟩ gajaghaṭānīkānām ekavijayī śaraṇaiṣiṇā⟨ṁ⟩ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpataru-

⟨11⟩ r iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭ¿y?ā-

⟨12⟩ rakapādānuddhyāto mahāsāmantamahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktaka-

⟨13⟩ viniyuktakamahattaradrāṁgikadhruvasthānādhikaraṇikādīn anyāṁś ca yathāsaṁbaddhyamānakān a-

⟨14⟩ nudarśayaty astu vas saṁviditaṁ yathā surāṣṭrāyāṁ bhadreṇikāgrāmasya pūrvvadakṣiṇas¿i?mni

⟨15⟩ pādāvarttaśataṁ nagarakavāstavyabrāhmaṇaśāntiśarmmaṇe Ātreyasagotrāya vāji-

⟨Page 2r⟩

⟨16⟩ saneyasabrahmacāriṇe tathā Asyaiva bhrātre devaśarmmaṇe Asyāṁ Eva sīmni

⟨17⟩ pādāvarttaśataṁ vāpībhollaraṁ ca dvādaśapādāvarttaparisaraṁ mayā mātāpitroḫ puṇyāpyāya-

⟨18⟩ ⟨yā⟩tmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārk¿t?ārṇṇavakṣitisthitisari-

⟨19⟩ tparvvatasamakālīnaṁ putrap¡o!trānvayabhogyaṁ balicaruvaiś¿y?adevādyānāṁ kriyāṇā⟨ṁ⟩ samutsa-

⟨20⟩ rppaṇārttham udakāt¿ī?sarggeṇa nisṛṣṭaṁ yato nayoḫ pūrvvabrahmadeyasthityā bhuṁjatoḥ kṛṣato⟨ḥ⟩

⟨21⟩ karṣāpayatoḫ pradiśator vvā na kaiścit svalpyāpy ābādhā vicāraṇā vā kāryyāsmadvaṁśajaiś cā-

⟨22⟩ gāminṛpatibhir api anityāny aiśvaryyāṇi asthiraṁ mānuṣyaṁ {sa}sāmānyaṁ bhūmidānapha-

⟨23⟩ lam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś cācchiṁdyād ācchidyamānaṁ vānumode⟨T⟩

⟨24⟩ sa paṁcabhiḥ mahāp¿a?takaiḥ sopapātakaiḥ saṁyuktas syād iti <dashPlain> api cātra vyāsagīta-

⟨25⟩ ślokā bhavanti <dashPlain> ṣaṣṭiṁ ¿||?rṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca

⟨26⟩ tāny eva narake vaseT <dashPlain> svadattāṁ paradattāṁ vā yo hareta vasundharāṁ {sa} gavāṁ śatasahasra-

⟨27⟩ sya hantuḥ prāpnoti kil¿p?iṣaM bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasya

⟨28⟩ yadā bhūmis tasya tasya tadā phalam iti ~ saṁ 200 10 bhadrapada ba di 9 <dot> <dot>

⟨29⟩ svahasto mama mahāsāmantamahārājadhruvasenasya <dashPlain> dūtako rudradharaḥ likhitaṁ kika

⟨29⟩ kena

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.