Ambalasa plates of Dhruvasena I, year 208, Pauṣa ba. 8

Editor: Annette Schmiedchen.

Identifier: DHARMA_INSMaitraka00011.

Summary: Confirmation of the grant of the village Āmalakavasatī in favour of a Buddhist monastery in this village.

Hand description:

Language: Sanskrit.

Repository: Maitraka (tfb-maitraka-epigraphy).

Version: (da00c61), last modified (552eb3d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1⟩ (@) svasti valabhītaḥ prasabhapraṇatā{ri}mitrāṇāṁ maitrakā¿n?⟨ṇ⟩ām atulabalasapatnamaṇḍalābhogasaṁsakta⟨2⟩saṁprahāra(ś)at¿ā?⟨a⟩labdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktam¡o!labhṛtamitraśreṇī⟨3⟩balāvāptarājyaśrīḥ paramamāheśvara⟨ḥ⟩ śrīsenāpatibhaṭakkas tasya sutas tatpādarajoruṇāvanatapavitrīkṛta⟨4⟩śirāś śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapa⟨ṅ⟩ktidīdhitir dd¿i?⟨ī⟩nānāthajanopajīvyamāna⟨5⟩vibhavaḥ paramamāheśvaraḥ senāpatidharasenas tasyānujas tatpādābh¿a?⟨i⟩praṇāmapraśastavimalam¡o!li⟨6⟩maṇir mmanvādipraṇ¿i?⟨ī⟩tavidhividhānadharmm(ā) dharmmarāja Iva vihita{ṁ}vinaya¿n?⟨v⟩yavasthāpad(dh)atir akhilabhuva(n)a¿v?⟨m⟩aṇḍal(ā)⟨7⟩bhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ ⟨8⟩ paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalena paragaja⟨9⟩ghaṭānīkānām ekavijayī śaraṇ¿ī?⟨ai⟩ṣiṇāṁ śaraṇam avaboddhā ś¿a?⟨ā⟩strārtthatatvānāṁ kalpatarur iva (s)uhṛtpraṇa⟨10⟩yināṁ yathābhilaṣ¿a?⟨i⟩taphalopabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāsāmantamah(ā) ⟨11⟩ rājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakaviniyuktakacāṭabhaṭamahattaradrāṅgikadhruvasthānādhikara⟨12⟩ṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbaddhyamānak¿a?⟨ā⟩n anudarśayaty astu vo viditaṁ yathā mayā hairiṇi⟨13⟩prāveśyāharaṇyāṁ Āmalakavasatīgrāmapratiṣ¿ṭ?⟨ṭh⟩āpitakavihārasyāmalakavasatīgrāma Eva pūrvvabhujya⟨14⟩mānaka Iti kṛtvāgrāhārasthityā tsvadābhāvyadaśāparādhadaṇḍapyapraṇayanavāyantrakadvimālā⟨15⟩dviguṇaditya⟨Page 2r⟩⟨16⟩dvimadī karmmakāracullikākolikakhaḍḍāvarddhakilohakārakumbhakārabhāgikanāpita⟨17⟩¿t?⟨k⟩uṭu⟨m⟩bakaghaṭakumbhakamadyakreṇīvāṇikarajakacarmmakārayavapādāvarttadvayadviguṇa(bhoga)⟨18⟩mātaṅgajaṅghāsarvvaśulkādī⟨n⟩ yad vānyad dhiraṇyādeyaṁ tan mātāpitroḥ puṇyāpyāyananimittam ātmanaś caihikā⟨19⟩muṣmikayathābhilaṣitaphalāvāptinimittam (ā)candrārkkārṇṇavakṣitisthitisaritparvvatasamakālīnaḥ ⟨20⟩ gandhadhūpapuṣpadīpatailapūjānimittaṁ bhikṣusaṁ{ṅ}ghasya grāsācchādanaglānabhaiṣajārtthaṁ vihārasya (ca) ⟨21⟩ bhagnasphuṭitapratisaṁskāraṇārttha⟨ṁ⟩ acāṭabhaṭaprāveśya⟨ḥ⟩ viṣṭiparaṁparakakaravikaraviśuddho bhūmi⟨22⟩cchidranyāyenānumoditaḥ Etadvihārabhikṣusaṁghasya bhuṁjataḥ kṛṣataḥ pradiśataḥ karṣayataḥ ⟨23⟩ yathotpannapratyāyaṁ ca viniyojataḥ upanayataś ca na kaiścit svalpāpy ābādhā vicāraṇā ¿c?⟨v⟩ā kāryyā⟨24⟩smadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphala⟨25⟩m avagacchadbhir iyam asmadanumat¿ī?⟨i⟩⟨r anu⟩ma(n)]tavyā yaś cācchindyād ācchidyamānaṁ vānumodet sa paṁcabhiḥ ⟨26⟩ mahāpātakais sopapātakais saṁyukta⟨ḥ⟩ syād api cātra vyāsagīt¡o! ślok¡o! bhava¿t?⟨n⟩taḥ bahubhir vvasudhā bhuktā ⟨27⟩ rāj¿i?⟨a⟩bhis sagarā¿j?⟨d⟩ibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ svadattāṁ paradattā⟨ṁ⟩⟨28⟩ yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁ ~ ⟨29⟩ (svaha)sto mama mahāsāmanta⟨⟨mahārāja⟩⟩dhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena saṁ 200 8 ⟨30⟩ p¡o!oṣa ba 8

Apparatus

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.