Mota Machiala plates of Dhruvasena I, [Valabhī] year 206, Āśvayuja śu. 5

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakā¿n?ām atulabalasapatnamaṇḍalābhoga-

⟨2⟩ saṁsaktasaṁprahāraśatalab(dh)apratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nu-

⟨3⟩ raktam¡o!labhṛtyamitraśreṇībalāvāptarājyaśr¿i?ḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkaḥ tasya su-

⟨4⟩ tas tatpādarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakha-

⟨5⟩ paṁktidīdhitiḥ d¿i?nānāthajanopajīvyamānavibhavaḥ paramamāheśvaraḥ senāpatidharasenas tasyānujaḥ

⟨6⟩ tatpādābhipraṇāmapraśastavimalam¡o!limaṇiḥ manvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihi-

⟨7⟩ tavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyā-

⟨8⟩ bhiṣekamahāvi¿g?rāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānu-

⟨9⟩ jaḥ svabhujabalena paragajaghaṭān¿i?kānām ¿a?kavijay¿i? śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ

⟨10⟩ kalpatarur iva suhṛtpraṇayināṁ yathābhila{k}ṣitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭṭāraka-

⟨11⟩ pādānuddhyāto mahārājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakamahattaradrāṅgikacāṭabhaṭadhruvasthā-

⟨12⟩ nādhikaraṇadaṇḍapāśikād¿i?n anyāṁś ca yathāsaṁbadhyamānakān anudarśayaty astu vas saṁviditaṁ yathā ma-

⟨13⟩ yā śinaba(r)aṭakasthalyantarggatakasuvarṇṇakīyagrāmapūrvvas¿i?mni (ṭheṁ)ṭakakolikaprajñāyamānas¿i?tā pādā(v)a-

⟨14⟩ r¿gg?ggaśataparisarā soparikarā sadityadānakaraṇā sahānyaiś ca kīrttitākīrttitādānaiḥ

⟨Page 2r⟩

⟨15⟩ sarvvāsmaddhastāprakṣep⟨aṇ⟩īyā kāśahradavāstavyabrāhmaṇagaṅgaśarmmagaṅgadevacun(dha)kebhyaḥ

⟨16⟩ śāṇḍilyasa(g)otravājisaneyasabrahmacāribhyo mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikaya-

⟨17⟩ thābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnā putrap¡o!trānva-

⟨18⟩ yabhogyā balicaruvaiśvadevādyānāṁ kriyāṇām utsarppaṇārtthaṁ bhūmicchidranyāyena brahmadeyā nis(ṛ)ṣṭā ya-

⟨19⟩ ta Eṣām ucitayā brahmadeyasthityā bhuṁjatāṁ kṛṣatāṁ pradiśatāṁ vā na kaiści(T) svalpāpy ābādhā (vi)]cāra-

⟨20⟩ ṇā vā kāryyā <dashPlain> Asmadvaṁśajair āgāminṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sām¿a?nyaṁ ca bhū-

⟨21⟩ midānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodet(a)

⟨22⟩ sa paṁcabhir mmahāpātakaiḥ sopapātakaiḥ saṁyuktaḥ syād api cātra vyāsag¿i?tāś ślokā bhavanti<dashPlain>

⟨23⟩ ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT

⟨24⟩ svadattāṁ paradattāṁ vā yo hareta (va)sundharā(M) gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaM

⟨25⟩ bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā ¿p?alaM

⟨26⟩ svahasto mama mahārājadhruvasenasya <dashPlain> dūtakaḥ pratīhāramammakaḥ likhitaṁ k(i)kkakena

⟨27⟩ saṁ 200 6 Āśvayuja śuddha 5

Apparatus

⟨3⟩ °bhṛtya° • The usual term in the other charters of Dhruvasena I is °bhṛta°.

Commentary

Whereas brahmadāya is used in its masculine singular form, brahmadeya (line 18) shows gender and number agreement with the donative object.

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.