Sūḍi, Kaḷacurya Saṅkama, ?

Version: (80e83a8), last modified (dc3a9dc).

Edition

<SpiralL>Namas-tuṁgaś-chiraś-cuṁbi caṁdra-cāmara-cāravē| traiḷōkya-nagar’āraṁbha mūla-staṁbhāya śaṁbhavē||

⟨2⟩ śrī-dhāmaṁ puruṣ’ ōttam’ āśrayam ahīn’ ōdbhāsitaṁ sarvva-sat⟨t⟩v ādhāraṁ dvija-rāja-rājitav udaṁcat-kīrtti

⟨3⟩ gaṁ’ ānvitaṁ prādhānyaṁ bhuvan-aika-jīvanak’ enipp’ oḷp-uṇme nāgēśvara śrī-dhany-āk¡r!itiyol ma

⟨4⟩ naṁ go¡l!sitō ratnākaram śrī-karaṁ|| Adu jaṁbū-dvīpamaṁ khāṃgaṇame-baḷasid’ ant’ irddud’ aṁ

⟨5⟩ bhaḥ karīṁdr⟨ō⟩ dradan āghāt’ ōccaḷat-śikara-makara-kar’āsphāḷa-pāṭhīna-pucca cada-na¡ḍ!r’ ōdvakra-kūrmma-pra

⟨6⟩ kupita-viluṭhac-ciṁśumāra-prahāra-pradalat phēna-pravāha-prabaḷa-ghana-ghan’ ārāva-raudraṁ

⟨7⟩ samudram|| Aṁtu sogayisuva muṁnīre mērey āgi nikhiḷa-dvipa-kuḷa-kadhara-kuhara-kuṁja-raṁ

⟨8⟩ jitamuṁ aśēṣa-doṣ’āpaharaṇa-pariṇata-prabhāva-sukṣētramum enisi sogayisuva jambū

⟨9⟩ dvīpada naṭṭa naḍuve|| sura-kāṁntā-rata-kūjita-pratirava-prōj⟨j⟩¡r!iṁbhitaṁ kiṁnarī vara-gīt’ ārava-mōhita-¡dh!vi

⟨10⟩ pa-kulam siddh’ āṁganā-pāda-pam karuha-prāṁcita-kuṁkuma-sthagita-caṁcac-caṁdrakānt’ ōpaḷaṁ karam opp’ i

⟨11⟩ ppudu ratna-kūṭa-ramaṇīyaṁ mēru-dhātrīdharaṁ|| Ā kāṁcanācaḷada dakṣina-dig-bhāgadoḷu bharata

⟨12⟩ kṣ⟨ē⟩tram eṁbud’ ippud’ adaro¡lū!|| polan ellaṁ gandha-śāli-prakara-pariv¡r!itaṁ nandana-śrēṇiy ellaṁ phaḷa-bhār¡o!namna

⟨13⟩ cūt’ āvani(ja)-vaḷayitaṁ dīrgghik’ ānīkam ellaṁ daḷit’ āṁbhōjāta-rēṇu-sthagita-lalitam ūr-ūrggaḷ ellaṁ prajā

⟨14⟩ saṁ kula-gō-dhānya-prakīrṇṇ’ āṁcit¡e!m enal eseguṁ kuṁtaḷ’ ōrvvī-viḷāsaṁ|| kāṭāṁjara-puravar’ ā

⟨16⟩ dhīśvaraṁ suvarṇna-v¡r!iṣabha-dhvajaṁ ḍamaruga-tūryya-nirgghōṣaṇa-kadana-pracaṁḍa māna-kanakācaḷa subhaṭa

⟨17⟩ r āditya kaligal aṁkuśa calad-aṁka-rāma-sanivāra-siddhi-giri-durgga-mallaṁ kalacuryya-kula-kamaḷa-mārttaṁ

⟨18⟩ ḍa niśśaṁkammallaṁ cakravartti-saṁkama-dēvarasaru sukha-saṁkathā-vinōdadim rājyaṁ geyutam ire|| viḷasita

⟨19⟩ m enipa kuṁtala-dēśadoḷu bahu-phala-dhānya-dhēnu-dhana-pūrṇṇam enisuv ūrggaḷa nele naḍu kisukāḍu|| Ā nā

⟨20⟩ ḍan ālvan artthi-jan ānandaṁ siṁnda-maṇḍalika-tilakaṁ tē jō-nidhi-vikrama-dēvaṁ śrī-nandanan eseye taṁnna laht’ ākāraṁ||

⟨21⟩ Ā jagad-vīran anva’ āvatāram’ entendoḍe|| moneyoḷu kūrppaṁ tōṟutum anavarataṁ baladol a

⟨22⟩ marutum vikrama-bhū pana kaṭṭiḍala¡dh!in aṁt’ ese van ācarasa-maṁḍalēśvaram bhūtaladol¡¡ū!⟨u⟩!|| dore-vaḍed’ ādi-maṇḍali

⟨23⟩ kan ācugi tat-sahajātan appa Nā karasana siṁha-bhūbhujana dāna-mahīśana dāma-dhāriṇī śvarana cavuṁḍa-maṇḍa

⟨24⟩ ḷika-v¡i!rana cāma-narēṁdran oḷpu vi staridudalli siṁgarasan ātmajan ācugi-maṁḍalēśvaraṁ

Bibliography

First edited in Barnett 1919–1920 (EI 15-I).

Re-edited here for DHARMA (ERC n° 809994) by Antonella Santoro (2025).

Barnett 1919–1920, pp. 109–112, № K