Sūḍi, Kaḷacurya Saṅkama, no date

Editor: Antonella Santoro.

Identifier: DHARMA_INSKarnataka000023.

Hand description:

...

Languages: Kannada, Sanskrit.

Repository: Karnataka Inscriptions (tfb-karnataka-epigraphy).

Version: (aaa9ca4), last modified (c2956ac).

Edition

I. anuṣtubh

<SpiralL>Namas-tuṁgaś-chiraś-cuṁbi

a

caṁdra-cāmara-cāravē|

b

traiḷōkya-nagar’āraṁbha

c

mūla-staṁbhāya śaṁbhavē||

d
II. Śārdūlavikrīḍita

⟨2⟩ śrī-dhāmaṁ puruṣ’ ōttam’ āśrayam ahīn’ ōdbhāsitaṁ sarvva-sat⟨t⟩v

a

ādhāraṁ dvija-rāja-rājitav udaṁcat-kīrtti ⟨3⟩ gaṁ’ ānvitaṁ

b

prādhānyaṁ bhuvan-aika-jīvanak’ enipp’ oḷp-uṇme nāgēśvara

c

śrī-dhany-āk¡r!⟨̥r⟩itiyol ma ⟨4⟩ naṁ go¡l!⟨ḷi⟩sitō ratnākaram śrī-karaṁ||

d
III. mahāsragdharā

Adu jaṁbū-dvīpamaṁ khāṃgaṇame-baḷasid’ ant’ irddud’ aṁ ⟨5⟩ bhaḥ karīṁdr⟨ō⟩

a

dradan āghāt’ ōccaḷat-śikara-makara-kar’āsphāḷa-pāṭhīna-pucca

b

cada-na¡ḍ!⟨k⟩r’ ōdvakra-kūrmma-pra ⟨6⟩ kupita-viluṭhac-ciṁśumāra-prahāra-pradalat

c

phēna-pravāha-prabaḷa-ghana-ghan’ ārāva-raudraṁ ⟨7⟩ samudram||

d

Aṁtu sogayisuva muṁnīre mērey āgi nikhiḷa-dvipa-kuḷa-kadhara-kuhara-kuṁja-raṁ ⟨8⟩ jitamuṁ aśēṣa-doṣ’āpaharaṇa-pariṇata-prabhāva-sukṣētramum enisi sogayisuva jambū ⟨9⟩ dvīpada naṭṭa naḍuve||

IV. mattēbhavikrīḍita

sura-kāṁntā-rata-kūjita-pratirava-prōj⟨j⟩¡r!⟨̥r⟩iṁbhitaṁ kiṁnarī

a

vara-gīt’ ārava-mōhita-¡dh!⟨d⟩vi ⟨10⟩ pa-kulam siddh’ āṁganā-pāda-pam

b

karuha-prāṁcita-kuṁkuma-sthagita-caṁcac-caṁdrakānt’ ōpaḷaṁ

c

karam opp’ i ⟨11⟩ ppudu ratna-kūṭa-ramaṇīyaṁ mēru-dhātrīdharaṁ||

d

Ā kāṁcanācaḷada dakṣina-dig-bhāgadoḷu bharata ⟨12⟩ kṣ⟨ē⟩tram eṁbud’ ippud’ adaro¡lū!⟨ḷu⟩||

V. mahāsrgdhārā

polan ellaṁ gandha-śāli-prakara-pariv¡r!⟨̥r⟩itaṁ nandana-śrēṇiy ellaṁ

a

phaḷa-bhār¡o!⟨ā⟩namna ⟨13⟩ cūt’ āvani(ja)-vaḷayitaṁ dīrgghik’ ānīkam ellaṁ

b

daḷit’ āṁbhōjāta-rēṇu-sthagita-lalitam ūr-ūrggaḷ ellaṁ prajā ⟨14⟩ saṁ

c

kula-gō-dhānya-prakīrṇṇ’ āṁcit¡e!⟨a⟩m enal eseguṁ kuṁtaḷ’ ōrvvī-viḷāsaṁ||

d

kāṭāṁjara-puravar’ ā ⟨16⟩ dhīśvaraṁ suvarṇna-v¡r!⟨̥r⟩iṣabha-dhvajaṁ ḍamaruga-tūryya-nirgghōṣaṇa-kadana-pracaṁḍa māna-kanakācaḷa subhaṭa ⟨17⟩ r āditya kaligal aṁkuśa calad-aṁka-rāma-sanivāra-siddhi-giri-durgga-mallaṁ kalacuryya-kula-kamaḷa-mārttaṁ ⟨18⟩ ḍa niśśaṁkammallaṁ cakravartti-saṁkama-dēvarasaru sukha-saṁkathā-vinōdadim rājyaṁ geyutam ire|| viḷasita ⟨19⟩ m enipa kuṁtala-dēśadoḷu bahu-phala-dhānya-dhēnu-dhana-pūrṇṇam enisuv ūrggaḷa nele naḍu kisukāḍu||

VI. kanda

Ā nā ⟨20⟩ ḍan ālvan artthi-jan

a

ānandaṁ siṁnda-maṇḍalika-tilakaṁ tē

b

jō-nidhi-vikrama-dēvaṁ

c

śrī-nandanan eseye taṁnna laht’ ākāraṁ||

d

⟨21⟩ Ā jagad-vīran anva’ āvatāram’ entendoḍe||

VII. kanda

moneyoḷu kūrppaṁ tōṟutum

a

anavarataṁ baladol a ⟨22⟩ marutum vikrama-bhū

b

pana kaṭṭiḍala¡dh!⟨g⟩in aṁt’ ese

c

van ācarasa-maṁḍalēśvaram bhūtaladol¡¡ū!⟨u⟩!||

d
VIII. Campakamālā

dore-vaḍed’ ādi-maṇḍali ⟨23⟩ kan ācugi tat-sahajātan appa Nā

a

karasana siṁha-bhūbhujana dāna-mahīśana dāma-dhāriṇī

b

śvarana cavuṁḍa-maṇḍa ⟨24⟩ ḷika-v¡i!⟨ī⟩rana cāma-narēṁdran oḷpu vi

c

staridudalli siṁgarasan ātmajan ācugi-maṁḍalēśvaraṁ

d

Translation by Barnett 1919–1920

Bibliography

First edited in Barnett 1919–1920 (EI 15-I).

Re-edited here for DHARMA (ERC n° 809994) by Antonella Santoro (2025).

Barnett 1919–1920, pp. 109–112, № K