Ablūr, Brahmēśvara temple, A.D. 1104

Version: (373239d), last modified (dc51b60).

Edition

⟨1⟩

⟨Zone A⟩

<SpiralL>namas-tuṁga-śiraḥ-cuṁbi candra-cāmara-cāravē trai¡ḷ!ōkya-nagarāṁbha mū¡ḷ!a-staṁbhāya śaṁbhavē || girijā-śr̥i̇mgār ēṁdu pravartayatyaṁtaraṁ manō-vārddhiṁ sura-danuj-ērādhyasya

⟨2⟩ ca yasya stavaḥ pātu māṁ || svasti samasta bhuvanāśrayaṁ śri-pritvivallabha-mahārājādirāja-paramēśvaraṁ paramabhaṭṭarakaṁ satyāśraya-kuḷa-tiḷakaṁ cā-

⟨3⟩ ḷukyābharaṇaṁ śrimat tribhuvanamalla-dēvara vijaya-rajyam uttarōttarābhivriddhi-pravardhamānam ā caṁdrārkaṁ taraṁ saluttamire ||

⟨4⟩ tat pāda-padōpajīvi-samadhi-sata-paṁca-mahāśabda-mahāsāmaṁtaṃ mahāpracaṁḍa-daṁḍanāyakaṁ n anaṁtapāla doreyan eṁdaḍe || sādhisi sapta-māḷavam maṁ

⟨5⟩ kharamittadakṣeṇā | dādharaṅośaraṁ jaladhipāya panegaṁchidadadaṁ śavipravi | dhyādharanatyudātta bhujavikrama nīraḷanaṁtapāladaṁ | ḍādhipanuṁ negaḷti paḍedirda .. cakriyadaṁ

⟨6⟩ ḍanādhirōḷ || cāḷukya-cakricesasalu | dhāḷiyaniṭṭu pipida pratāpahiṁ maku | trilapōlagāgiyōḷ | māḷavam ananaṁtapāla-daṁḍādhiḷ || yaṁtinaśi negaḷdan anaṁtāladaṁ1 ḍanāyu

⟨7⟩ kanagraje padmaladēvi2 lavaṇya-pati-samasta-kaḷāpati-puṁṇya-pati.-kriṣṇarāja-manassaṁ cādini-guṇapati-pattala3-padmaladēvi-gedoreyōḷ śrisatiyarapanī taḷadōḷ|| ā padmaladēvi gemapa<damda> nēpari-

⟨8⟩ rakṣaṇa-guṇāj-dhi-kripṭṇaṁ gaṁpa| ṇīpati-lakṣmaṇānuṁ la| kṣmī-pati-gōviṁdarājanuṁ janiyaṁ nidaru|| ā parīr patiṁda kiṣiya| r bhuvanastuta-rakhiḷa-vēda-vēdāṁga-vidhi| r dhapaḷaya śōbhāśigaḷ u| dbhavi-siddhar mallidēvanuṁ

⟨8⟩ gaṇapatiyuṁ aṁtānāllaruṁ pracaṁḍadaṁ ḍanāya kapadavi gadhināya karāgisukhadini-kala-paśuḷag4āgrajaṁ lakṣmī dharadaṁ ḍanāya kasedoreyan eṁdaḍe|| pananidhi guṇpinoḷḷiṇa sicrepiya

⟨9⟩ dādudu caṁdra-maṁḍalaṁ jhana-tararkīyōḷ sneṇa-sikaṁdidudiṁdaḍe kriṣṇarājanaṁ danane nisirpa lakṣmaṇa jamāpatigārdoḷ idaṁḍanāyakar||

⟨11⟩ prāyakk5itakkudallade| jīya-parā-krama-dine-sdukhavāla-vidha-maṁtrō| pāya-kuḷalatvadiṁdaṁ| jīyiniḷidaṁ lakṣmadaṁ ḍādhīḷaṁ|| tad anujaṁ geḷauryyapalaṁ khane doreyiṁdaḍe

⟨12⟩ mrugarājaṁge neḷauryyadēḷtira viniṁdaṁ

Notes

  1. 1. unclear on the stone

  2. 2. o stone reads a double danda

  3. 3. pattala is not on the stone

  4. 4. ⟨e|| by the scribe

  5. 5. rdg kh from the stone