Ablūr, Brahmēśvara temple, A.D. 1104

Editor: Antonella Santoro.

Identifier: DHARMA_INSKarnataka000012.

Hand description:

...

Languages: Kannada, Sanskrit.

Repository: Karnataka Inscriptions (tfb-karnataka-epigraphy).

Version: (c0c6983), last modified (81b81ea).

Edition

⟨1⟩ ⟨Zone A⟩<SpiraIL>

I. Anuṣṭubh

namas-tuṁga-śiraḥ-cuṁbi

a

candra-cāmara-cāravē

b

trai¡ḷ!⟨l⟩ōkya-nagarāṁbha

c

¡ḷ!⟨l⟩a-staṁbhāya śaṁbhavē ||

d

girijā-śṛị̇mgār ēṁdu pravartayatyaṁtaraṁ manō-vārddhiṁ sura-danuj-ērādhyasya ⟨2⟩ ca yasya stavaḥ pātu māṁ ||

svasti samasta bhuvanāśrayaṁ śri-priṭvivallabha-mahārājādirāja-paramēśvaraṁ paramabhaṭṭarakaṁ satyāśraya-kuḷa-tiḷakaṁ cā⟨3⟩ḷukyābharaṇaṁ śrimat tribhuvanamalladēvara vijaya-rajyam uttarōttarābhivriddhi-pravardhamānam ā caṁdrārkaṁ taraṁ saluttamire ||

⟨4⟩ tat pāda-padōpajīvi-samadhi-sata paṁca-mahāśabda-mahāsāmaṁtaṃ mahāpracaṁḍa daṁḍanāyakaṁ n anaṁtapāla doreyan eṁdaḍe ||

II

sādhisi sapta-māḷavam maṁ ⟨5⟩ kharamittadakṣeṇā |

a

dādharaṅośaraṁ jaladhipāya panegaṁchidadadaṁ śavipravi |

b

dhyādharanatyudātta bhujavikrama nīraḷanaṁtapāladaṁ |

c

ḍādhipanuṁ negaḷti paḍedirda .. cakriyadaṁ ⟨6⟩ ḍanādhirōḷ ||

d
III

cāḷukya-cakricesasalu |

a

dhāḷiyaniṭṭu pipida pratāpahiṁ maku |

b

trilapōlagāgiyōḷ |

c

māḷavam ananaṁtapāla-daṁḍādhiḷ ||

d

yaṁtinaśi negaḷdan anaṁtāladaṁ1 ḍanāyu ⟨7⟩ kanagraje padmaladēvi2 lavaṇya-pati-samasta-kaḷāpati-puṁṇya-pati.-kriṣṇarāja-manassaṁ cādini-guṇapati-pattala3-padmaladēvi-gedoreyōḷ śrisatiyarapanī taḷadōḷ||

IV. kanda

ā padmaladēvi gemapa<damda>

a

nēpari- ⟨8⟩ rakṣaṇa-guṇāj-dhi-kripṭṇaṁ gaṁpa|

b

ṇīpati-lakṣmaṇānuṁ la|

c

kṣmī-pati-gōviṁdarājanuṁ janiyaṁ nidaru||

d
V. kanda

ā parīr patiṁda kiṣiya|

a

r bhuvanastuta-rakhiḷa-vēda-vēdāṁga-vidhi|

b

r dhapaḷaya śōbhāśigaḷ u|

c

dbhavi-siddhar mallidēvanuṁ ⟨8⟩ gaṇapatiyuṁ

d

aṁtānāllaruṁ pracaṁḍadaṁ ḍanāya kapadavi gadhināya karāgisukhadini-kala-paśuḷag4āgrajaṁ lakṣmī dharadaṁ ḍanāya kasedoreyan eṁdaḍe||

VI

pananidhi guṇpinoḷḷiṇa sicrepiya ⟨9⟩ dādudu caṁdra-maṁḍalaṁ

a

jhana-tararkīyōḷ sneṇa-sikaṁdidudiṁdaḍe kriṣṇarājanaṁ

b

danane nisirpa lakṣmaṇa jamāpatigārdoḷ idaṁḍanāyakar||

c
VII. kanda

⟨11⟩ prāyakk5itakkudallade|

a

jīya-parā-krama-dine-sdukhavāla-vidha-maṁtrō|

b

pāya-kuḷalatvadiṁdaṁ|

c

jīyiniḷidaṁ lakṣmadaṁ ḍādhīḷaṁ||

d

tad anujaṁ geḷauryyapalaṁ khane doreyiṁdaḍe

VIII

⟨12⟩ mrugarājaṁge neḷauryyadēḷtira viniṁdaṁ

a

b

c

d

Notes

  1. 1. unclear on the stone
  2. 2. o stone reads a double danda
  3. 3. pattala is not on the stone
  4. 4. ⟨e|| by the scribe
  5. 5. rdg kh from the stone