Nilgund Inscription of [the reign of] Taila II, Śaka 904

Version: (532692b), last modified (532692b).

Edition

<om> svasti |

⟨1⟩ jayatyāviṣkri[kr̥]taṁ viṣṇōr varāhaṁ kṣōbhitārṇṇava[ṁ]

⟨2⟩ dakṣinōnnata-daṁṣṭrāgra viśrānta-bhuvanaṁ vapuḥ | svasti samasta bhuvan[ā]-

⟨3⟩ śraya-śrī-pr̥thvī-vallabha-mahārājādhirāja-paramēśvara-

⟨4⟩ parama-bhaṭṭārakaḥ satyāśraya-kula-tilakaḥ cāḷukyābhara[ṇa]-

⟨5⟩ śrīmad-āhavamalla-dēvaḥ | yō-sau śrī-vīra-mārttāṇḍa rāṣṭrakū-

⟨6⟩ ṭa-nr̥pa-śriyaṁ prāpya pāḷitavān sām¿ra? ēkacchat[t]rēṇa mēdi

⟨7⟩ nīṁ | vr̥ttaṁ | yasya śrutvābhidhānaṁ sakala-ripu-nr̥pānīka-nirmmūlanōtthaṁ kiṁ [ka]rtavvyaṁ kva yā-

⟨8⟩ ma[ḥ] kva ca vasatir iti vyākuḷāś cintayanti cōḍāndhrādhīśa-pāṇḍyōt¿ka?ḷa-mahipatayō yē-

⟨9⟩ nacāmbhōdhi-sīmā kṣmā rāmā svīkri[kr̥]tā yō hasati nr̥pa-guṇair-ādirājān-naḷ-ādīn |

⟨10⟩ ¿ślōkau? tasya tailapa-dēvasya prasādāc-cakravarttinō banavāsyā dvi-tr[i]-śataṁ kogaly-ādi-mahī

⟨11⟩ mmahān | mahāmaha[ḥ] śa[ś]āsāv asamas-samarōddhataḥ k[(a/e)]nnapaḥ kōpadāvagni

⟨12⟩ dagdha-dvirūpakānanaḥ | tat-atyayē tad-anujaś śōbhanas tat kramē s[th]itaḥ saṁgrāma-saṁ-

⟨13⟩ gat-apūrvva vijaya-śrī-vadhū-dhavaḥ | tat-samaḥ kō[pi] bhūpālō na bhū-

⟨14⟩ tō na bhaviṣyati | mahā-guṇēṣu kēnāpi guṇēṣu bhuvana-trayē ||

⟨15⟩ gadyaṁ | tēna samara-sāhasa-pradarśana-prasanna-tailapadēva-

⟨16⟩ prasād[ā]-sādita-neramode-gaṇḍa-giridurggamalla-sāmantacū-

⟨17⟩ ḍāmaṇi-kaṭaka-prakārādy-anavarttha-nāmnā | svasti sa[śa]ka-nr̥pa-sam-

⟨18⟩ vatsarēṣu caturadhika-navaśatēṣu gatēṣu chitrabhānu-saṁ-

⟨19⟩ vatsarē bhādrapada-māsē sūryya-grahaṇē sati | viśvāmi-

⟨20⟩ tra-gōtriṇē viṣṇubhaṭṭāya sa[t]tra-pravarttanārthaṁ nirguṇḍ[āṁ]ta-

⟨21⟩ [r]-grrāmē rāja-mānēna daṇḍēna trim[śa]ṁ-nivarttana-kṣētraṁ da-

⟨22⟩ ttavān || tad-anu vādajabbāyāpi viṣṇubhaṭṭasya

⟨23⟩ pādau prakśālya śōbhanēna dattam ekadā puna-

⟨24⟩ r-mmayā dattam iti dattavati ¿gri?haṁ ca ciṁcila-

⟨25⟩ grāmasya uttara-kṣētra-sīma-lagnaṁ dvādaśa brāhma-

⟨26⟩ ṇa-bhōjanārtthaṁ ||

⟨27⟩ sāmānyōyan dharmma-sētuṁ nr̥pānāṁ kāle kāle pālanīyō bhavadbhiviḥ

⟨28⟩ )sarvvān-ētāṁnētā bhāvinaḥ-pārtthivēndrā[n] bhūyo bhūyo yācatē ramabhadraḥ

⟨29⟩ ciṁca-kṣētrē dvijaḥ śrīmān pādapadmōpa-jīvinā Eṟeviṣṇu [¿kri?]

⟨30⟩ taṁ sa[t]traṁ tiṣṭhaty ā-caṁdra-tārakaḥ || Kannōjana likhita[ṁ] maṁgaḷa[ṁ]

Bibliography

Primary

[K1897] Kielhorn, Franz. 1897. “Nilgund Inscription of Taila II; Saka-Samvat 904.” Epigraphia Indica 4, pp. 204–208. Pages 61–67.

[N2004] Nagayya, G. M. 2011. Kalyāṇa Cālukyara Śāsanagaḷu. Vol. 1. Maisuru: Kuvempu Kannada Adhyayana Samsthe. Pages 29–30.