Paiṭhan Plates of Ramacandra śaka 1193

Version: (e78f1c4), last modified (8b980cc).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨Page 2r⟩

⟨Page 2v⟩

⟨Page 3r⟩

⟨97⟩

⟨98⟩

⟨99⟩

⟨100⟩ Asya dharmasya saṁrakṣa-

⟨101⟩ ṇe phalam iti smāhuḥ praṁco maharṣayaḥ<dddanda> gaṇyate pāṁsavo bhūmer gaṇyante vṛṣṭi-

⟨102⟩ -viṁdavaḥ| na gaṇyate vidhātrāpi dharma-saṁrakṣaṇe phalaṁ|| bahubhir vasudhā dattā rājabhiḥ

⟨103⟩ sagarādibhiḥ| yasya yasya yadā bhūmis tasya tasya tadā phalaṁ|| Ata evāha rāmabha-

⟨104⟩ draḥ|| sāmānyo ’yaṁ dharma-setur nṛpāṇāṁ kāle kāle pālanīyo bhavadbhiḥ| sarvān e-

⟨105⟩ tān bhāvinaḥ pārthiveṁdrān ¿rū?yo bhūyo yācate rāmabhadraḥ|| mad-vaṁśajāḥ para-mahīpa-

⟨106⟩ ti-vaṁśajā vā pāpād apeta-manaso bhuvi bhāvi-bhūpāḥ ye pālayaṁti mama dharmam i-

⟨107⟩ maṁ samagraṁ tebhyo mayā viracito ’ñjalir eṣa mūrdhni| nāsti bhūmi-samaṁ dānaṁ nāsti rā-

⟨108⟩ jñaḥ samo guruḥ| nāsti satya-samo dharmo nāsti dāna-samo nidhiḥ|| Agniṣṭoma-pra-

⟨109⟩ bhṛtibhir iṣṭvā yajñaiḥ sa-dakṣiṇaiḥ| na tat phalam avāpnoti bhūmi-dānād yad aśnute||

⟨110⟩ Apaharataḥ samartasyāpy upekṣakasya t⟨u⟩ Eva viparītaṁ phalam āhuḥ|| gām ekāṁ ratni-

⟨111⟩ kām ekāṁ bhūmer apy ekam aṁgulam| haran narakam āpnoti yāvad—ā-bhūta-saṁplavaṁ|| dātā daśā-

⟨112⟩ nugṛh¿n?āti daśa ¿da?ṁti tathākṣipan| pūrva-dattāṁ haran bhūmiṁ narakāyopagacchati||

⟨113⟩ na dadāti pra¿li?śruta⟨ṁ⟩| dattaṁ vāharet tu yaḥ| tau ca dvau vāruṇaiḥ pāśais tapyete mṛtyu-

⟨114⟩ -śāsanāt|| vindhyāṭavīṣv a-toyāsu śuṣka-koṭara-v-śāyinaḥ| kṛṣṇa-sarṇaḥ prajā-

⟨115⟩ yaṁte vrahma-bhūmy-apahārakāḥ|| pataṁty aśrūṇi rudatāṁ dīnānām avasīdatāṁ| vrāhmaṇā-

⟨116⟩ nāṁ hate kṣetre haṁti traipuruṣaṁ kulaṁ|| sva-dattāṁ para-dattāṁ vā yo hareta vasu⟨ṁ⟩dharāṁ| ṣaṣṭi-

⟨117⟩ -{r}varṣa-sahasrāṇi viṣṭh¿a?yāṁ jāyate kṛmiḥ|| ca|| likhitaṁ paṁ¿hi?ta-dhaneśvareṇa|| ca||

⟨118⟩ maṁgalaṁ mahāśrīḥ|| oṁ śivam astu|| ca||

Bibliography

Primary

[F] Fleet, John Faithfull. 1885. “Sanskrit and Old Canarese inscriptions, no. CLIX: Paithan plates of Ramacandra, Saka 1193.” IA 14, pp. 314–319.