Plate of Govindracandra of Vikrama-saṁvat 1182

Editor: Amandine Wattelier-Bricout.

Identifier: DHARMA_INSEI4_11.

Hand description:

Language: Sanskrit.

Repository: BESTOW - Amandine Wattelier-Bricout's Post-doc project (BESTOW).

Version: (d78736e), last modified (4aa374b).

Edition

⟨Page 1r⟩

⟨1⟩ ⟨2⟩ ⟨3⟩ ⟨4⟩ ⟨5⟩ ⟨6⟩ ⟨7⟩ ⟨8⟩ ⟨9⟩ ⟨10⟩ ⟨11⟩ ⟨12⟩ ⟨13⟩ ⟨14⟩ ⟨15⟩ ⟨16⟩ ⟨17⟩ ⟨18⟩ ⟨19⟩ ⟨20⟩ ⟨21⟩ ⟨22⟩ ⟨23⟩ bhavanti cātra puṇya-ślo⟨24⟩kāḥ||

Anuṣṭubh

bhūmiṁ yaḥ pratigr̥hṇāti

a

yaś ca bhūmiṁ prayacchati|

b

Ubhau tau puṇya-karmmāṇau

c

niyataṁ svargga-gāminau||

d
Anuṣṭubh

śaṅkhaṁ bhadrāsanaṁ {ch}chatraṁ

a

varāśvā va⟨25⟩ra-vāraṇāḥ|

b

bhūmi-dānasya cihnāṇi

c

phalaṁ etat purandara||

d
Śālinī

sarvvān etān bhāvinaḥ pārthivendrān

a

bhūyo bhūyo yācate rāmabhadraḥ|

b

sām⟨ā⟩nyo ’yaṁ dharmma⟨26⟩-setur nr̥pāṇāṁ

c

kāle kāle pālanīyo bhavadbhiḥ||

d
Anuṣṭubh

¡v!⟨b⟩ahubhir vvasudhā bhuktā

a

rājabhiḥ sagarādibhiḥ|

b

yasya yasya yadā bhūmis

c

tasya tasya ta⟨27⟩dā phalam||

d
Anuṣṭubh

sva-dattāṁ para-dattāṁ vā

a

yo hareta vasundharām

b

sa viṣṭhāyāṁ kr̥mir bhūtvā

c

pitr̥bhiḥ saha majjati

d
⟨28⟩

Apparatus

Translation

Commentary

One example of a particular authorship of the final stanzas : "sacred verses".

Bibliography

Primary

[K] Kielhorn, F. 1896–1897. “Twenty-one copper-plates of the kings of Kanauj : (vikrama)saṁvat 1171-1233.” Epigraphia Indica 4, pp. 97–129. Item A, pages 99–101.