Hansot Plates of the Chahamana Bhartrivaddha, Samvat 813 (probably 756 A.D.)

Version: (36f4c51), last modified (8b980cc).

Edition

⟨Page 1⟩

⟨1⟩

⟨2⟩

⟨3⟩

⟨4⟩

⟨5⟩

⟨6⟩

⟨7⟩

⟨8⟩

⟨9⟩

⟨10⟩

⟨11⟩

⟨12⟩

⟨13⟩

⟨14⟩

⟨15⟩

⟨16⟩

⟨17⟩

⟨18⟩

⟨19⟩

⟨20⟩

⟨Page 2⟩

⟨21⟩

⟨22⟩

⟨23⟩

⟨24⟩

⟨25⟩ ity uktaṁ ca bhagavatā vyāsena bahubhir vvasudhā bhu(ktā)-

⟨26⟩ (jabhiḥ) sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaM|| yānīha dattāni purā narendrai

⟨27⟩ (r) (ddā)nāni dharmmārtha-yaśas-karāṇi nirmmālya-vānta-pratimāni tāni ko nāma s¿o?dhuḥ punar ādadīta|| vi-

⟨28⟩ (ndhyāṭavīṣv a)-toyāsu śuṣka-koṭara-vāsinaḥ kr̥ṣṇāhayo hi jāyante ¿gu?mi-dāya⟨ṁ⟩ haranti ye|| (sva-da)

⟨29⟩ (ttāṁ) para-dattāṁ vā yo hareta vasundharām|| t¿ai?na jātā janetā ca narake (pā)titā dhruvam|| sarvvā-

⟨30⟩ n etā¡ṁ! bhāvinaḥ pārtthivendrā⟨n⟩ bhūyo bhūyo yācate bhartṛIvaḍḍhaḥ sāmānyo ’yaṁ dharmma-setu-

⟨31⟩ r nr̥pāṇāṁ sve sve kāle pālanīyo bhavadbhi⟨ḥ⟩|| saṣṭir vvarṣa–sahasrāṇi svargge modati bhūmi

⟨32⟩ daḥ Ācchettā cānumantā ca tāny eva narake vaseT|| likhitaṃ Etan mayā vālabhya-bha(ṭṭa-kakke)-

⟨33⟩ (ṇa) bhaṭṭa-vatsuva-sūnunā Ūnākṣaram adhiākṣaraṁ vā sarvvam atra pramāṇam iti yad (upa)-

⟨34⟩ ri likhita(ṁ) śrīman-nāgāvaloka-prava⟨r⟩ddhamāna-vijaya-rājye śrī-bhṛgu-kacchāvasthit¿e?-bha-

⟨35⟩ ṭṭa-llalluva-dūtakaḥ|| yatrāṅkato ’pi suviśuddha-saṁvatsara-śatāṣṭake trayoda-

⟨36⟩ (śā)dhike 800 10 3

Commentary

Broach district, Bombay. Two plates: 20 lines on the first one, 16 on the second. Alphabet closely related to that in use in the Valabhi inscriptions. Grant belongs to a hitherto unknown branch of the Chāhamānas, who must have resided in Broach.

Bibliography

Primary

[K] Konow, Sten. 1913–1914. “Hansot Plates of the Chahamana Bhartrivaddha, Samvat 813.” EI 12, pp. 197–204.