Stela of unknown provenance at Battambang Musuem (K. 1353), 893 Śaka

Version: (4304fc8), last modified (7ab97f8).

Edition

⟨0⟩ 893 śaka Oṁ Oṁ namo śivāya

⟨1⟩ ⟨Column a⟩ ||namaś śavdaguṇāyāstu ⟨Column b⟩ vyatītendriyavartmane ⟨Column c⟩ viśvato vyaśnuvānāya ⟨Column d⟩ vyomarūpāya śambhave

⟨2⟩ ⟨Column a⟩ Unmanā yā satī kāntā ⟨Column b⟩ nitāntaśivasaṅgatā ⟨Column c⟩ jagaddhitāya śāśaktu ⟨Column d⟩ sā śaktir acalātmajā

⟨3⟩ ⟨Column a⟩ śrīkamvujendrasantāna ⟨Column b⟩ -santānakamahīruhaḥ ⟨Column c⟩ sutaś śrījayavarmmeti ⟨Column d⟩ yaś śrīrājendravarmmaṇaḥ

⟨4⟩ ⟨Column a⟩ kāladoṣāmvudhau magnā ⟨Column b⟩ durgge gambhīrabhīṣaṇe ⟨Column c⟩ prāpya pāram ivottuṅgaṁ ⟨Column d⟩ yaṁ samāśvasiṣuḥ prajāḥ

⟨5⟩ ⟨Column a⟩ praṇayāvanate kr̥tsne ⟨Column b⟩ campādhīśādirājake ⟨Column c⟩ kevalaṁ guṇavatprītyā ⟨Column d⟩ nojjhāñ cāpañ cakāra yaḥ

⟨6⟩ ⟨Column a⟩ smarayat smarasaundaryyaṁ ⟨Column b⟩ saundaryyaṁ yasya nirmmalam· ⟨Column c⟩ nūtanām akaron nūna⟨Column d⟩m anūnām aratiṁ rateḥ ḥ

⟨7⟩ ⟨Column a⟩ dakṣiṇāpathavinyasta ⟨Column b⟩ -sāras siddhiprado ⟨’⟩rthinām· ⟨Column c⟩ yuktaṁ yo yuktinipunai⟨Column d⟩ś śrīparvvata Itīritaḥ

⟨8⟩ ⟨Column a⟩ dūre yeṣāṁ manāṅsīmā⟨Column b⟩m aspr̥kṣan· kṣmāṁ mahībhr̥tām· ⟨Column c⟩ Ādarśanapathāt teṣāṁ ⟨Column d⟩ yaṁ saṁprāpya śirāṁsi tu

⟨9⟩ ⟨Column a⟩ prāyaśo durvvidagdhānāṁ ⟨Column b⟩ pārthivānāṁ layan dadhat· ⟨Column c⟩ Adbhis tulyam ajany ugraṁ ⟨Column d⟩ tejo yasyāpi dussaham·

⟨10⟩ ⟨Column a⟩ jāgrataḥ prativarṣāntaṁ ⟨Column b⟩ śaureś śrīr anurāgiṇī ⟨Column c⟩ yasya nityapravuddhasya ⟨Column d⟩ kathābhir mmā sma katthyata

⟨11⟩ ⟨Column a⟩ vr̥ddho ⟨’⟩pi pādahīno ⟨’⟩pi ⟨Column b⟩ rājadharmmaḥ kalau yuge ⟨Column c⟩ yaddaṇ¡d!anītim ālamvya ⟨Column d⟩ pravr̥tto skhalitaṁ pathi

⟨12⟩ ⟨Column a⟩ tasya rājādhirājasya ⟨Column b⟩ surarājasamadyuteḥ ḥ ⟨Column c⟩ yaś śaivadīkṣāvidhinā ⟨Column d⟩ śāstānugrāhako guruḥ

⟨13⟩ ⟨Column a⟩ śrīyaśovarmmaputrasya ⟨Column b⟩ pautrasya śrīndravarmmaṇaḥ ⟨Column c⟩ śrīharṣavarmmaṇo rājño ⟨Column d⟩ dauhitro yo ⟨’⟩graṇīs satāṁ

⟨14⟩ ⟨Column a⟩ dhiyā gotreṇa tulyasya ⟨Column b⟩ puruhūtapurodhasā ⟨Column c⟩ dāmodarākhyaviprasya ⟨Column d⟩ vahvr̥casyātmajaś ca yaḥ

⟨15⟩ ⟨Column a⟩ prakāśarūpās saṁprāpya ⟨Column b⟩ suprasannan nisarggataḥ ⟨Column c⟩ Arkatviṣa Ivādarśaṁ ⟨Column d⟩ yaṁ vidyā vyadyutan bhr̥śam·

⟨16⟩ ⟨Column a⟩ bhaktyāṣṭapuṣpikāṁ śaivīṁ ⟨Column b⟩ havīṁṣi ca havirbhuji ⟨Column c⟩ yogañ ca pratyahaṁ yogya⟨Column d⟩s svapoṣam iva yo ’puṣat·

⟨17⟩ ⟨Column a⟩ hiraṇyāni ca vāsāṁsi ⟨Column b⟩ kuṇdodhnīr ggāś ca parvvasu ⟨Column c⟩ yaḥ pratigrāhayām āsa ⟨Column d⟩ māsi māsi dvijanmanaḥ

⟨18⟩ ⟨Column a⟩ sadā yaś cāntikasadā ⟨Column b⟩ rājñā śrījayavarmmaṇā ⟨Column c⟩ māyūracchatrasauvarṇ¡n!a ⟨Column d⟩ -dolādyais satkr̥taḥ kr̥tī

⟨19⟩ ⟨Column a⟩ ye vr̥ṁhayanty alpadhiyāṁ ⟨Column b⟩ kulavidyādayo madam· ⟨Column c⟩ vyanīnaśat tair yugapa⟨Column d⟩t pareṣām ātmanaś ca yaḥ

⟨20⟩ ⟨Column a⟩ pātañjalīye kānāde ⟨Column b⟩ kṣapādakapilāgame ⟨Column c⟩ bauddhe vaidye ⟨’⟩tha gāndharvve ⟨Column d⟩ jyautiṣe nayate sma yaḥ

⟨21⟩ ⟨Column a⟩ Ākhyāyikākr̥tir abhū⟨Column b⟩t svadeśe yadupakramam· ⟨Column c⟩ nānābhāṣālipijñaś ca ⟨Column d⟩ prayoktā nāṭakasya yaḥ

⟨22⟩ ⟨Column a⟩ śivaliṅgāny anekāni ⟨Column b⟩ sārccāny āśayam ambhasām· ⟨Column c⟩ sthāpayām āśramāṁś cāsa ⟨Column d⟩ yaś ca liṅgapurādiṣu

⟨23⟩ ⟨Column a⟩ tasya yajñavarāhasya ⟨Column b⟩ vidyānāṁ pāradr̥śvanaḥ ⟨Column c⟩ khyāto viṣṇukumārākhya⟨Column d⟩s sodaryyo yo jaghanyajaḥ

⟨24⟩ ⟨Column a⟩ yasyāmr̥¡tt!amayīṁ vidyā ⟨Column b⟩ -jyotsnāṁ vaktrakumudvatī ⟨Column c⟩ nirggatāṁ guruvaktrendoḥ ⟨Column d⟩ pāyaṁ pāyam ajr̥mbhata

⟨25⟩ ⟨Column a⟩ kr̥tsnāni śavdaśāstrādi ⟨Column b⟩ -śāstrāṇi sakalāḥ kalāḥ ⟨Column c⟩ śaivañ ca gauravaṁ yogaṁ ⟨Column d⟩ bhrātur jyeṣṭhād avāpa yaḥ

⟨26⟩ ⟨Column a⟩ vidyāsantatyavicchittyai ⟨Column b⟩ kr̥tsnāṁ vr̥ttiñ ca kāśikām· ⟨Column c⟩ pārameśvarapūrvvāñ ca ⟨Column d⟩ yo ’likhac chivasaṁhitā(ṁ)

⟨27⟩ ⟨Column a⟩ mahāguṇair anekair yyo ⟨Column b⟩ guruṇā prāg vibhūṣita[ḥ] ⟨Column c⟩ hemadolādivibhavai⟨Column d⟩r bhūyaḥ kamvujabhūbhr̥tā

⟨28⟩ ⟨Column a⟩ tābhyām ācāryyavaryyābhyāṁ ⟨Column b⟩ vyāptāśābhyāṁ yaśoṅśubhiḥ ⟨Column c⟩ bhrātr̥bhyāṁ sthāpitaṁ liṅga⟨Column d⟩m idaṁ śaivaṁ yathāvidhi

⟨29⟩ ⟨Column a⟩ ⟨Column b⟩ ⟨Column c⟩ ⟨Column d⟩

⟨30⟩ ⟨Column a⟩ ⟨Column b⟩ ⟨Column c⟩ ⟨Column d⟩

⟨31⟩ ⟨Column a⟩ ⟨Column b⟩ ⟨Column c⟩ ⟨Column d⟩

Commentary

All the stanzas of this inscription are found in the stela of Prasat Banteay Srei K. 842, except the last three ones (Stanzas XXIX-XXXI).

The compound śavdaśāstrādi in the stanza XXV is śavdavidyādi in K. 842.

Bibliography

Preliminarily edited by Dominic Goodall and Kunthea Chhom from the photo AMPP 2503.