Stela of unknown provenance (K. 1171, 868 Śaka)

Version: (b859265), last modified (25c6f3e).

Edition

⟨1⟩ || s(i)ddhi svasti ° jaya ° Oṁ namaś śivāya (si)

⟨2⟩ jitañ candrabhr̥tā bhāti vālendur yyasya mūrddha¡ṇ!i

⟨3⟩ līno gaur¿i?mukhāmbhojasaṅkocanabhayād iva

⟨4⟩ sa devo miśrabhogo yaṁ śrībhadreśvaraśūlin(i)

⟨5⟩ saghr̥naṁ ta¡n!¡d!ulan deyaṅ kiṅkarair anuv atsaram·

⟨6⟩ dravinaṁ yajvanā dattan dāsa(k)ṣetrādi śambhave

⟨7⟩ rakṣeyur yye [⏑–] yān(t)u (t)e hareyu(s) tv (a) [–⏑⏓]

⟨8⟩ 868 śaka daśami ket· phālguṇa Ādityavāra

⟨9⟩ nu mān· vraḥ śāsana dhūlī vraḥ pāda dhūlī jeṅ·

⟨10⟩ vraḥ kamrateṅ· Añ· ta kaṁsteṅ· Añ· rājakula ma(h)[ā]-

⟨11⟩ mantri steñ· Ācāryya ca[turācā]ryya pre vraḥ kamra[te]-

⟨12⟩ ṅ· Añ· śivaliṅga (ta gi) [****] (ra)grāma saṁ siddhāya-

⟨13⟩ tana nu vraḥ kamra[t](e)[ṅ·] [***] liṅgapura vvaṁ jā pi

⟨14⟩ svatantra ta khloñ· kandvāra cralo vva(ṁ) jā pi svatantra n(ā) [v](r)[ī]-

⟨15⟩ hi vvāṁ jā pi svatantra ta pratyaya paryyaṅ· pre khñuṁ vraḥ ka-

⟨16⟩ mrateṅ· Añ· śivaliṅga thve devakāryya gus· thvāy·

⟨17⟩ vraḥ bhoga nu tandula ghr̥[ta] (A)niyata vvaṁ jā pi khñuṁ [v](r)[aḥ]

⟨18⟩ svatantra ta (kvan· cau yajamāna) Ācāryya paṁnvā[s·]

⟨19⟩ ta paṁre Āy· kanloṅ· gi ta stap· varttamāna (gi) sru[k·]

⟨20⟩ sre bhūmyākara man· yajamāna jvan ta vraḥ [**][*]

⟨21⟩ [*******************]

Apparatus

⟨5⟩ saghr̥naṁ • Understand aghr̥taṁ.

Bibliography

Unpublished inscription. Edition based on first reading made by Gerdi Gerschheimer. To be published in Chloé Chollet’s PhD thesis.