Stela from Vat Svay (inscription of hospital of King Jayavarman VII, K. 912), 1108 Śaka

Version: (b859265), last modified (2e927d9).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [|| namo vuddhāya nirmmāṇa] ⟨Column b⟩ [dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ [bhāvābhāva-dvayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajyaguru-vaidūryya] ⟨Column b⟩ [prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ [kṣemārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairocanaca¡nd!arociḥ] ⟨Column b⟩ [śrīcandravairocana-rohiṇīśaḥ]

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau prajānāṁ] ⟨Column b⟩ [munīndra-meror jayatām upānte]

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥paś śrīdharaṇīndravarmma] ⟨Column b⟩ [devātmajaś śrījayavarmmadevaḥ]

⟨A8⟩ ⟨Column a⟩ [jāto jayāditya-pureśvarāyāṁ] ⟨Column b⟩ [vedāmvaraikendubhir āptarājyaḥ]

⟨A9⟩ ⟨Column a⟩ [ niśśeṣarājanya-śirovataṁsa] ⟨Column b⟩ [pādāmvujas saṁyati saṁhr̥tāriḥ]

⟨A10⟩ ⟨Column a⟩ [paryyagrahīt sad-guṇa-ratna-bhūṣāṁ] ⟨Column b⟩ [yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ [ sadāmudā varddhita-dāna-vāri⟨Column b⟩s] [sadāna-varddhi-priya-saṁpadāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ [Iṣṭyāhavaiḥ kliṣṭa-surārikānto] ⟨Column b⟩ [yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ]

⟨A13⟩ ⟨Column a⟩ [ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ] ⟨Column b⟩ [lakṣmīm upekṣya svayam abhyupetām·]

⟨A14⟩ ⟨Column a⟩ [dikṣu drutāṁ hlādayati sma kīrtti⟨Column b⟩m] [aho vicitrā rucir indriyāṇām·]

⟨A15⟩ ⟨Column a⟩ [ yaṁ vīkṣya dhāmnā vijite ’pi nāthe] ⟨Column b⟩ [vuddhveva kāntyā vijitañ ca kāmam·]

⟨A16⟩ ⟨Column a⟩ [śucan tyajantyo nijanāma sārthaṁ] ⟨Column b⟩ [vandhīkr̥tāripramadāḥ pracakruḥ]

⟨A17⟩ ⟨Column a⟩ [ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyāṁ kṣayavat prajāyām·]

⟨A18⟩ ⟨Column a⟩ [prajāpatiḥ prāgyugavad vitene] ⟨Column b⟩ [yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A19⟩ ⟨Column a⟩ [ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇadūṣitām·]

⟨A20⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥tam·]

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ yo ’karod vr̥ṣam·]

⟨A22⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ [bhaṅgan tri-yuga-doṣataḥ]

⟨A23⟩ ⟨Column a⟩ [ jitvānya-go-pativr̥ṣaṁ] ⟨Column b⟩ [svairan tri-bhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [dehinān deha-rogo] (ya)⟨Column b⟩[n] [mano-rogo rujattarām·]

⟨B2⟩ ⟨Column a⟩ [rāṣṭraduḥkhaṁ] (hi bhartr̥̄ṇā)⟨Column b⟩[n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨B3⟩ ⟨Column a⟩ [ Āyu](rvvedāstra-vedeṣu) ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨B4⟩ ⟨Column a⟩ [yo ’ghā](tayad rāṣṭra-ru)[jo] ⟨Column b⟩ [rujārīn bheṣajāyudhaiḥ]

⟨B5⟩ ⟨Column a⟩ [sarvveṣām aparā](dhān ya)⟨Column b⟩[s] [sarvvataḥ pariśodhayan·]

⟨B6⟩ ⟨Column a⟩ [yugāparādhe na ru](jā)⟨Column b⟩[m] [aparādhā](n vyaśodha)[yat·]

⟨B7⟩ ⟨Column a⟩ [sārogyaśālaṁ pa](rito) ⟨Column b⟩ [bhaiṣa](jya)-suga(ta)(vyadh)āt·

⟨B8⟩ ⟨Column a⟩ [sārddhañ jinaurasā](bhyāṁ) [ya]⟨Column b⟩[s] [sadā]-(śāntyai pra)[jā-rujā](m·)

⟨B9⟩ ⟨Column a⟩ [ sa vyadhād idam āro](gya) ⟨Column b⟩ [śālaṁ] sa-suga(tā)layam(·)

⟨B10⟩ ⟨Column a⟩ [bhaiṣajya-sugatañ ceha] ⟨Column b⟩ [de](hāmvara-hr̥)d-indu(nā)

⟨B11⟩ ⟨Column a⟩ [ so ’tiṣṭhipad imau] (cātra) ⟨Column b⟩ [rogi](ṇāṁ ro)ga-[ghā](tinau)

⟨B12⟩ ⟨Column a⟩ [śrīmantau] (sūryya)-[candrā](di) ⟨Column b⟩ [vai](rocana-jināt)[ma](jau)

⟨B13⟩ ⟨Column a⟩ [ cikitsyā Atra catvāro] ⟨Column b⟩ [va](rṇā dvau) [bhiṣajau] (tayo)[ḥ]

⟨B14⟩ ⟨Column a⟩ [pumān ekaḥ] (str)[iyau ca] (dve) ⟨Column b⟩ [Eka](śa)[ḥ s]thi(ti)[dāyinaḥ]

⟨B15⟩ ⟨Column a⟩ [ ni](dhi)[pālaḥ pumān eko] ⟨Column b⟩ [bheṣajānāṁ] (vibhā)[jakaḥ]

⟨B16⟩ ⟨Column a⟩ [vrīhibheṣa] (ja)(ṣṭhānāṁ) ⟨Column b⟩ (grāha)kas tat(p)r[adāyi](naḥ)

⟨B17⟩ ⟨Column a⟩ [ pācakau pa](ttrakārau dvau) ⟨Column b⟩ [de](gāra)-vi(śodhakau)

⟨B18⟩ ⟨Column a⟩ [narau] (vāripradau pattra) ⟨Column b⟩ [śa](kākāṣṭhadāyinau)

⟨B19⟩ ⟨Column a⟩ [ dvau ca bhaiṣajyapākaidha] ⟨Column b⟩ [jala](dhau bheṣajapra)[dā]

⟨B20⟩ ⟨Column a⟩ [Ārogyaśālarakṣāś ca] ⟨Column b⟩ [pañca te] (paricārak)āḥ

⟨B21⟩ ⟨Column a⟩ [ piṇditā daśa teṣān tu] ⟨Column b⟩ [sthitidā] (Ekaśaḥ) [pumān·]

⟨B22⟩ ⟨Column a⟩ [strī caikā](dve striyau) [vāri] ⟨Column b⟩ (tāvabheṣajamardike)

⟨B23⟩ ⟨Column a⟩ [ dve] (tu vrīhya)[va](ghāti)[nyau] ⟨Column b⟩ (miśrās t)ā(ḥ paricāri)[kāḥ]

⟨B24⟩ ⟨Column a⟩ [catasras sthitidā](yin)[yau] ⟨Column b⟩ [E](t)[āsām ekaśaḥ striyau]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [ te sarvve] (piṇditā)s (sā)[rddhaṁ] ⟨Column b⟩ (sthiti)[dair bhiṣagādayaḥ]

⟨C2⟩ ⟨Column a⟩ [caturvviṁśatir ākhyātā] ⟨Column b⟩ [narā ṣaḍviṁśatis striyaḥ]

⟨C3⟩ ⟨Column a⟩ ( ta)¡nd!ulā deva-(pūjāṅś)ā ⟨Column b⟩ [Eka]-(dro)[ṇā dine dine]

⟨C4⟩ ⟨Column a⟩ [śeṣā yajñāḥ] (pradātavyā) ⟨Column b⟩ [rogi](bhyaḥ pra)[ti-vāsaram·]

⟨C5⟩ ⟨Column a⟩ [] (grāhyan trivela)[m anvapda]⟨Column b⟩[n] [nidhānān nr̥pater idam·]

⟨C6⟩ ⟨Column a⟩ [pra](tye)[kañ caitrapūrṇamyāṁ] ⟨Column b⟩ [śrāddhe cāpy uttarāyaṇe]

⟨C7⟩ ⟨Column a⟩ ( sā)[rddhadvivimvikā caikā] ⟨Column b⟩ [gobhikṣā jālam amvaram·]

⟨C8⟩ ⟨Column a⟩ [raktānta-pārśvam ekañ ca] ⟨Column b⟩ [dhautāmvara-yuga-dvayam·]

⟨C9⟩ ⟨Column a⟩ [pratyekan tripale kr̥ṣṇā] ⟨Column b⟩ [takke dve sikthadīpakaḥ]

⟨C10⟩ ⟨Column a⟩ [Ekas tripalakaś caika] ⟨Column b⟩ [palāś catvāra Ekaśaḥ]

⟨C11⟩ ⟨Column a⟩ [ madhu-prastha-dvayaṁ grāhya]⟨Column b⟩(n) (tila)-[prastha-dvayan tathā]

⟨C12⟩ ⟨Column a⟩ [kuduvatrayamānan tu] ⟨Column b⟩ (ghr̥taṁ) [proktam athauṣadham·]

⟨C13⟩ ⟨Column a⟩ [ yavānī pippalī reṇu] ⟨Column b⟩ (punnāgāḥ) [pāda Ekaśaḥ]

⟨C14⟩ ⟨Column a⟩ [ṣaṭvimāṣā jātiphale] ⟨Column b⟩ (dve) [karppūran tr]i(vimva)[kam·]

⟨C15⟩ ⟨Column a⟩ [ kottha-jīrṇa-kṣāra-hiṅgu] ⟨Column b⟩ (pratye)[kan ta](ccatu)[ṣṭayam·]

⟨C16⟩ ⟨Column a⟩ [trimāṣaṁ śarkkarā](yā)[s tu] ⟨Column b⟩ (palam ekaṁ sapā)[dakam·]

⟨C17⟩ ⟨Column a⟩ [ trayas sattvā jalācarāḥ] ⟨Column b⟩ [daṅdaṅ](sākhyā) [Athaikaśaḥ]

⟨C18⟩ ⟨Column a⟩ [śrīvāsañ candanan dhānyaṁ] ⟨Column b⟩ [śata-puṣpan tripādakam·]

⟨C19⟩ ⟨Column a⟩ [ Elānāgara-karkola] ⟨Column b⟩ [maricaṁ kuduvaṁ smr̥tam·]

⟨C20⟩ ⟨Column a⟩ [Ekaikaṁ te dvikuduve] ⟨Column b⟩ [dve pracīvala-śarṣape]

⟨C21⟩ ⟨Column a⟩ [ tvag ekamuṣṭir dārvy ekā] ⟨Column b⟩ [pathyā viṁśatir aṣṭa ca]

⟨C22⟩ ⟨Column a⟩ [kandāṅ-harlāy-janlyaṅ dāru] ⟨Column b⟩ [cchavyaṁ syād ekaśaḥ palam·]

⟨C23⟩ ⟨Column a⟩ [ tripādako mittradevo] ⟨Column b⟩ [grāhyo dvikuduvaṁ madhu]

⟨C24⟩ ⟨Column a⟩ [tāvān guḍo ’tha sauvīraṁ] ⟨Column b⟩ [sapādaṁ kuduvatrayam·]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [] (dvau yājakau ta)dgaṇaka⟨Column b⟩(ś) (caikas te dharmmadhāriṇaḥ)

⟨D2⟩ ⟨Column a⟩ (trayo)niyojyāś śrī(rāja) ⟨Column b⟩ vihā(rādhyā)pakena (ca)

⟨D3⟩ ⟨Column a⟩ [] (pratya)¡p!dan da(śa-ha)stānā⟨Column b⟩n dey(an teṣu) yuga-(tra)ya(m)·

⟨D4⟩ ⟨Column a⟩ vāsasān (nava)-hastānāṁ ⟨Column b⟩ yug(m)ā(ni dvā-daśaikaśaḥ)

⟨D5⟩ ⟨Column a⟩ [] pratye(kan nava)-[khā](ryya)ś ca ⟨Column b⟩ (tandu)(nān) ta(thaikaśaḥ)

⟨D6⟩ ⟨Column a⟩ (r)ddh(aikaka)ṭṭikaṁ pātra ⟨Column b⟩ (tri)taya(n trā)p(u)[ṣaṁ smr̥]ta[m](·)

⟨D7⟩ ⟨Column a⟩ () vadanya-vr̥ṇ¡d!(āgrasaro) ’pi rājā ⟨Column b⟩ prajā(rtha-cintā-ja)ni(tā)[rthi-bhāvaḥ]

⟨D8⟩ ⟨Column a⟩ (bhū)yo ’py a(sau yā)[cata I](ty ajasraṁ) ⟨Column b⟩ (praditsa)taḥ (kamvuja-rāja)[siṁhān·]

⟨D9⟩ ⟨Column a⟩ ( k)(taṁ) mayaitat (su)[kr̥taṁ bha](vadbhi)⟨Column b⟩s (saṁrakṣaṇīyaṁ bhava)[dīyam etat·]

⟨D10⟩ ⟨Column a⟩ (puṇyasya ka)rtu[ḥ phala-bhāk prakr̥ṣṭaṁ] ⟨Column b⟩ [saṁrakṣi](tety ukta)[m idaṁ hi vr̥ddhaiḥ]

⟨D11⟩ ⟨Column a⟩ ( yo rājadhānyān nihi)[taḥ prabhutve] ⟨Column b⟩ (mantrī sa Evā)tra (niyo)[janīyaḥ]

⟨D12⟩ ⟨Column a⟩ na (preṣitavy)ā Iha ka[rmma-kārā] ⟨Column b⟩ [karā]di-dā(neṣu na cā)nya-(kāryye)

⟨D13⟩ ⟨Column a⟩ ( pra)t(y-agrado)ṣā Api [dehinas te] ⟨Column b⟩ (na daṇdanīyā Iha) ye (pravi)[ṣṭāḥ] ⟨Column a⟩

⟨D14⟩ [te] (daṇ)¡d!(anī)[yā](s tu na marṣaṇīyā) ⟨Column b⟩ (ye prāṇi-hiṁsāniratā I)[hasthāḥ]

⟨D15⟩ ⟨Column a⟩ ( jagad-dhitātyar)tha-trṣas (sa rājā) ⟨Column b⟩ pu(nar vabhāṣe pra)ṇidhā[nam etat·]

⟨D16⟩ ⟨Column a⟩ (bhavāvdhi-magnāñ janatāṁ samastā)⟨Column b⟩(m) (uttārayeyaṁ su)[kr̥](tena tena)

⟨D17⟩ ⟨Column a⟩ ( ye kamvujendrā)⟨ḥ⟩ (kuśalānuraktā) ⟨Column b⟩ (I)māṁ (pra)[t]i[ṣṭh]āṁ (mama rakṣitā)[raḥ]

⟨D18⟩ ⟨Column a⟩ (te sānvayāntaḥ-pura-mantri-mittrā) ⟨Column b⟩ ni(rāmayaṁ mokṣa-puraṁ labhe)[ran·]

⟨D19⟩ [ nānā]-(divyāṅganābhir vvira)ci(ta-ratibhi)[r bhūri-divyopa](bhogair)

⟨D20⟩ (dīvyeyur divyadehā) divi (ditidanujāṁ)s teja(sā tejaya)[ntaḥ]

⟨D21⟩ (dārḍhyan nītvā samantād a)calita[m a](niśaṁ rakṣa)yā svaḥ(prayā)[ṇe]

⟨D22⟩ [ye] (niśrenīkariṣya)nty akuśala(dalanaṁ pu)ṇyam eta(n madīyaṁ)

Commentary

The edition is based on the estampage EFEO n. 1182 with the help of Claude Jacques’ reading (unpublished manuscript).

The face A is completely ruined; faces B, C and D are partly preserved.

Restitutions are mainly based on the editions of K. 209, K. 368, K. 435, K. 667, K. 1115 and K. 1170.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampages EFEO n. 1182-A, EFEO n. 1182-B, EFEO n. 1182-C and EFEO n. 1182-D.