Stela from Ta Muong Temple (inscription of hospital of King Jayavarman VII, K. 602), 1108 Śaka

Version: (b859265), last modified (92c161a).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ namo vu](ddhāya nirmmāṇa) ⟨Column b⟩ -[dharmma]-(sā)mbho(ga)-mū(r)ttaye

⟨A2⟩ ⟨Column a⟩ [bhāvābhāva-dvayātīt](o) ⟨Column b⟩ dva(yā)tmā yo nirāt(ma)kaḥ

⟨A3⟩ ⟨Column a⟩ [ bhaiṣa](jyaguru-vaidūryya) ⟨Column b⟩ -(pra)bharāja-ji(na)n name

⟨A4⟩ ⟨Column a⟩ [kṣemārogyā](i) janyant(e) ⟨Column b⟩ (yena n)āmāpi (śr̥ṇvatām·)

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairo](canacaṇ)¡dd!a(ro)(ci) ⟨Column b⟩ (śrīcandravairocanarohiṇ)ī(śa)

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau pra](jā)nāṁ ⟨Column b⟩ [mu](nīndra-meror jayatā)m (u)pānte

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥pa](ś śrīdhara)ṇīnd(rava)rmma ⟨Column b⟩ -[de](vātma)jaś śrījayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ [jāto ja](yāditya-pureśvarāyāṁ) ⟨Column b⟩ (ve)dāmva(raike)ndubhir āptarājyaḥ

⟨A9⟩ ⟨Column a⟩ [] (niśśeṣarājanya-śirovataṁsa) ⟨Column b⟩ -(pā)dāmvujas (saṁ)yati (saṁ)hr̥tā(riḥ)

⟨A10⟩ ⟨Column a⟩ (paryyagrahīt sad-guṇa-ratna)-bhūṣā(ṁ) ⟨Column b⟩ (yat-kīrtti-hā)rāṁ va(sudhā)ṅga(nā)(yaḥ)

⟨A11⟩ ⟨Column a⟩ [] (sadāmudā varddhita-dāna-vāri)⟨Column b⟩s (sad)āna-varddhi-priya-saṁpadāḍhyaḥ

⟨A12⟩ ⟨Column a⟩ [Iṣṭy](āha)[vaiḥ kliṣṭa-surāri](kānto) ⟨Column b⟩ (yaḥ kr̥)ṣṇa-kalpo ’py avadātava(rṇaḥ)

⟨A13⟩ ⟨Column a⟩ [ yaṁ] (vī)k(ṣya kāntyā vijitañ ca kāmam·) ⟨Column b⟩ (vuddhveva dhā)mnā vijite ’pi nā(m)e

⟨A14⟩ ⟨Column a⟩ [śuca](n tyajantyo nijanāma sārthaṁ) ⟨Column b⟩ (vandhīkr̥tāri)pramadāḥ (pracakruḥ)

⟨A15⟩ ⟨Column a⟩ [ puṇyāyu](ṣaḥ kṣīṇatayā yuge ’ntye) ⟨Column b⟩ (kṣayaṅ ga)tāyāṁ kṣayavat prajāyām(·)

⟨A16⟩ ⟨Column a⟩ [prajāpatiḥ prāgyu](gavad vitene) ⟨Column b⟩ (yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥)ddhām·

⟨A17⟩ ⟨Column a⟩ [ R̥ddhyā] (svarggīkr̥tāṁ pr̥thvīṁ) ⟨Column b⟩ (matvā maraṇa)d(ūṣ)itām·

⟨A18⟩ ⟨Column a⟩ [martyānā](m amara)[tvāya] ⟨Column b⟩ (yo) ’di(śad bheṣa)jāmr̥ta(m·)

⟨A19⟩ ⟨Column a⟩ [puṣyaṅ kr̥tī kr̥tī](kr̥tya) ⟨Column b⟩ [pūrṇāṅgaṁ yo](ka)rod (vr̥)ṣam·

⟨A20⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ -[bhaṅgan tri]-(yuga)-[doṣataḥ]

⟨A21⟩ ⟨Column a⟩ [ jitvānya-go]-(pati)[vr̥ṣaṁ] ⟨Column b⟩ [svairan tri-bhuvanāṅgane]

⟨A22⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨A23⟩ ⟨Column a⟩ [dehinān deha-ro](go ya)⟨Column b⟩[n] [mano-rogo rujattarā](m·)

⟨A24⟩ ⟨Column a⟩ [rāṣṭraduḥkhaṁ hi bhartr̥̄ṇā]⟨Column b⟩[n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨A25⟩ ⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨A26⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajāyu](dhai)[ḥ]

⟨A27⟩ ⟨Column a⟩ [sarvveṣām aparādhān ya]⟨Column b⟩[s] [sarvvataḥ] (pariśodhayan·)

⟨A28⟩ ⟨Column a⟩ [yugāparādhe na rujā]⟨Column b⟩[m] [aparādhā](n vyaśodha)ya(t·)

⟨A29⟩ ⟨Column a⟩ [sārogyaśālaṁ parito] ⟨Column b⟩ [bhaiṣajya-sugataṁ] (vyadhāt·)

⟨A30⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ ya]⟨Column b⟩[s] [sadā-śāntyai prajā-rujām·]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ () sa vyadhā(d i)dam ārogya ⟨Column b⟩ -śālaṁ sa-sugatā(laya)

⟨B2⟩ ⟨Column a⟩ (bhaiṣajya)-sugatañ ceha ⟨Column b⟩ (d)ehāmvara-hr̥d-indunā

⟨B3⟩ ⟨Column a⟩ so ’tiṣṭhipad imau cātra ⟨Column b⟩ rogiṇā(ṁ ro)ga-ghāt(i)nau

⟨B4⟩ ⟨Column a⟩ (śrī)mantau sū(r)yya-candrādi ⟨Column b⟩ -vairocana-jinātmajau

⟨B5⟩ ⟨Column a⟩ cikitsyā (A)tra catvāro ⟨Column b⟩ va(r)(ā) dvau rāja-vaidyakau

⟨B6⟩ ⟨Column a⟩ narāṣ ṣoddaśa nāryyo dvā ⟨Column b⟩ -daśāpy auṣadha-dāyinaḥ>

⟨B7⟩ ⟨Column a⟩ (vār)i-tāpauṣa(dh)otpeṣa ⟨Column b⟩ -pāka-lepakaraḥ punaḥ·

⟨B8⟩ ⟨Column a⟩ E(ka)śaḥ parisaṁkhyātā⟨Column b⟩s strī-puṁsā-viṁśa(t)i(r) janāḥ

⟨B9⟩ ⟨Column a⟩ Idan nr̥pa-ni(dhe)r gr¡o!hya⟨Column b⟩n tri-velaṁ p(ra)ti-vatsaram(·)

⟨B10⟩ ⟨Column a⟩ praty-ekañ caitra-pūrṇamyāṁ ⟨Column b⟩ śrāddhe c(ā)py uttarāyaṇe

⟨B11⟩ ⟨Column a⟩ gobhikṣā(ḥ kalpi)tās tisro ⟨Column b⟩ ’py ekaśo ’rddha-tri-vimvikāḥ

⟨B12⟩ ⟨Column a⟩ (m)āṣas tv (e)kormm(i)kā rakta ⟨Column b⟩ pārśva-citrāmvara-dvayam(·)

⟨B13⟩ ⟨Column a⟩ dhautāmvaraṁ pañca-yugaṁ ⟨Column b⟩ takkan daśapalair mmitam(·)

⟨B14⟩ ⟨Column a⟩ sikthan tu ṣoddaśa pala⟨Column b⟩ñ candanan tu catu(ṣ)palam(·)

⟨B15⟩ ⟨Column a⟩ ṣaṭ-prasthā madhunaḥ proktā⟨Column b⟩ṣ ṣaṭ-prasthāni tilān(i ca)

⟨B16⟩ ⟨Column a⟩ ghr̥tan dvi-prasthakan triṁśa⟨Column b⟩tpalā kr̥ṣṇāpy athauṣadham·

⟨B17⟩ ⟨Column a⟩ yavānī-pippalīreṇu ⟨Column b⟩ -punnāgā Ekaśaḥ palaṁ

⟨B18⟩ ⟨Column a⟩ Ekamāṣan tu karpūraṁ ⟨Column b⟩ ṣaṭ tu jātiphalāny api

⟨B19⟩ ⟨Column a⟩ kot(tha)-jīrṇa-kṣāra-hiṅgu ⟨Column b⟩ -praty-ekan tac-catuṣṭayam·

⟨B20⟩ ⟨Column a⟩ [dvi]-(pā)daṁ śarkkarāyas tu ⟨Column b⟩ (p)r(o)ktaṁ pala-catuṣṭayam·

⟨B21⟩ ⟨Column a⟩ ( ja)la-sattvā dandaṅsākhyā ⟨Column b⟩ daśākhyātā Athaikaśaḥ

⟨B22⟩ ⟨Column a⟩ (śr)īvāsañ candanan dhānyaṁ ⟨Column b⟩ śata-puṣpaṁ pala-dvayam·

⟨B23⟩ ⟨Column a⟩ Elānāgara-karkola ⟨Column b⟩ ma(ri)caṁ prastha Ekaśaḥ

⟨B24⟩ ⟨Column a⟩ dvi-prasthau tv ekaśaḥ proktau ⟨Column b⟩ d(v)au pracīva(la)sar(ṣapau)

⟨B25⟩ ⟨Column a⟩ t(va)k trimuṣṭiraśītis t(u) ⟨Column b⟩ pathyā-darvv(ī)-catuś-(ch)idā

⟨B26⟩ ⟨Column a⟩ kandāṅ harlāyjansya(ṅ) dāru ⟨Column b⟩ -c(cha)vyan tri-palam eka(śa)

⟨B27⟩ ⟨Column a⟩ () Arddha-tri-palako m(i)ttra ⟨Column b⟩ -devaṣ ṣaṭ-kuduvaṁ madhu

⟨B28⟩ ⟨Column a⟩ tāvān gu(d)do ’tha sauvīra⟨Column b⟩m a(r)ddha-tri-prastha(kaṁ) sm(r̥)tam(·)

⟨B29⟩ ⟨Column a⟩ Idan tu deva-pūjāṅ(śa) ⟨Column b⟩ p(r)aty-avdaṁ parikalpitam·

⟨B30⟩ ⟨Column a⟩ Arddha-tri-vimvaṁ pratyeka(ṁ) ⟨Column b⟩ gobhikṣe dve (prakalpitam·)

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [ Ekan triṁśat palan tāmra] ⟨Column b⟩ [bhājanan trapu-bhājanam·]

⟨C2⟩ ⟨Column a⟩ Eka(m arddha-t)ri-(kaṭṭīkaṁ) ⟨Column b⟩ [śveta-citrāṁśukaṁ dvayam·]

⟨C3⟩ ⟨Column a⟩ d(vā-v)i(ṅśa)tis (tu yugalā) ⟨Column b⟩ (ny a)[ṣṭa-hastaka-vāsasām·]

⟨C4⟩ ⟨Column a⟩ dvā-tri(ṁśa)[t kaṭṭikaṁ saktha]⟨Column b⟩[n] [dvi-pādañ ca dvi-māṣakam·]

⟨C5⟩ ⟨Column a⟩ (vattir dvi)[kaṭṭī dvi-palā] ⟨Column b⟩ [tri-pādā ca tri-māṣikā]

⟨C6⟩ ⟨Column a⟩ (Eka-pādaika-mā)[ṣonaṁ] ⟨Column b⟩ [takkan tv arddhāṣṭa-kaṭṭikam·]

⟨C7⟩ ⟨Column a⟩ (sapta-kaṭṭī) sa(pta-palā) ⟨Column b⟩ [kr̥ṣṇā-pādas samāṣakaḥ]

⟨C8⟩ ⟨Column a⟩ [Aṣṭā-triṁśat śa](taṁ khāryya)⟨Column b⟩s (sapta prasthāś ca ta)¡nd![ulāḥ]

⟨C9⟩ ⟨Column a⟩ [ dhānā-priyaṅgū-mudgā dvā] ⟨Column b⟩ -[daśa-prasthā] (dvi)-[kauduvāḥ]

⟨C10⟩ ⟨Column a⟩ pra[ty-ekaṁ vrīhayo droṇa] ⟨Column b⟩ [-dvaya-yuktaika-khārikāḥ]

⟨C11⟩ ⟨Column a⟩ (sa)pta-(pra)[sthās trikuduvā] ⟨Column b⟩ [lājā madhu-guddau punaḥ]

⟨C12⟩ ⟨Column a⟩ ṣa(ddghaṭā)[v ekaśo ’nyūno] ⟨Column b⟩ [tri-gandūṣa-dvi-kauduvaiḥ]

⟨C13⟩ ⟨Column a⟩ [] (ghr̥tasya dvā-daśa) [ghaṭā]⟨Column b⟩(s) (ta)thā pra(sthās trayo)[daśa]

⟨C14⟩ ⟨Column a⟩ (kuduvau dvau ca gandū)[ṣā] ⟨Column b⟩ (dvā-daśāpi prakalpitāḥ)

⟨C15⟩ ⟨Column a⟩ [] ta(ro)[ḥ phalānaṁ ga](ṇi)tāḥ ⟨Column b⟩ (khā)ri(kāḥ pañca-viṁśatiḥ)

⟨C16⟩ ⟨Column a⟩ (kuṣma)ndā[ni daśa dvau tu] ⟨Column b⟩ [varāhau parikalpitau]

⟨C17⟩ ⟨Column a⟩ ( ṣaṭ-sahasrī punaḥ pū)[ga] ⟨Column b⟩ (phalānāṁ) [sa-catuś-śatī]

⟨C18⟩ ⟨Column a⟩ (catur-vviṅśa)[ti-saṁkhyātā] ⟨Column b⟩ (mukha)-vā(sāḥ) [prakalpitāḥ]

⟨C19⟩ ⟨Column a⟩ ( ca)tuś-śat(ā)[s tathaikā ca] ⟨Column b⟩ (la)[ghu-pattrasya muṣṭayaḥ]

⟨C20⟩ ⟨Column a⟩ (Ekaśaḥ pattra-śataka)⟨Column b⟩[ñ] [catvāriṁśat tu śeṣitāḥ]

⟨C21⟩ ⟨Column a⟩ ( A)ṣṭā-(ṣaṣṭi)-[śatī rambhā] ⟨Column b⟩ -(pattrā)[ṇāṁ viṁśatī Api]

⟨C22⟩ ⟨Column a⟩ vana-pattrā(ṇi ṣa)ṭtriṁ(śa)⟨Column b⟩(t) (sa)ha(srāṇi) [tu saṁkhyayā]

⟨C23⟩ ⟨Column a⟩ (s)yuṣ ṣaṭ-triṁśa(c-chatā) vaṁ(śa) ⟨Column b⟩ -(śal)ākāḥ (pa)[ñca-kaṭṭi](kam·)

⟨C24⟩ ⟨Column a⟩ (vāṇa-pattraṁ pañcadaśa) ⟨Column b⟩ -(palañ cāpi dvi)-[pādakam·]

⟨C25⟩ ⟨Column a⟩ [ E]dhās sa(p)ta-(sahasrāś ca) ⟨Column b⟩ (vahne)[r navaśatā Api]

⟨C26⟩ ⟨Column a⟩ (viṁśatiś cāgnirakṣai)dhā⟨Column b⟩(s) (tri-śatāṣ ṣaṣṭi)[r eva ca]

⟨C27⟩ ⟨Column a⟩ Eka-viṁśati-(bhāra)s t(u) ⟨Column b⟩ (proktā na)[va-tulā Api]

⟨C28⟩ ⟨Column a⟩ [pā](kai)dhāḥ pari-(saṁkhyātā)⟨Column b⟩[s] [tathā dvā-daśa kaṭṭikāḥ]

⟨C29⟩ ⟨Column a⟩ ( pa)ñcātra vāsi-(gaṇaka) ⟨Column b⟩ -[pramukhā dharmma-dhāriṇaḥ]

⟨C30⟩ ⟨Column a⟩ [n]i(yoja)(yāś śrī)[rāja] ⟨Column b⟩ vi(hārā)-[dhyāpakena te]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ tatredaṁ vāsigaṇake ⟨Column b⟩ varṣe varṣe prakalpitam·

⟨D2⟩ ⟨Column a⟩ saptaviṁśati gobhikṣā ⟨Column b⟩ Ekaśo ’rddhatrivimvikā

⟨D3⟩ ⟨Column a⟩ vr̥hadvr̥hatikās tisro ⟨Column b⟩ yugalāni tu vāsasām·

⟨D4⟩ ⟨Column a⟩ pañcāśad daśahastānaṁ ⟨Column b⟩ sārddhāni parisaṁkhyayā

⟨D5⟩ ⟨Column a⟩ praty-ekan dvā-daśa-pale ⟨Column b⟩ takka-kr̥ṣṇe prakalpite

⟨D6⟩ ⟨Column a⟩ catasraḥ kaṭṭikāḥ pātra ⟨Column b⟩ -trayasya trāpuṣasya tu

⟨D7⟩ ⟨Column a⟩ Eka-viṁśati-khāryyas tu ⟨Column b⟩ tandulāḥ parikalpitāḥ

⟨D8⟩ ⟨Column a⟩ praty-avdaṁ vāsiṣu catu ⟨Column b⟩ -rṣv idan dātavyam ekaśaḥ

⟨D9⟩ ⟨Column a⟩ vāsasān daśahastānaṁ ⟨Column b⟩ yugmāni daśapañca ca

⟨D10⟩ ⟨Column a⟩ tisro vr̥hatyas tripale ⟨Column b⟩ takkakr̥ṣṇe tathaikaśaḥ

⟨D11⟩ ⟨Column a⟩ Arddha-dvi-kaṭṭikaṁ pātra ⟨Column b⟩ -trittayan trāpuṣaṁ smr̥tam·

⟨D12⟩ ⟨Column a⟩ Atha dvā-daśa khārīkā⟨Column b⟩s tandulāḥ parikalpitāḥ

⟨D13⟩ ⟨Column a⟩ vadanya-vr̥ṇdāgrasaro ’pi rājā ⟨Column b⟩ prajārtha-cintā-janitārthi-bhāvaḥ

⟨D14⟩ ⟨Column a⟩ bhūyo ’py asau yācata Ity ajasraṁ ⟨Column b⟩ praditsataḥ kamvuja-rājasiṁhān·

⟨D15⟩ ⟨Column a⟩ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s saṁrakṣaṇīyaṁ bhavadīyam etat·

⟨D16⟩ ⟨Column a⟩ puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ

⟨D17⟩ ⟨Column a⟩ yo rājadhānyān nihitaḥ prabhutve ⟨Column b⟩ mantrī sa Evātra niyojanīyaḥ

⟨D18⟩ ⟨Column a⟩ na preṣitavyā Iha karmma-kārāḥ ⟨Column b⟩ karādi-dāneṣu na cānya-kāryye

⟨D19⟩ ⟨Column a⟩ praty-agradoṣā Api dehinas te ⟨Column b⟩ na daṇdanīyā Iha ye praviṣṭāḥ

⟨D20⟩ ⟨Column a⟩ te daṇdanīyās tu na marṣaṇīyā ⟨Column b⟩ ye prāṇi-hiṁsāniratā Ihasthāḥ

⟨D21⟩ ⟨Column a⟩ jagad-dhitātyartha-tr̥ṣas sa rājā ⟨Column b⟩ punar vabhāṣe praṇidhānam etat·

⟨D22⟩ ⟨Column a⟩ bhavāvdhi-magnāñ janatāṁ samastā⟨Column b⟩m uttārayeyaṁ sukr̥tena tena

⟨D23⟩ ⟨Column a⟩ ye kamvujendrāḥ kuśalānuraktā ⟨Column b⟩ Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ

⟨D24⟩ ⟨Column a⟩ te sānvayāntaḥ-pura-mantri-mittrā ⟨Column b⟩ nirāmayaṁ mokṣa-puraṁ labheran·

⟨D25⟩ nānā-divyāṅganābhir viracita-ratibhir bhūri-divyopabhogai-

⟨D26⟩ r dīvyeyur divyadehā divi ditidanujāṁs tejasā tejayantaḥ

⟨D27⟩ dārḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayāṇe

⟨D28⟩ ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyam· <gomutraFinial>

Commentary

All the restitutions are based on the edition of K. 537.

⟨B2⟩ According to an unpublished manuscript of Claude Jacques, the pāda d should read vedāmvara-hr̥d-indunā instead.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampages EFEO n. 489-A, EFEO n. 489-B and EFEO n. 489-C. The estampage EFEO n. 489-D is not available.