Stela from Hospital East of Ta Keo Temple (inscription of hospital of King Jayavarman VII, K. 537), 1108 Śaka

Version: (ec69f30), last modified (9755e1a).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ || namo vuddhāya nirmmāṇa ⟨Column b⟩ -dharmma-sāmbhoga-mūrttaye

⟨A2⟩ ⟨Column a⟩ bhāvābhāva-dvayātīto ⟨Column b⟩ dvayātmā yo nirātmakaḥ

⟨A3⟩ ⟨Column a⟩ bhaiṣajyaguru-vaidūryya ⟨Column b⟩ -prabharāja-jinan name

⟨A4⟩ ⟨Column a⟩ kṣemārogyāṇi janyante ⟨Column b⟩ yena nāmāpi śr̥ṇvatām·

⟨A5⟩ ⟨Column a⟩ śrīsūryyavairocanacaṇ¡dd!arociḥ ⟨Column b⟩ śrīcandravairocanarohiṇīśaḥ

⟨A6⟩ ⟨Column a⟩ rujāndhakārāpaharau prajānā(ṁ) ⟨Column b⟩ mun(ī)ndra-meror (ja)yatām upānte

⟨A7⟩ ⟨Column a⟩ Āsīn nr̥paś śrīdharaṇīndravarmma ⟨Column b⟩ -devātmajaś śrījayava(rm)madevaḥ

⟨A8⟩ ⟨Column a⟩ jāto jayāditya-(pureśva)rāyāṁ ⟨Column b⟩ vedāmvaraikendubhir āpta(rā)jya(ḥ)

⟨A9⟩ ⟨Column a⟩ niśśeṣarājanya-śirovataṁsa ⟨Column b⟩ -pādāmvujas saṁyati saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ paryyagrahīt sad-guṇa-ratna-bhūṣāṁ ⟨Column b⟩ yat-kīrtti-hā(rā)ṁ vasudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhita-dāna-vāri⟨Column b⟩s sadāna-va(r)ddh(i)-priya-saṁpadāḍhyaḥ

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhavaiḥ kliṣṭa-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ

⟨A13⟩ ⟨Column a⟩ yaṁ vīkṣya kāntyā vijitañ ca kāmam· ⟨Column b⟩ vuddhveva dhāmnā vijite ’pi nāme

⟨A14⟩ ⟨Column a⟩ śucan tyajantyo nijanāma (sā)rthaṁ ⟨Column b⟩ vandhīkr̥tāripramadāḥ pracakruḥ

⟨A15⟩ ⟨Column a⟩ puṇyāyu(ṣa)ḥ kṣīṇatayā yuge ’ntye ⟨Column b⟩ kṣayaṅ gatāyāṁ kṣayavat prajāy(ā)

⟨A16⟩ ⟨Column a⟩ prajāpatiḥ prāgyu(ga)vad vitene ⟨Column b⟩ yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·

⟨A17⟩ ⟨Column a⟩ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ ⟨Column b⟩ matvā maraṇadūṣitām·

⟨A18⟩ ⟨Column a⟩ martyānām amaratvāya ⟨Column b⟩ yo ’diśad bhe(ṣa)jāmr̥tam·

⟨A19⟩ ⟨Column a⟩ puṣyaṅ kr̥tī kr̥tīkr̥tya ⟨Column b⟩ pūrṇāṅgaṁ yo ’karod vr̥ṣam·

⟨A20⟩ ⟨Column a⟩ rāja-v(ai)dyā-(c)ikitsyāṅghri ⟨Column b⟩ -bhaṅgan tri-yuga-doṣataḥ

⟨A21⟩ ⟨Column a⟩ jitvānya-go-pativr̥ṣaṁ ⟨Column b⟩ svairan tri-bhuvanāṅgane

⟨A22⟩ ⟨Column a⟩ jr̥mbhate ninadan dhīraṁ ⟨Column b⟩ vr̥ṣo yat-puṣkalīkr̥taḥ

⟨A23⟩ ⟨Column a⟩ dehi(nā)n deha-rogo ya⟨Column b⟩n mano-rogo rujattarām(·)

⟨A24⟩ ⟨Column a⟩ rāṣṭradu(ḥkhaṁ) hi bhartr̥̄ṇā⟨Column b⟩n duḥkhan duḥkhan tu nātmanaḥ

⟨A25⟩ ⟨Column a⟩ Āyu(rvved)āstra-vedeṣu ⟨Column b⟩ (v)aidya-vīrair vviśāradaiḥ

⟨A26⟩ ⟨Column a⟩ yo ’(gh)ātayad rāṣṭra-rujo ⟨Column b⟩ rujārīn bheṣajāyudhaiḥ

⟨A27⟩ ⟨Column a⟩ sa(r)vv(e)ṣā(m apa)rādhān ya⟨Column b⟩s sa(r)vvataḥ pa(r)iśodhayan·

⟨A28⟩ ⟨Column a⟩ y(u)gāparādhe na rujā⟨Column b⟩m aparādhān vyaśodhayat·

⟨A29⟩ ⟨Column a⟩ sārogyaś(ā)laṁ parito ⟨Column b⟩ bhaiṣajya-sugataṁ vyadhāt·

⟨A30⟩ ⟨Column a⟩ sārd(dha)ñ jinaurasābhyāṁ ya⟨Column b⟩s sadā-śāntyai prajā-rujām·

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ sa vyadhād idam ārogya ⟨Column b⟩ -śālaṁ sa-sugatālayam·

⟨B2⟩ ⟨Column a⟩ bhaiṣajya-sugatañ ceha ⟨Column b⟩ (d)ehāmvara-hr̥d-indunā

⟨B3⟩ ⟨Column a⟩ so ’tiṣṭhipad imau cātra ⟨Column b⟩ rogiṇāṁ roga-ghātinau

⟨B4⟩ ⟨Column a⟩ śrīmantau sūryya-candrādi ⟨Column b⟩ -vairocana-jinātmajau

⟨B5⟩ ⟨Column a⟩ cikitsyā Atra catvāro ⟨Column b⟩ varṇā dvau rāja-vaidyakau

⟨B6⟩ nar¡a!ṣ ṣoddaśa nāryyo dvā ⟨Column b⟩ -daśāpy auṣadha-dāyinaḥ>

⟨B7⟩ ⟨Column a⟩ vāri-tāpauṣadhotpeṣa ⟨Column b⟩ -pāka-lepakaraḥ punaḥ

⟨B8⟩ ⟨Column a⟩ Ekaśaḥ parisaṁkhyātā⟨Column b⟩s strī-puṁsā-viṁśatir janāḥ

⟨B9⟩ ⟨Column a⟩ Idan nr̥pa-nidher grāhya⟨Column b⟩n tri-velaṁ prati-vatsaram·

⟨B10⟩ ⟨Column a⟩ praty-ekañ caitra-pūrṇamyāṁ ⟨Column b⟩ śrāddhe cāpy uttarāyaṇe

⟨B11⟩ ⟨Column a⟩ gobhikṣā(ḥ ka)lpitās tisro ⟨Column b⟩ ’py ekaśo ’rddha-tri-vimvikāḥ

⟨B12⟩ ⟨Column a⟩ māṣas tv ekormmikā rakta ⟨Column b⟩ -pārśva-citrāmvara-dvayam·

⟨B13⟩ ⟨Column a⟩ dhautāmvaraṁ pañca-yugaṁ ⟨Column b⟩ takkan daśapalair mmitam·

⟨B14⟩ ⟨Column a⟩ sikthan tu ṣoddaśa pala⟨Column b⟩ñ candanan tu catuṣpalam·

⟨B15⟩ ⟨Column a⟩ ṣaṭ-prasthā madhunaḥ proktā⟨Column b⟩ṣ ṣaṭ-prasthāni tilāni ca

⟨B16⟩ ⟨Column a⟩ ghr̥tan dvi-prasthakan triṁśa⟨Column b⟩tpalā kr̥ṣṇāpy athauṣadham·

⟨B17⟩ ⟨Column a⟩ yavānī-pippalīreṇu ⟨Column b⟩ -punnāgā Ekaśaḥ palaṁ

⟨B18⟩ ⟨Column a⟩ Ekamāṣan tu karpūraṁ ⟨Column b⟩ ṣaṭ tu jātiphalāny api

⟨B19⟩ ⟨Column a⟩ kottha-jīrṇa-kṣāra-hiṅgu ⟨Column b⟩ -praty-ekan tac-catuṣṭayam·

⟨B20⟩ ⟨Column a⟩ dvi-pādaṁ śarkkarāyas tu ⟨Column b⟩ proktaṁ pala-catuṣṭayam·

⟨B21⟩ ⟨Column a⟩ jala-sattvā dan(da)ṅsākhyā ⟨Column b⟩ daśākhyātā Athaikaśaḥ

⟨B22⟩ ⟨Column a⟩ śrī(v)āsañ candanan dhānyaṁ ⟨Column b⟩ śata-(puṣpaṁ) pala-dvayam·

⟨B23⟩ ⟨Column a⟩ Elānāgara-karkola ⟨Column b⟩ marica(ṁ) prastha Ekaśaḥ

⟨B24⟩ ⟨Column a⟩ dvi-prasthau tv ekaśaḥ proktau ⟨Column b⟩ (dvau) pracīvalasa(r)ṣapau

⟨B25⟩ ⟨Column a⟩ tvak trimuṣṭiraśīt¡ī!s tu ⟨Column b⟩ pathyā-dar(v)vī-catuś-chidā

⟨B26⟩ ⟨Column a⟩ kandāṅ harlāyjansyaṅ dāru ⟨Column b⟩ -cchavyan tri-palam ekaśaḥ

⟨B27⟩ ⟨Column a⟩ Arddha-tri-palako mittra ⟨Column b⟩ -devaṣ ṣaṭ-kuduvaṁ madhu

⟨B28⟩ ⟨Column a⟩ tāvān guddo ’tha sauvīra⟨Column b⟩m arddha-tri-prasthakaṁ smr̥tam(·)

⟨B29⟩ ⟨Column a⟩ Idan tu deva-pūjāṅśaṁ ⟨Column b⟩ praty-avdaṁ parikalpitam·

⟨B30⟩ ⟨Column a⟩ Arddha-tri-vimvaṁ pratyekaṁ ⟨Column b⟩ gobhikṣe dve p(r)akalp[i]tam·

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ Ekan triṁśat palan tāmra ⟨Column b⟩ -bhājanan trapu-bhājana(m·)

⟨C2⟩ ⟨Column a⟩ Ekam arddha-tri-kaṭṭīkaṁ ⟨Column b⟩ śveta-citrā(ṁ)śuka(ṁ) dvaya(m·)

⟨C3⟩ ⟨Column a⟩ dvā-viṅśatis tu yugalā ⟨Column b⟩ -(n)y aṣṭa-(ha)sta(ka)-vāsasā(m·)

⟨C4⟩ ⟨Column a⟩ dvā-triṁśat kaṭṭikaṁ saktha⟨Column b⟩n (dv)i(-pā)da(ñ ca) dvi-māṣakam·

⟨C5⟩ ⟨Column a⟩ va(ttir) dv(i)kaṭṭī dvi-palā ⟨Column b⟩ tri-(p)ādā ca tri-(mā)ṣikā

⟨C6⟩ ⟨Column a⟩ Eka-pādaika-māṣonaṁ ⟨Column b⟩ takka(n) t(v ard)dhāṣṭa-kaṭṭikam·

⟨C7⟩ ⟨Column a⟩ sapta-kaṭṭī sapta-palā ⟨Column b⟩ (kr̥ṣṇā-pāda)s (sa)māṣakaḥ

⟨C8⟩ ⟨Column a⟩ (Aṣṭā-)triṁśat śataṁ khāryya⟨Column b⟩s sa(p)ta prasthāś ca ta¡nd!ulā(ḥ)

⟨C9⟩ ⟨Column a⟩ dhānā-priyaṅg(ū)-mudgā dvā ⟨Column b⟩ -(da)śa-prasthā dvi-kauduvāḥ

⟨C10⟩ ⟨Column a⟩ praty-ekaṁ (v)rīhayo droṇa ⟨Column b⟩ -dvaya-yuktaika-khārikāḥ

⟨C11⟩ ⟨Column a⟩ sapta-prasthās tri(kudu) ⟨Column b⟩ lājā (ma)dh(u)-guddau (punaḥ)

⟨C12⟩ ⟨Column a⟩ ṣadd(gha)ṭāv ekaśo ’n(yū)no ⟨Column b⟩ tri-(ga)ndū(ṣa-)dv(i)-kauduv(ai)

⟨C13⟩ ⟨Column a⟩ ghr̥(ta)sya (d)vā-daśa (ghaṭā)⟨Column b⟩s tathā prasthās trayodaśa

⟨C14⟩ ⟨Column a⟩ kud(uvau) dv(au) ca (gandū)ṣā ⟨Column b⟩ dvā-(da)śāpi prakalpitāḥ

⟨C15⟩ ⟨Column a⟩ ta(roḥ) phalānaṁ gaṇitāḥ ⟨Column b⟩ khārikāḥ pañca-viṁśat(i)

⟨C16⟩ ⟨Column a⟩ ku(ṣma)ndā(ni da)śa dvau tu ⟨Column b⟩ (varāh)au parikalpitau

⟨C17⟩ ⟨Column a⟩ ( ṣaṭ-sahasrī) punaḥ (pūga) ⟨Column b⟩ -phalānāṁ sa-catuś-śatī

⟨C18⟩ ⟨Column a⟩ (catur-vviṅśati-saṁ)khyātā ⟨Column b⟩ mukha-vāsāḥ prakalpitāḥ

⟨C19⟩ ⟨Column a⟩ ( catuś-śatā) s tathaikā ca ⟨Column b⟩ laghu-pattrasya muṣṭayaḥ

⟨C20⟩ ⟨Column a⟩ (E)ka(śaḥ pa)ttra-śataka⟨Column b⟩ñ catvāriṁśat t(u) śeṣitāḥ

⟨C21⟩ ⟨Column a⟩ (Aṣṭā-ṣaṣṭi-)śatī (rambhā) ⟨Column b⟩ -pattrāṇā(ṁ) v(iṁ)śatī Api

⟨C22⟩ ⟨Column a⟩ vana-(pa)ttrāṇi ṣaṭtriṁśa⟨Column b⟩t sahasrāṇi tu saṁkhyayā

⟨C23⟩ ⟨Column a⟩ ( syu)ṣ ṣaṭ-triṁ(śac-cha)(vaṁśa) ⟨Column b⟩ -śalākāḥ pañca-kaṭṭikam·

⟨C24⟩ ⟨Column a⟩ vāṇa-pattra(ṁ) pañcadaśa ⟨Column b⟩ -palañ cāpi dvi-pādakam(·)

⟨C25⟩ ⟨Column a⟩ Edhās sapta-sahasrāś (ca) ⟨Column b⟩ (vahner nava)śatā Api

⟨C26⟩ ⟨Column a⟩ viṁ(śa)ti(ś cāg)nirakṣai(dhā)⟨Column b⟩s tri-(śa)tāṣ ṣaṣṭir eva (ca)

⟨C27⟩ ⟨Column a⟩ Eka-viṁśati-bhāras tu ⟨Column b⟩ (p)roktā nava-tulā Api

⟨C28⟩ ⟨Column a⟩ pākaidhāḥ pari-saṁkhyātā⟨Column b⟩(s) (ta)thā dvā-daśa kaṭṭikāḥ

⟨C29⟩ ⟨Column a⟩ pañcātra vāsi-gaṇaka ⟨Column b⟩ -pramukhā dharmma-dhāriṇaḥ

⟨C30⟩ ⟨Column a⟩ niyojanīyāś śrīrāja ⟨Column b⟩ -vihāra-dhyāpakena te

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ tatredaṁ vāsigaṇake ⟨Column b⟩ varṣe varṣe prakalpita(m·)

⟨D2⟩ ⟨Column a⟩ saptaviṁśati gobhikṣā ⟨Column b⟩ Ekaśo ’rddhatrivimvikā

⟨D3⟩ ⟨Column a⟩ vr̥hadvr̥(ha)tikās tisro ⟨Column b⟩ yugalāni tu vāsasām(·)

⟨D4⟩ ⟨Column a⟩ pañcāśad daśa(has)tānaṁ ⟨Column b⟩ sārddhāni parisaṁkhyayā

⟨D5⟩ ⟨Column a⟩ praty-ekan ¡vd!ā-daśa-pale ⟨Column b⟩ takka-kr̥ṣṇe prakalpite

⟨D6⟩ ⟨Column a⟩ catasraḥ kaṭṭikāḥ pātra ⟨Column b⟩ -trayasya trāpuṣasya tu

⟨D7⟩ ⟨Column a⟩ Eka-viṁśati-khāryyas tu ⟨Column b⟩ ta¡nd!ulāḥ parikalpitāḥ

⟨D8⟩ ⟨Column a⟩ praty-avdaṁ vāsiṣu catu ⟨Column b⟩ -rṣv idan dātavyam ekaśaḥ

⟨D9⟩ ⟨Column a⟩ () vāsasān daśa(ha)stānaṁ ⟨Column b⟩ yugmāni daśapañca ca

⟨D10⟩ ⟨Column a⟩ tisr(o) vr̥hatyas tripale ⟨Column b⟩ takkakr̥ṣṇe tathaikaśaḥ

⟨D11⟩ ⟨Column a⟩ Arddha-dv(i)-kaṭṭikaṁ pātra ⟨Column b⟩ -trittayan trāpuṣaṁ smr̥tam·

⟨D12⟩ ⟨Column a⟩ Atha dvā-daśa khārīkā⟨Column b⟩s ta¡nd!ulāḥ parikalpitāḥ

⟨D13⟩ ⟨Column a⟩ vadanya-vr̥ṇ¡d!(ā)grasaro ’pi rājā ⟨Column b⟩ pra(j)ārtha-cintā-janitārthi-bhāvaḥ

⟨D14⟩ ⟨Column a⟩ bhūyo ’py asau yācata Ity ajasraṁ ⟨Column b⟩ praditsataḥ (ka)mvuja-rā(ja)siṁhān(·)

⟨D15⟩ ⟨Column a⟩ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s saṁrakṣaṇīyaṁ bhavadīyam etat·

⟨D16⟩ ⟨Column a⟩ puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ

⟨D17⟩ ⟨Column a⟩ yo rājadhānyān nihitaḥ prabhutve ⟨Column b⟩ mantrī sa Evāt(ra) niyojanīyaḥ

⟨D18⟩ ⟨Column a⟩ na preṣitavyā Iha karmma-kārāḥ ⟨Column b⟩ karādi-dāneṣu na cānya-kāryye

⟨D19⟩ ⟨Column a⟩ praty-agradoṣā Api dehinas te ⟨Column b⟩ na daṇ¡d!anīyā Iha ye praviṣṭāḥ

⟨D20⟩ ⟨Column a⟩ te daṇ¡d!anīyās tu na marṣaṇīyā ⟨Column b⟩ ye prāṇi-hiṁsāniratā Ihasthāḥ

⟨D21⟩ ⟨Column a⟩ jagad-dhitātyartha-tr̥ṣas sa rājā ⟨Column b⟩ punar vabhāṣe praṇidhānam etat·

⟨D22⟩ ⟨Column a⟩ bhavāvdh(i)-magnāñ janatāṁ samastā⟨Column b⟩m uttārayeyaṁ sukr̥tena tena

⟨D23⟩ ⟨Column a⟩ ye kamvujendrāḥ kuśalānuraktā ⟨Column b⟩ Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ

⟨D24⟩ ⟨Column a⟩ te sānvayāntaḥ-pura-mantri-mittrā ⟨Column b⟩ nirāmayaṁ mokṣa-puraṁ labheran·

⟨D25⟩ nānā-divyāṅganābhir viracita-ratibhir bhūri-divyopabhogai-

⟨D26⟩ r dīvyeyur divyade(h)ā divi ditidanujāṁs tejasā tejayantaḥ

⟨D27⟩ dārḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayāṇe

⟨D28⟩ ye niśrenīkariṣyanty akuśa(ladala)na(ṁ) puṇyam etan madīyam(·) <gomutraFinial>

Commentary

⟨A5⟩ There is no space between the pādas a and b.

⟨A19⟩ The term puṣyaṅ can also be read puṣyāṅ.

⟨B2⟩ According to an unpublished manuscript of Claude Jacques, the pāda d should read vedāmvara-hr̥d-indunā instead.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampage EFEO n. 296.