Slab from Phước Hà (C. 274), ca. 8th century CE

Version: (c08765b), last modified (b626873).

Edition

⟨1⟩ jayati yatīśvaras sura-surāri-(kinna)ra-nar(e)śvarārccita-padaḥ _ padam acalaṅ gatvā śava-malāt su-

⟨2⟩ somya-hr̥dayo(dayoda?)ya-paraḥ (jaraṣakr̥?)ta-smara-smara-sutā sutāsv api (divena?) niścala-mati_r mmati-maha-

⟨3⟩ -nāma-nīca-ma(t)inā (hanāhita-daśāvalī?)-daśabalaḥ || tasyaiva bhagavatas savāsanānyanti nir-ava-

⟨4⟩ śeṣāṣṭa-navaty-a(sukhayanaṁ?) kṣamā-dakṣa-yakṣa-yajñenādy-acintyātma-bhāvasya _ suvidita-sakalā(nanta)-

⟨5⟩ -jñeya-svabhāvasya _ bahir-antar-bbandha-nairapaddhasya sarvvatra sa(mā)nuruddhasya parahita-vidhānārttha-prabuddhasya

⟨6⟩ samyak-saṁbuddhasya traidhātuka-nikhila-kleśāsana-śāsana-suniviṣṭākliṣṭa-manaḥ-prasāda-tvat-pratisamam a-

⟨7⟩ nuparata-vaiśākhādy-anādy-anavadya-dharmma-karmmāripu-narābhedya-varmmā śrī-dharmmarāja-mahārājādhirāja-

⟨8⟩ -śrī-rudravarmmā śrī-campeśvaro gārggya-maharṣi-manu-prasiddhena vidhinā suvihita-saṁjñāpanā kāny ucchra(ya)-

⟨9⟩ sarūpa Iva dharmmaś śrī-dhar(mma-rūpo?) vaśa-vaiśikākrośaka-loka-lokika-lokārauṅkāra-vaṣaṭkāra-kumāra-kārttikeyā(nivanai?)

⟨10⟩ śrīmati śilātale ⟨’⟩sminn atipraśastām imāṁ praśastim apagata-hr̥l-lekho lekhitavān· <ddandaTailRight> Āha ca ~

⟨11⟩ pāvanyaś śaila-rāje ⟨’⟩smin santy antarvvaṇa-devatāḥ _ kīrttī rakṣantu nas sarvvā _ dharmma-rūpe ⟨’⟩sya bhūpateḥ

⟨12⟩ (vi?)haran tatra (su)dharmmo lekhitavān nāma yasya dr̥ḍha-mūlā svāmi-caraṇānukūlye _ bhakti(r ggatiś ca?)

⟨13⟩ (bhu/sa)ktiś ca _ sa hi bālyāt prabhr̥ty eva svāminaś caraṇa-paricāraṇa-sthira-(tapa?)-

⟨14⟩ ś caraṇan (dhāvanturbbhuve?)_ sarvveṣūccāvaceṣu karmmasu niyukto ⟨’⟩bhūt· <ddandaTailRight>

Translation

1.

The most superior ascetic (yatīśvaraḥ) called Matimaha, whose feet were worshipped by gods, demons, (the mythical beings called) kinnaras and kings, and whose mind was unwavering , having gone from the impurity of the corpse to liberation (padam acalaṁ gatvā), is superior over all (jayati).

Bibliography

Unpublished inscription edited by Arlo Griffiths, with an English translation.