Stela of Phú Lương (C. 112), 831 Śaka

Version: (adaf47d), last modified (d57126f).

Edition

⟨Face A⟩

⟨A01⟩ || Om̐ namaś śivāya ||

⟨A1⟩ <indistinct> svasti || jayaty asau yaḥ sura-rāja-cū¡d!ā ° maṇīddha-raśmy-ācchuritāṅghri-yugmaḥ ° Umā-mukhāmbhoja-[⏑–⏑]ṇena [°]

⟨A2⟩ [⏑–]r(tt)itākṣir nnirapekṣa-netraḥ || saṁmohanena kila viddhyati yaṁ śareṇa ° kāmo jagat-traya-manohara-vibhra[m][–⏑] [°] [sma]-

⟨A3⟩ rāt punaḥ sa labhate yad-anaṅga-bhūya ° smr̥tvā sakr̥d yam abhavat puruṣ¿o?rttamuktaḥ || vācā ratyāṁ nija-svāmī ° jīvārthinyāṁ mano-jñayā °

⟨A4⟩ [yu]ktyā yo nirmmame kāmaṁ ° tatsaṅgo ⟨’⟩bhūt sa pūrvvavat· || sa Eva bhagavān īśo ° datta-loka-sukhodayaḥ ° Eva

⟨A5⟩ śrīśānabhadreśo ° rāja-śriyam akārayat· || namitavyo mahī-bhugbhiḥ ° prajā-pālana-kāṅkṣibhiḥ ° rāja-śriyāṁ karāmbho-

⟨A6⟩ jā liṅgitair bbhū-vibhūtaye || svasti-prāpta-janānurāgam uday¿ū?rvvī-strī-vataṁsī bhuve ° campāyai dhana-dhānya-varddhana-bhr̥te

⟨A7⟩ bhūpendra-kīrttīndunā ° śaśvad-bhūṣita-bhūmi-maṇḍala-rucā saṁpāditāryya-śriye ° sūtāyai caraṇa-dvayād bhagavatas tasyo-

⟨A8⟩ dgatenāśunā || śrī-kīrtti-saṁpad-vala-vīryya-śūratyāga-kṣamā-dharmma-guṇānurāgaiḥ ° śrī-bhadravarmmā pr̥thivīśvaro ⟨’⟩yaṁ ° nityānuyā-

⟨A9⟩ to ⟨’⟩vati tām ivendraḥ || [––⏑––⏑⏑]saṁvr̥tāśaiḥ ° sañ(c)ālikaṁ dharmma-mayaṁ narendraḥ ° sthirīcakāreva yuddhiṣṭhiro ⟨’⟩sau °

⟨A10⟩ duryyodhanādyaiḥ [.]i[⏑–⏑–⏓] [||] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [°] [––⏑][ra]vim amitra-gaṇās satāpam· ° candraṁ pra-

⟨A11⟩ jāśubha[⏑–][⏑⏑–⏑–⏓] [°] [––⏑–⏑⏑⏑–⏑⏑–⏑–⏓] [||] [⏓⏓⏓⏓⏑][.]i[]sya ° yuyutsur vvara-sevakaḥ (°)-

⟨A12⟩ mnā yaḥ (pādara)kṣo yaḥ ° dha[r](m)ma(-m)at(i)r abhū(d) ayam(·) || kr̥[⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑][va]llabhaḥ ta(d)-arī(n) ajayat sarvvān ¿na?ta-svā-

⟨A13⟩ my-anāspadā || rāja-prasādam atulaṁ hr̥daya-pra[][] [°] [––⏑–⏑⏑⏑–⏑] namā(ra)bhūtam· ° jñebhya śrutaṁ parama-(ma)(ga)la-śa-

⟨A14⟩ bda-gītaṁ (°) dharmme vibodhayati tasya mano viśud(dh)am· || pitror gguṇān guru-(tamā)n paramān guṇā(n)ā°m ākā(śa)-bhūmi-pavanā(gn)i-

⟨A15⟩ -(ja)la-pramāṇān· ° sañcintayan sumanasā sa śivasya liṅga°-saṁsthāpanaṁ pravaram icchati deva-bhaktyā || tataś candra-dvā-vatāte[na][*]

⟨A16⟩ s(n)ig(dha)-varṇṇam adhikaṁ deva-liṅgam āśu kāritaṁ sa dharaṇi-dhara-rāja-tanayānurūpam iti || Ā(śra)yan-pratipatti-ta(t)pa[*]rāḥ svahvamano [.]e

⟨A17⟩ (ma°d) (bhū)mīndreṇa visarjjite ⟨’⟩(nalamukhe) dvic-chittaye sāṁpratam· ° (gra)nthā-bha(k)ti(lata)[]tas sa(ma)huṣa cata(mm)a syatyaya ° [––]

⟨A18⟩ pūjya-manasaṁ [–⏑⏑⏑–––⏑––⏑⏓]· ||

⟨Face B⟩

⟨B1⟩ [********] (pa)śupati-nayana-maṅgala-(sa)mupagata-śaka-pati-samaye mithuna-dinakara-ketu-rajanikara-dhara-

⟨B2⟩ ṇi-tanaye jaladhara-niśākr̥ti pūrvva-(bhadra-nakṣatra) [.]u[****] rāhuke prathama-(bhava-sura)pati-mantri-divasakara-sute (va)-

⟨B3⟩ varddha-pati-lagna-samaya-bhr̥gu-tanaye grīṣmarttu-(kāle) somavāre kr̥ṣṇa-ṣaṣṭhāhe tena pādarakṣa-nāmnā nara-pati-dr̥ḍha-bhakti-hr̥-

⟨B4⟩ dayena svāmi-kāryyotsāhena śiva-(caraṇa)-smaraṇa-(pra)[**](-ni)śa-matinā śraddhāvatā mātāpitr-upa(kāra)-jāna(tā) mahatyā bhaktyā śrī-dha-

⟨B5⟩ (rmma)liṅgeśvara(ḥ) pratiṣṭhāpitas tayos saṁsāra-mukta(ye) [***] (va)ndhūnāṁ (m)uktaye (ca) liṅgabhūmi-nāmni grāme ⟨’⟩sminn iti || śrī-dharmmaliṅgeśva(ra) Cva

⟨B6⟩ {2}ṁ sa(ndh)yāvr̥t(ā)(bhras)taCi{5} (tyanaḥ) {1} manyaja{2}-varggā°n payānamāyāt satataṁ bhayārttā(t)· || tasmai bhagavate

⟨B7⟩ muktiṁ ° sakalā(makalārpittām)· ° śrī-bhadravarmmadevaś śrī°madi {1} Ci{3}lām· (||) [ś]r(ī)-bhadravarmma-vacanaṁ ° loka-śānti-samudya-

⟨B8⟩ tam· ° tāvat te śr̥ṇuyur bbhūp(ā) ° ravīndū staḥ (kha-ma)ṇdale (||) parime nāyakasya pādarakṣasya nāmānukramaṁ vakṣyāmi ° pūrvvaṁ kluñ·-

⟨B9⟩ -vlauy·-nāma ° tadanantaraṁ kluñ·-bhaṇḍā(gāra)-saṁjñā ° punarapi mahāvikramakesarīti nāma ° tataḥ kluñ·-dhānyāgāra-saṁjñā ° punar eva klu-

⟨B10⟩ ñ·-mahāśūra-nāma ° tataḥ kluñ·-valabhidhānaṁ ° (paś)c[ā]t[·] kluñ·-pādarakṣa-nāmābhavat· || || niy· doṁ humā yāṅ· pu pov· ku

⟨B11⟩ śrī dharmmaliṅgeśvara ° humā (dijā)y· rumaṅ ṅauk· vihāra taṁl· kakai dvil· nariy· hajai (taṁ)l· dvil· jeṅ· sārtuḥ limā pluḥ jāk· °

⟨B12⟩ vandaḥ dakṣiṇa krauṅ (d)ijāy· rumaṅ· tūm· sanatap· taṁl· satap· ṅauk· vihāra (ninma) jeṅ· sārtuḥ jāk· ° luvuk· vunauk· tarau-

⟨B13⟩ [*]· [*****]· (da)ndau likūt· sanā(ṁ) ° dakṣi[na] [***] [.]auau[*]· (ravauṁ) ° dandau kuran· rumaṅ· humā || paś[c]ima [**] Aviḥ dlai sāṁ [3 lost lines]

Apparatus

⟨A3⟩ smr̥tvā ⬦ s-dhr̥tvā H. — ⟨A3⟩ sakr̥dyam ⬦ sakr̥d api yam H. — ⟨A3⟩ puruṣ¿o?⟨ā⟩rtta- ⬦ puruṣārtta- H.

⟨A5⟩ -śriyam akārayat· ⬦ -śriyāṁ akārayat H.

⟨A6⟩ bbhū-vibhūtaye ⬦ bhuvi bhūtaye H.

⟨A7⟩ saṁpāditāryya ⬦ saṁpāditaryya H. — ⟨A7⟩ sarvvān ¿na?⟨ana⟩ta • It seems likely that the ligature nna, whose first n belongs to pāda c, is the result of misinterpretation of what was actually intended to be an insertion of na between na and ta in a hypothetical draft from which the stone carver was working.

⟨B1⟩ -(sa)mupagata- ⬦ -samupagate- H. — ⟨B1⟩ -dinakara- ⬦ -divakara- H.

⟨B3⟩ grīṣmarttu ⬦ ghr̥ṣmarttu H.

Commentary

Huber only edited six stanzas on face A. However, he omitted what is considered as stanza III. Interestingly, both Majumdar and Golzio didn’t include this inscription in their respective publications.

Bibliography

Partly edited by Huber. First complete edition by Arlo Griffiths and Salomé Pichon based on the EFEO estampages made by Nguyen Van Quang, on photos and photogrammetry models made by Adeline Leviver, and on a direct reading on stone led in July 2022.

Primary

[H] Huber, Edouard. 1911. “Études indochinoises VIII-XII.” BEFEO 11 (3-4), pp. 259–311. DOI: 10.3406/befeo.1911.2693. [URL]. Pages 283–284.