Chaurasi plate of Śivakara, year 12

Version: (5758eae), last modified (cc54b50).

Edition

⟨Page 1r⟩

⟨1⟩ @ siddhiḥ svasty anastamitasamastasāmanta(mahāmahi)¿nm?asamaṅgajarā-

⟨2⟩ jagarjjitasaṁgītakamurajadhvaniḥ | (guhadevapāṭikā?)vāsinaḥ | vijaya-

⟨3⟩ skandhā¿bh?ārāT | bhaumyasya mahati khyātiḥ | gu(ṇamālā?)kule kule |

⟨4⟩ Ābhūd abhūta | pūrvvo smiN | śrīśivakaraḥ karaḥ | (tasya putra)¿sya? tatpā-

⟨5⟩ dānudhyā¿T? | śrīmā⟨n⟩ nidhipatiḥ | kulasam¿v?a(ndhay)āyā mahādevyāḥ śrīja-

⟨6⟩ yāvalidevyā⟨ṁ⟩ samutpannaḥ | parama(bhaṭṭārakaḥ) | mahārājādhirāja⟨ḥ⟩ para-

⟨7⟩ me¿s?varaḥ | śrīśubhākaradevaḥ | [****] (kṣiṇe rā vaṁ) dhāradadhaḥ | kvā-

⟨8⟩ dharendramahendra bhūsimnā nimna [****] vimalajalāj¿a?hnavīcihna-

⟨9⟩ mahā | ramyāya pāpahantā pr̥thuṣadiśe mahān utkalendrasya (ya ca)

⟨10⟩ | tasya putrasya tatpādānudhyāta⟨ḥ⟩ | śrīmadānnidhipatiḥ | kulasam¿v?andhavāyā

⟨11⟩ mahādevyā śrīmādhavadevyā⟨ṁ⟩ samutpannaḥ | paramabhaṭṭārako mahārājādhi-

⟨12⟩ rājaparameśvaraḥ śrīśivakaradeva(ḥ) kuśalī dakṣiṇatoṣalyāṁ vartta-

⟨13⟩ mānabhaviṣya¿T? | mahāsāmantamahā(rā)jarājaputrānta¿ṇ?aṅgakumārā-

⟨14⟩ māty¿o?parikara | viṣayapatitadāyuktaka(dāṇḍa)pāś¿ī?kasthānāntari¿ta?⟨nanyā⟩n api rā-

⟨15⟩ japādopajīvinaś cāṭabh¿ā?ṭavallabhavajātīyānya Antarudraviṣay¿a? ma-

⟨Page 1v⟩

⟨16⟩ hāmahattara¿v?r̥hadbhogipustapālakoṭṭapālasā¿ddhyā?dhikaraṇaṁ yathā⟨r⟩ha⟨ṁ⟩

⟨17⟩ smarati ¿v?odhayati sa⟨mā⟩jñāpayat¿ī? ca | viditam astu bhavatā⟨M⟩ | Etadviṣaya-

⟨18⟩ sam¿v?a¿n?dhavuvraḍāgrāmaḥ soparikaraḥ so⟨d⟩deśaḥ satant¿ra?vāy¿e? | gokuṭa-

⟨19⟩ śauṇḍikādi prakr̥t¿a?kaḥ sthānādigulmakaḥ sarvvapīḍāvivarjitolekha-

⟨20⟩ ¿ma?praveśataḥ | yā bhūmī¿ś?chidr¿ama?pidh¿a(ne)?⟨nyāye⟩n¿a?candrārkkākṣitisamakāl¿e?eṁ

⟨21⟩ mātāpitror ātmana⟨ḥ⟩ sarvvasatvānāñ ca pu(ṇyā)¿pa?vr̥ddh¿eḥ? | kātyāyanasa-

⟨22⟩ gotrāya | (vaiśvānaramitrākāthakhilla)pravar¿aḥ? | r̥gvedacaraṇ¿a?-

⟨23⟩ llubhaṭṭāya Evaṁ Asmābhis tām{b}raśāsa(nī)kr̥tyā(kṣa)ya{n}¿t?dharmm¿a?¿a?-

⟨24⟩ karatvena ¿vyāhasāśyadātar? ddharmmagauravād bhavadbhiḥ | paripāla-

⟨25⟩ nīyā{T} samvaT 10 2 kārttika ¿s?udi dvā(daśī) Uktañ ca dharmmaśāstre{ṇa}

⟨26⟩ ¿v?ahubhir vvasudhā{n} dhattā | rāj¿ānai? sagarādi(bhiḥ) yasya yasya yadā-

⟨27⟩ bhūm¿ī?ḥ tasya tasya tadā phalaṁ | svadattāṁ paradattām vā yo hare¿d? va-

⟨28⟩ sundharā¿ḥ? | sa viṣṭhāyāṁ kr̥m¿ī?r bhuktvā (pitr̥)bhi(ḥ) saha pacyate || śrī-

⟨29⟩ virajavāstavyata¿ṣṭ?akāraharivarddhanena{ṁ} likhitam iti ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.