Chaurasi plate of Śivakara, year 12

Editors: Annette Schmiedchen, Narayana Tripathy.

Identifier: DHARMA_INSBhaumakara00002.

Summary: Grant of a village in favour of a Brahmin.

Hand description:

Language: Sanskrit.

Repository: Bhaumakara (tfb-bhaumakara-epigraphy).

Version: (5758eae), last modified (cc54b50).

Edition

⟨Page 1r⟩ ⟨1⟩ @ siddhiḥ svasty anastamitasamastasāmanta(mahāmahi)¿nm?⟨mn⟩asamaṅgajarā⟨2⟩jagarjjitasaṁgītakamurajadhvaniḥ | (guhadevapāṭikā?)vāsinaḥ | vijaya⟨3⟩skandhā¿bh?⟨v⟩ārāT | bhaumyasya mahati khyātiḥ | gu(ṇamālā?)kule kule | ⟨4⟩ Ābhūd abhūta | pūrvvo smiN | śrīśivakaraḥ karaḥ | (tasya putra)¿sya?⟨ḥ⟩ tatpā⟨5⟩dānudhyā¿T?⟨taḥ⟩ | śrīmā⟨n⟩ nidhipatiḥ | kulasam¿v?⟨b⟩a(ndhay)āyā mahādevyāḥ śrīja⟨6⟩yāvalidevyā⟨ṁ⟩ samutpannaḥ | parama(bhaṭṭārakaḥ) | mahārājādhirāja⟨ḥ⟩ para⟨7⟩me¿s?⟨ś⟩varaḥ | śrīśubhākaradevaḥ | [4×] (kṣiṇe rā vaṁ) dhāradadhaḥ | kvā⟨8⟩dharendramahendra bhūsimnā nimna [4×] vimalajalāj¿a?⟨ā⟩hnavīcihna⟨9⟩mahā | ramyāya pāpahantā pr̥thuṣadiśe mahān utkalendrasya (ya ca) ⟨10⟩ | tasya putrasya tatpādānudhyāta⟨ḥ⟩ | śrīmadānnidhipatiḥ | kulasam¿v?⟨b⟩andhavāyā ⟨11⟩ mahādevyā śrīmādhavadevyā⟨ṁ⟩ samutpannaḥ | paramabhaṭṭārako mahārājādhi⟨12⟩rājaparameśvaraḥ śrīśivakaradeva(ḥ) kuśalī dakṣiṇatoṣalyāṁ vartta⟨13⟩mānabhaviṣya¿T?⟨N⟩ | mahāsāmantamahā(rā)jarājaputrānta¿ṇ?⟨r⟩aṅgakumārā⟨14⟩māty¿o?⟨au⟩parikara | viṣayapatitadāyuktaka(dāṇḍa)pāś¿ī?⟨i⟩kasthānāntari¿ta?⟨kā⟩⟨nanyā⟩n api rā⟨15⟩japādopajīvinaś cāṭabh¿ā?⟨a⟩ṭavallabhavajātīyānya Antarudraviṣay¿a?⟨e⟩ ma⟨Page 1v⟩⟨16⟩hāmahattara¿v?⟨b⟩r̥hadbhogipustapālakoṭṭapālasā¿ddhyā?⟨dya⟩dhikaraṇaṁ yathā⟨r⟩ha⟨ṁ⟩ ⟨17⟩ smarati ¿v?⟨b⟩odhayati sa⟨mā⟩jñāpayat¿ī?⟨i⟩ ca | viditam astu bhavatā⟨M⟩ | Etadviṣaya⟨18⟩sam¿v?⟨b⟩a¿n?⟨d⟩dhavuvraḍāgrāmaḥ soparikaraḥ so⟨d⟩deśaḥ satant¿ra?⟨u⟩vāy¿e?⟨a⟩ | gokuṭa⟨19⟩śauṇḍikādi prakr̥t¿a?⟨i⟩kaḥ sthānādigulmakaḥ sarvvapīḍāvivarjitolekha⟨20⟩¿ma?⟨nī⟩praveśataḥ | yā bhūmī¿ś?⟨c⟩chidr¿ama?⟨ā⟩pidh¿a(ne)?⟨āna⟩⟨nyāye⟩n¿a?⟨ā⟩candrārkkākṣitisamakāl¿e?⟨a⟩eṁ ⟨21⟩ mātāpitror ātmana⟨ḥ⟩ sarvvasatvānāñ ca pu(ṇyā)¿pa?⟨bhi⟩vr̥ddh¿eḥ?⟨aye⟩ | kātyāyanasa⟨22⟩gotrāya | (vaiśvānaramitrākāthakhilla)pravar¿aḥ?⟨āya⟩ | r̥gvedacaraṇ¿a?⟨āya⟩⟨23⟩llubhaṭṭāya Evaṁ Asmābhis tām{b}raśāsa(nī)kr̥tyā(kṣa)ya{n}¿t?⟨v⟩dharmm¿a?⟨e⟩¿a?⟨ā⟩⟨24⟩karatvena ¿vyāhasāśyadātar?⟨pratipāditas tad eṣāsmaddattir⟩ ddharmmagauravād bhavadbhiḥ | paripāla⟨25⟩nīyā{T} samvaT 10 2 kārttika ¿s?⟨ś⟩udi dvā(daśī) Uktañ ca dharmmaśāstre{ṇa} ⟨26⟩ ¿v?⟨b⟩ahubhir vvasudhā{n} dhattā | rāj¿ānai?⟨abhiḥ⟩ sagarādi(bhiḥ) yasya yasya yadā⟨27⟩bhūm¿ī?⟨i⟩ḥ tasya tasya tadā phalaṁ | svadattāṁ paradattām vā yo hare¿d?⟨ta⟩ va⟨28⟩sundharā¿ḥ?⟨M⟩ | sa viṣṭhāyāṁ kr̥m¿ī?⟨i⟩r bhuktvā (pitr̥)bhi(ḥ) saha pacyate || śrī⟨29⟩virajavāstavyata¿ṣṭ?⟨ṭṭh⟩akāraharivarddhanena{ṁ} likhitam iti ||

Apparatus

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.