Sarvavajrodayā Maṇḍalopāyikā: Digital Diplomatic Edition of the Nepalese codex unicus

Authors of digital edition: Ryugen Tanemura & Arlo Griffiths

Filename: DHARMA_DiplEdSarvavajrodayaCodex

Language: Sanskrit

Repository:

Version: part commented since without access_token with github actions api calls are limited – still working on it


Witnesses


    Edition

    : 21r⟩ ⟨21r1⟩cintanīyaty ādiyogo nāma samādhiḥ || || || tad anu | vajradhātvīśvaryādi caturṣu sthāneṣv ātmānam adhiṣṭhāya vodhyagrīm vadhvā hṛdgatāvajrasatvañ codayed vajra§⟨21r2⟩satveti | tataḥ sarvatathāgatahṛdayebhyaḥ candramaṇḍalāni bhūtvā viniḥsṛtya yāvat sarvalokadhātuṣu sarvasatvānāṁ nairātmyaprativedhaṁ kārayitvā candramaṇḍalākārāṁ ⟨21r3⟩cittaikāgratāṁ niṣpādyāgatya sarvadevatāsthāneṣu candramaṇḍalāny evaṁ bhūtvāvasthitaṁ cintayet· || tatas tebhyaḥ jñānarasmayo viniḥsṛtya svahṛdgatavajre praviśya | ⟨21r4⟩tena sahaikībhūyaḥ sarvatathāgatādhiṣṭhānena§ mahān sarvākāśasamavasaraṇapramāṇapañcasūcikavajravigraho bhūtvā | punaḫ pūrvvahṛdgatavajrapramāṇam e⟨21r5⟩va bhūtvā tasmā viniḥsṛtya svahastasthitaṁ cinta yet tasmāc caḥ punaḥ vajrākārarasmayo nekavarṇṇānekasaṁsthānā viniḥsṛtya sarvākāśadhātuṁ vyāpya tebhyaḥ ⟨21r6⟩ puna vajrasatvādirūpeṇa sarvasatvadhātuṁ yāva t sarvatathāgatasamatājñānābhisamvoddhyādau niyojya | punaḥ saṁhārayogenaikasatv ⟦ā⟧akāyo bhūtvā svahṛdgata§⟨21v1⟩vajr[e] praviśya | tatrāvasthitetodānam udāyaṁtāṁ cintayet· | Aho samantabhadro haṁ dṛḍhasatvaḥ svayaṁbhuvām· | ya(d) dṛḍhatvād akāyo pi sattvakāyatvam āgata Iti | tato ⟨21v2⟩hṛdayod avatīryākṣobhyasyāgrato sthitvājñā mā rgayamānā cintayet tabho sarvatathāgatakulacakravartti(tv)e pañcavuddham makuṭapaṭṭābhiṣekenanābhiṣiñcyānuttaraśī⟨21v3⟩lādikaṁ yāvat sarvatathāgatasamatājñānābhi§ samvodhiniṣpādakam ādyavajram ādyavajrāṅkitaṁ ghaṇṭasahita A*śeṣānava*śeṣāsatvadhātūnāṁ niṣpādanāya | ⟨21v4⟩ samantabhadrāya dadyāt· | tato nāmābhiṣekādi dadyāt· tad anu | vajrapāṇyāhaṅkāreṇa Udānam udānayet· || Idan tat sarvavuddhānāṁ siddhivajram anuttaraṁ | Ahaṁ ma⟨21v5⟩ma kare dattaṁ vajre vajraṁ pratiṣṭhitaṁ | Iti || Evaṁ mutpattispharaṇasaṁhāraṇilayadṛḍhībhāvavairocanahṛdgatavajramadhyovasthitonodānam udānaṁ Abhiṣekānantaro⟨21v6⟩dānañ ca | vajramuṣṭhiparyantena draṣṭavyam iti | vajra rājādīnāṁ Uddānāni bhavan(t)i | Aho hy amogharājo haṁ vajrāsambhavamaṅkuśa | yat sarva(vy)āpino v(uddha)ḥ samākṛṣyanti § : 22r⟩⟨22r1⟩ siddhay(e) | Idan ta savavuddhānā vajrānam anuttaram· | yatsarvavuddhārthasiddhārtha samākarṣaṇam uttamam iti | Aho svabhāvaśuddho ham anurāgaḥ svayabhuvam· | (ya) + + + ⟨22r2⟩ viraktānāṁ sagaṇa vinayanti hi | Idan tat sarvavu ddhānām· | rāgajñānam anāvilaṁ | hatvā virāga rāgeṇa tsarvasaukhyaṁ dadanti hīti | Aho hi sādhukāro ha(ṁ) sa(rva)(sarva)⟨22r3⟩vidām varaḥ yad vikalpaprahīṇyano tuṣṭiñ janaya§ te dhruvam· | Idan tat sarvavuddhānāṁ sādhukārapravarttakaṁ | sarvatuṣṭikaraṁ vajraṁ divyaṁ prāmodyavarddhanam iti | Aho hi svabhi⟨22r4⟩ṣeko haṁm vajraratnam anuttaram· | yan niḥsaṅgā Api jinās tridhātupatayaḥ smṛtāḥ | Idan tat sarvavuddhānāṁ satvadhātvabhiṣecanam· | Aham mama kare dattaṁ ratna ratne tiyo⟨22r5⟩jitam iti || Aho nupamatejo haṁ sarvadhātvavabhā sanam· | yac chodhayati suddhānāṁ vuddhānām api tāyin [.] m· | Idan tat sarvavuddhānāṁ Ajñānadhvantanāśanam· || paramāṇu§⟨22r6⟩rajaḥsaṁkhyāsūryādhikataprabham· // 10 // Aho hy isa§dṛ*śaḥ ketuḥ Ahaṁ sarvārthasiddhinām· | yat sarvāśāprapūṇṇānāṁ sarvārthaparipūrṇṇṇām iti || Idan tat sarvavuddhānāṁ §: 22v⟩⟨22v1⟩ sarvāśāparipūraṇam· | cintāmaṇidhvajaṁ nāma dā napāramitānayam· | Aho hi mahāhāsam ahaṁ sarvāgryāṇāṁ mahādbhutam· | yat prayujyanti vuddhārthe sadaiva susamāhitāḥ | ⟨22v2⟩ (I)dan tat sarvavuddhānāṁm adbhut·pādadarśakam· / mahāka rṣakaraṁ jñānam ajñātaṁ paraparaśāsibhir iti // Aho hi paramārtho ham ādiśuddhaḥ svayadbhuvam· | yat· lokopamadharmmā⟨22v3⟩ṇā(ṁ) viśuddhim upalabhyate | Idan tat sarvavuddhānāṁ rā gatatvāvavodhanam· | Aham mama kare dattaṁ dharmma dharme pratiṣṭhitaṁ | Aho hi sarvavuddhānāṁ satvavajram ahaṁ dṛḍhaṁ* | : 23v⟩⟨23v1⟩ yadṛḍhatvād a§kāyo pi vajrakāyatvam āgataḥ | Aho hi sarvavuddhānāṁ ratnavajrām ahaṁ smṛtam· | yan mudrāṇāṁ hi sarvāśām abhi⟨23v2⟩(ṣ)ekataḥyaṁ dṛḍhaṁḥ |

    Bibliography