Tattva Brata as Transmitted in Balinese Manuscripts: Digital Critical Edition and Parallel Translation —
Author of digital edition: Putu Eka Guna Yasa
Filename: DHARMA_CritEdTattvaBrataBali.xml
Language: Old Javanese
Repository: Nusantara Philology (tfd-nusantara-philology)
Version: part commented since without access_token with github actions api calls are limited – still working on it
Witnesses
- Manuscripts from Bali
-
[G]
Bali, Badung, Griya Gulingan, Mengwi, 01.
- Physical Description: Palm-leaf manuscript. 44 leaves in Balinese script. Containing 119 vratas.
-
[M]
Bali, Denpasar, Museum Bali, 5279/III.b.
- Colophon:
- thar aṅupavaśa, sadinā saratri, Ikaṅ pupulā mvaṅ skar sataman, thәr vinaveṅ paturvan pinajaṅ pajaṅan, mne riṅ dhavuh ro, tkaniṅ dhavuh, 7, haṅar̥pakna labahan sga pitā, ivak hiṭik ginoreṅ, saha sasahur, lontar druven, padanda gdhe madhe sari, riṅ griya sindu timūr.
- Physical Description: Palm-leaf manuscript. 14 leaves in Balinese script. Containing 70 vratas.
- Colophon:
-
[N]
Bali, Singaraja, Nagasepaha,
- Colophon:
- I śaka, 1722. vai, ka, vr̥, vara mrakiḥ, praṭipada riṁ sukla pakṣa, Asuji maśa, rah, 2, tǝṅgǝk, 2. I rika divaśanya, pūrṇna linikitha.
- Physical Description: Palm-leaf manuscript. 51 leaves in Balinese script. Date: Thursday Kalivon, Vuku Marakih, first of a lunar fortnight in the bright half of the lunar month, third month or around September-October, unit 2, tens 2, 1722 Śaka or 1800 AD. Containing 332 vratas.
- Colophon:
-
[P]
Bali, Pusat Dokumentasi Kebudayaan Bali, Provinsi Bali.,
- Colophon:
- Iti panarima brata, Inā lontar sakiṅ, griyā śveta, lombok. sane nәdunin, i ñoman dәgәṅ, sakiṅ bañjar kuvum, ababi, abaṅ, karaṅasәm. puput sinurāt. kāla dinā, A, U, vara variga, śaśih jyeṣṭa, I śāka, 1921.
- Physical Description: Palm-leaf manuscript. 51 leaves in Balinese script. Tuesday Umanis, Vara Variga, eleventh month around Mei-June, 1921 Śaka or 1999 AD. Containing 132 vratas.
- Colophon:
-
[U]
Bali, Unit Lontar, Udayana University, Krop. 41 Rt. 756.
- Colophon:
- Iki saṅ hyaṅ vidyotkanti yeniṅ vuvusәn. druven pākulṭās ṣaśtrā udhayāṇa.
- Physical Description: Palm-leaf manuscript. 26 leaves in Balinese script. Containing 109 vratas.
- Colophon:
Edition
invocationom̐ avighnam astu.
Chapter I The Right Behavior in Performing Observances
nihan parikramaniṅ brata, yan kita mabrata, hayva pati pati, yan duruṅ amvit iṅ saṅ asәḍahan brata, hyaṅ kaki citra gopta, nini citra gopta, tarimanən iṅ sumur, caru, sәḍah putih hijo, ma, pukulun kaki citra gopta, nini citra gopta, iṅsun amvit abrata pukulun, dulurәn iṅsun abrata, katәkana sapinakṣan iṅsun, yan asalah abrata, asalaha riṅ saṅ asәḍahan brata, sabratanta maṅkana. mvah sisigiṅ abrata, kaṅ rahayu tәmən, ambulu, pha, sugih mās, sisig kayən, pha, bahu putra, sisig vaṅkal, pha, sugih pari, sisig lampәni, pha, labdhavara kita. vor sama kvehnya, yogya kayatnākәna tәmən.
Chapter II The Philosophy of Observances
nihan saṅ hyaṅ tattva brata, kayatnākәna de saṅ amet kasiddhan, kasiddhaniṅ brata, tan pāvak tattvannira saṅ hyaṅ dharma, rajəg turus, tattvanika, apan pinakāvak balәbəd, lavan tattvaniṅ brata, mvaṅ aṅlәpasakən kasiddhyan, sira kadyaṅganiṅ avak kiva tәṅən, maṅkana saṅ hyaṅ tattva brata mvaṅ tapa, mataṅnyan lәkasakәna de nira saṅ amet hayu, anom alәkas anom amaṅggih phalaniṅ brata, nora dadi yan tan ginave, nora ṅalap titahiṅ atitah, kady aṅggāniṅ haḍaṅ esuk, esuk amaṅan, havan haḍaṅ, havan amaṅan, yan iṅ sore aḍaṅ, sore maṅan, yan tan paḍaṅ tan pamaṅan, saolah saolih, maṅkana kramanya, apan hala hayuniṅ pagave katәmu, mataṅnyan larisakәna pagave hayu, mijil sakeṅ tattva brata.
Chapter III The Detail Type of Observances
nihan pariñciniṅ brata, kavruhakәna.
§III.1 hana brata mәgat rasa, ṅa, yan satәṅah amaṅan, suməṅkāṅinaṅ, apәnəd tan paṅucap, vus aṅinaṅ, malih amaṅan, satahun samayanya, bhaṭāri Umā hyaṅnya, ma, Om̐ mam̐ Umāyai namah, pamit, pha, tan pәgat sihniṅ malaky arabi, mvaṅ samanta janma paḍa sih.
§III.2 hana brata maṅan sәga ṅgi, satahun pituṅ lek samayanya, bhaṭārī vastu hyaṅnya, ma, om̐ vastu devyai namah, pamit, pha, tan pәgat sihniṅ malaky arabi, ṅuniveh sihniṅ sama janma paḍāsih avәlas i kita.
§III.3 hana brata bhūmipātra, ṅa, yan amaṅan tan paharyan, aṅlak i lәmah, hyaṅ vaiśravaṇa hyaṅnya, satahun pituṅ lek samayanya, ma, Om̐ sam̐ vaiśravaṇāya namah, pamit, pha, sugih lәmah, śīma jana anurāga kita ri saṅ prabhu bhūmi viku.
§III.4 hana brata nulamidam, ṅa, aṅupavāsa savәguṅ, atәlasan savәguṅ, tigaṅ lek samayanya, pha, siṅ prih meṅgal katәmu denya, jana anurāga kita, bhaṭāra brahmā hyaṅnya, ma, om̐ Am̐ brahmane namah, pamit.
§III.5 hana brata amaṅan tan kasurupan saṅ hyaṅ śiva raditya, tigaṅ tahun samayanya, bhaṭāra śiva hyaṅniṅ brata, pha, apaḍaṅ kaṅ ati, praṇa aṅən aṅənta, ekasadya, ma, om̐ mam̐ śivāya namah, yan ahyas.
§III.6 hana brata tan pamaṅan yan kasurupan saṅ hyaṅ sūrya, satahun divasanya, bhaṭāra śiva hyaṅnya, ma, Om̐ namā śiva ya, pamit, pha, prajñan riṅ sarva kārya, makādi vidya, muvah yan agamәlan katha, kakavin tan apiṅgiṅ, apәkik tan pasiriṅ.
§III.7 hana brata mūrṇama, ṅa, naṅkən pūrṇama, aṅupavāsa, pituṅ tahun pituṅ lek samayanya, bhaṭārī ratih hyaṅnya, ma, Om̐ śrī ratih devyai namah, pamit, pha, siddha kāryanta, deva bhūṭāsih iri kita.
§III.8 hana brata nilәm, ṅa, aṅkən tilәm kita aṅupavāsa, pituṅ lek samayanya, bhaṭārī rātri devī hyaṅnya, ma, Om̐ rātri devyai namah, pamit, pha, kinasihaniṅ rāt kita, deva bhūṭāsih iri kita.
§III.9 hana brata narasvatī, ṅa, tan pamaṅan sәkul iṅiliran kevala tumpəṅ juga, tan paivak, kevala uyah, satahun pituṅ lek samayanya, bhaṭārī rāja lakṣmī hyaṅnya, ma, Om̐ śri rāja lakṣmya namah, pamit, pha, təka guṇanta, mvaṅ siddha saprayojananta,tәhәr subhaga kita, lavan sihniṅ malaky arabi.
§III.10 hana brata muṣpasadā, ṅa, yan amaṅan mevak kəmbaṅ rumuhun, satahun lavasnya, saṅ hyaṅ smara hyaṅnya, ma, Om̐ śri smara ya namah, pamit, pha, riṅ rūpa tan pasiriṅ, akveh rәsəp asih iri kita.
§III.11 hana brata ṅlepana, ṅa, yan amaṅan mevak alalab rumuhun tigaṅ tahun samayanya, bhaṭārī śrī hyaṅnya, ma, Om̐ śrī śrī devyai namah, pamit, pha, rūpanta śrī amenak, sugih pari, akveh asih avlas iri kita.
§III.12 hana brata tan paṅinaṅ, satahun salek samayanya, saṅ hyaṅ aśvino hyaṅniṅ brata, ma, Om̐ aśvino deva ya namah, pamit, pha, meṅət rūpanta manis,mvaṅ akveh bhrānta hyun iri kita.
§III.13 hana brata lәga prāṇa, ṅa, yan amaṅan amaṅku duhuṅ, satahun pituṅ lek samayanya, ma, Om̐ namo rudra ya svāha, pamit, pha, akeh vvaṅ tumualaṅ riṅ jīvanta, mvaṅ akeh avәlas asih iri kita.
§III.14 hana brata birā, ṅa, yan amaṅan mevaka uyah, satahun tigaṅ lek samayanya, bhaṭāra Iśvara hyaṅnya, ma, Om̐ mam̐ īśvara ya namah, pamit, pha, prih meṅgal katәmu, kinasihaniṅ rāt kita , mvaṅ deva bhūṭa sih ri kita.
§III.15 hana brata tan pamaṅan sərәh iṅapvan, satahun samayanya, bhaṭārī bhagāvati hyaṅnya, ma, Om̐ namo bhagavatyai namah, pamit, pha, luputiṅ sarvaviṣa, nirvighna kita.
§III.16 hana brata amaṅan ṅaryan roṇḍon, pituṅ tahun samayanya, bhaṭāreśvara hyaṅnya, ma, Om̐ mam̐ Īśvara ya namah, pamit, pha, mantuk iṅ pada bhaṭāra Īśvara, sasarnya maṅjanma ri juru bhāṣaṇa, sugih hulun, labdha riṅ saṅ prabhu mvaṅ mantrī, tan pada lavan rovaṅta kabeh.
§III.17 hana brata ṅraka, ṅa, amaṅan sarva buṅkah, tigaṅ tahun samayanya, hyaṅ īśvara hyaṅnya, ma, Om̐ mam̐ ya namah svāhā, pamit, pha, mantuk iṅ pada bhaṭāra śiva, sasarnya maṅjanma riṅ viku guṇavān, sugih pirak, labdha riṅ saṅ prabhu mvaṅ mantrī.
§III.18 hana brata ṅumbhakarṇa, ṅa, yan aturu miriṅ satahun, lumah satahun, kumurәb satahun, tigaṅ tahun samayanya, bhaṭāra rudra hyaṅniṅ brata, ma, Om̐ namo rudra ya namah, pamit, pha, kinasihaniṅ paṇḍita kita. samanta janma samatvaṅ, siddha saprayojananta.
§III.20 kunaṅ ikaṅ yan mona napu, pha, kinasihaniṅ paṇḍita, mvaṅ deva prabhu, rahayu riṅ pañjanmanta.
§III.22 kunaṅ ikaṅ mona bhasma, pha, mantuk iṅ bhaṭarī rātri, sasarnya majanma ri saṅ paṇḍita.
§III.23 hana brata yan aturu tan pakalasa, satahun tigaṅ lek samayanya, hyaṅ nāga rāja hyaṅniṅ brata, ma, Om̐ nāga rāja ya namah, pamit, pha, deva bhūṭa sih iri kita, mvaṅ sarvaguṇa təka.
§III.24 hana brata turu sumaṇḍah, tigaṅ lek samayanyā, bhaṭāra viṣṇu hyaṅnya, ma, Om̐ Um̐ viṣṇave namah, pamit, pha, mandi svara kita riṅ samajanma, labdha vara.
§III.25 hana brata prāṇa, ṅa, tan pamaṅan sarvāmbǝkan, tan pamaṅan asiṅ prāṇi, pituṅ tahun samayanya, hyaṅ devātara hyaṅnya, ma, Om̐ devātara ya namah svaha, pamit, pha, putra vrәddhi, mvaṅ vәnaṅ vәnaṅ, kәbo sapi, sarva tinanǝmta vrәddhi kabeh.
§III.26 hana brata amaṅan pisan savәguṅ, saṅ hyaṅ sambhu devatanya, satahun divasanya, ma, Om̐ sambhuve namah, pamit, pha, mañjanma riṅ kula putra, subhaga siddhi siṅ saprayojananta, prih meṅgal katәmu.
§III.27 hana brata, amaṅan pisan savәguṅ, saṅ hyaṅ śambhu hyaṅiṅ brata, tigaṅ tahun lavasnya, pha, drәman aputra, siṅ prih meṅgal katəkan.
§III.28 hana brata maṅan pisan sadina, sakavaśaniṅ abrata, saṅ hyaṅ śambhu hyaṅnya, pha, majanma riṅ kula putra, siddha saprayojananta.
§III.29 hana brata yan amaṅan anūtakǝn vulan, lvirnya, taṅgal pisan, sakәpǝl, yaniṅ avuvuh taṅgal, avuvuh sakәpǝl, makahiṅan lima vәlas kәpǝl, yaniṅ pūrṇama, apan atambǝh sakǝpǝl irikaṅ sarahina, kunaṅ ri paṅlvaṅ, lvaṅana ta ya sakәpǝl, naṅkǝn rahina, avәkasan aṅupavaśa yaniṅ tilǝm, tәluṅ lek samayanya, bhaṭāra indra hyaṅnya, ma, Om̐ surendra ya namah, pamit, pha, mantuk iṅ pada bhaṭāra śiva, sasarnya majanma riṅ ratu prajñan, mvaṅ viku bahu śiṣya kita.
§III.30 hana brata pattrāhāra, ṅa, amaṅan sarva roṇḍon, sari sari, bhaṭāra maheśvara hyaṅnya, ma, Om̐ Om̐ maheśvarā ya namah, pamit, pha, mantuk iṅ svarga bhaṭāra guru, sasarnya mañjanma riṅ svarga bhaṭāra brahmā, mvaṅ bhaṭāra viṣṇu, yaniṅ dlāha.
§III.31 hana brata phalāhāra, ṅa, maṅan sarvaphala, sari-sari, bhaṭāra brahmā hyaṅnya, ma, Om̐ Am̐ brahmāne namah, pamit pha, mulih mariṅ svarga bhaṭāra guru, mvaṅ umaṅgguh śiva pada, sasarnya mañjanma riṅ kula putra kiteṅ dlāha.
§III.32 hana brata anirambə̄, ṅa, tan pamaṅan sarva ambә-ambә, bhaṭāra rudra hyaṅnya, ma, Om̐ namo rudra ya namah, pamit, pha, mantuk iṅ pada bhaṭāra rudra, sasarnya majanma riṅ lituhayu prajña kita.
§III.33 hana brata ṅasaṅa, ṅa, abrata aṅkǝn kasaṅa, saṅ hyaṅ bāyu hyaṅnya, ma, Om̐ tam̐ bāyu ve namah, pamit, pha, mantuk iṅ svarga bhaṭāra prajāpati, rare mukti suka tәkeṅ atuha.
§III.34 hana brata mopavāsa, naṅkǝn dva daśi śukla pakṣa, kālaniṅ kapitu juga, brata bhaṭāra bhīma, [ṅa], ma, Om̐ bam̐ bhīma ye namah, pamit, pha, vīryavan kapintuhu deniṅ ratu, sugih mās pirak, mvaṅ rare hulun, putra vrәddhi, siddha kāryanta.
§III.35 hana brata ṅasta, ṅa, amaṅan i haryan, lәpa lәpaniṅ taṅan kiva, mevaka uyah, tumpaṅakәn iṅ taṅan, sabhāgya yan tan pauyah, pha, hagə̄ṅ kasiddhyanta, apagǝh kaprajñanta tan medan.
§III.36 hana brata pratipāda supta, ṅā, yan aturu pisan, tan paturu muvah, pha, ikaṅ abhicāra vәdi iri kita.
§III.37 hana brata trisādhya, ṅa, madyus piṅ tiga sarahina, mvaṅ vәṅi, pha, lituhayu, sugih lәvih sakiṅ tapa vijilnya.
§III.38 hana brata amr̥ta māsa, ṅa, maharyan rvaniṅ vuṅlon, makādi añcaṅkokiṅ vvahnya, pha, siddha siṅ sakāryanta, lituhayu, sugih subhaga kita.
§III.39 hana brata narahan, ṅa, tan pamaṅan savrәddhiniṅ srī, vәnaṅ sarva maṅśa paṅanǝnta, pha, siddha siṅ pinalakunta, kinahyunaniṅ strī kita.
§III.40 hana brata nirāmiṣa , ṅa, tan pamaṅan sarva maṅśa, lvire, kәbo, sapi, celeṅ, makādinya tan paṅanǝnta, kevalya siṅ tan kәneṅ olah, ivak kaṅ kәna paṅanǝnta, isiniṅ lvah, mvaṅ tambak, isiniṅ sāgara, kakaraṅan, iku vәnaṅ bhuktinta, pituṅ lek samayanya, pha, lәvih sakiṅ sama samanta janma, tan hana niriṅane kita, tur mantuk iṅ svargan bhaṭāra viṣṇu, sasarnya majanma riṅ viku bahu śiṣya, hayu tәmǝn.
§III.38 hana brata nirāmiṣa , yan amaṅan mevaka uyah, satahun tigaṅ lek samayanya, hyaṅ īśvara hyaṅnya, ma, Om̐ mam̐ īśvara ya namah, pamit, pha, siṅ pinrih meṅgal katәmu, tur kinasihan deniṅ rāt kita, mvaṅ deva bhūṭāsih iri kita.
§III.39 hana brata candra vr̥tti , ṅa, ginave candra rūpa, panunu sәkul saśirahiṅ vānara gə̄ṅnya, yan kālanta maṅan, pasaṅ taṅ vr̥tti, tumpaṅakәn iṅ sәkul, saśirahiṅ vānara, umarәp vetan kita pamaṅan, yan mati agni ika riṅ vrәtti, avusana denta amaṅan, pha, siṅ kāryanta meṅgal katәmu siddha siṅ pinakṣa , subhaga kita, kinasihaniṅ saṅ paṇḍita, mvaṅ saṅ prabhu, rәsǝp asih kabeh.
§III.40 hana brata ṅrakta, ṅa, amaṅan kәtan baṅ, satahun divasanya, pha, siṅ kāryanta siddha, mvaṅ mantuk iṅ svarga bhaṭāra brahmā, sasarnya majanma riṅ baṇyaga sugih.
§III.41 hana brata ndurgga, ṅa, amaṅan sәkul jali, limaṅ lek samayanya, pha, mantuk iṅ svārgga bhaṭāra viṣṇu, sasarnya majanma riṅ viku bahu śiṣya.
§III.42 hana brata kanaka drava, ṅa, amaṅan sәkul kuniṅ, tigaṅ tahun samayanya, pha, mantuk iṅ svarga saṅ hyaṅ mahādeva, sasarnya majanma riṅ da mpu havaṅ sugih.
§III.43 hana brata phala āhāra, ṅa, amaṅan sarva phala, tigaṅ lek samayanya, pha, mantuk iṅ svarga bhaṭāra sadāaśiva, sasarnya majanma riṅ vvaṅ sugih, bahu śiṣya, bahu vadvā.
§III.44 hana brata ndhūma, ṅa, tan pamaṅan tampakiṅ apuy, tigaṅ tahun samayanya, pha, mantuk iṅ svarga bhaṭāra brahmā, sasarnya majanma riṅ vvaṅ sugih saṅkan rare, lituhayu paripūrṅa.
§III.45 hana brata ṅalivon, ṅa, moliha pituṅ tumpǝk kalivon, pha, prih meṅgal katәmu.
§III.46 hana brata maṅan sarva vīja, mvaṅ pucukiṅ halalaṅ, pha, vāk bajra, siddhi mantra, jaya kita.
§III.47 hana brata bhūmi patra, ṅa, yan amaṅan tan paharyan , saṅaṅ tahun samayanya, pha, kasambega de saṅ paṇḍita, sugih lәmah sīma, vrәddhi kaṅ varga kadaṅta, pinituhu deniṅ rāt, bahu śiṣya, vidyā āgama, kinatvaṅan de saṅ prabhu, yoganya śila gaṇa juga, maṅkana phalanya.
§III.48 hana brata nūtakǝn puṣpa bhaṭāra gaṇa, amaṅan moliha nǝm kәpǝl pisan aṅkǝn dina, pha, mantuk iṅ pada bhaṭāra guru, sasarnya majanma riṅ viku ijo, śakti dūradarśaṇa, sojar ira keḍәp.
§III.49 hana brata tan paṅinum bañu, ri huvusniṅ amaṅan, pituṅ tahun samayanya, pha, tan kacalan phalanta.
§III.50 hana brata tan paṅinum bañu, aṅinaṅ sәrәh tan vinalik, satahun samayanya, pha, cinavǝtan deniṅ strī , yaniṅ strī tinapihan deniṅ kakuṅ, tәhәr tan mandi ikaṅ viṣya iri kita.
§III.51 hana brata ṅekadaśi, ṅa, yan taṅgal piṅ savәlas iṅ kasapuluh, kita matiāhāra , moliha tigaṅ kasapuluh, pha, mantuk iṅ pada bhaṭāra īśvara, sasarnya majanma riṅ ratu śakti.
§III.52 hana brata lәvih sakiṅ brata kabeh, pañca mona , ṅa, ikaṅ amona sadā kāla, aṅraṅkus brata kabeh, pha, kapaṅgih suka magə̄ṅ, majanma riṅ sugih saṅkan rare, sugih sәkul, atәhәr saśabdanta keḍәp deniṅ rāt kabeh.
§III.53 hana brata maḍaṅ , ṅa, tan pamaṅan sәkul madaṅ , pituṅ lek samayanya, pha, akveh vvaṅ harṣe kita.
§III.54 hana brata tan kәneṅ dyus, tan kәneṅ lǝṅa, tigaṅ lek samayanya, pha, lituhayu paripūrṇa, wicakṣaṇa, kinasihan deniṅ samanta janma.
§III.55 hana brata maṅan tan pinakevuhan, tan karәṇan, tan vәnaṅ akarvan, satahun samayanya, pha, keḍәp deniṅ rāt, lituhayu paripūrṅa, prih meṅgal katәmu.
§III.56 hana brata maṅan tan paimbuh, pituṅ tahun samayanya, pha, prih meṅgal katәmu.
§III.57 hana brata aṅradite, ṅa, aṅkǝn radite amatiāhāra , satahun samayanya, pha, vāk bajra, siddhi mantra, jayeṅ śatru kita.
§III.58 hana brata maṇḍāva, ṅa, amaṅan limaṅ kәpǝl sari sari, limaṅ lek samayanya, pha, aṣṭa guṇa, subhaga paripūrṇa.
§III.59 hana brata saṅ bhīmā, ṅa, yen taṅgal piṅ pat bǝlas iṅ kapitu, amatiāhāra , pha, suka vrәddhi, siddhi mantra, jayeṅ śatru, keḍәp deniṅ rāt, prajña bisa agamǝl, aṅiduṅ , sugih mās pirak, mvaṅ rare hulun, vәnaṅ vәnaṅ, kәbo sapi, akeh punpunanya, kramanya, yaniṅ tәṅah vәṅi aṅadǝg aṅeka pāda, tan kәna turu, mvaṅ asaṅguni, siddhi kita.
§III.60 hana brata tan pamaṅan ivak bavi, pha, tan kataman deniṅ sarva viṣya, mvaṅ ila vuḍug, sakvehnya paḍa doh, siddhi mantra kita, deva bhūṭa paṇḍita mānuṣa paḍa sih.
§III.61 hana brata mәgat rasa, ṅa, tan pamaṅan ivak celeṅ, tan pamaṅan asiyuṅ , tan pamaṅan ivak taṅiri, tan pamaṅan kәtan gajih, tan pamaṅan duryan, mvaṅ naṅka, mvaṅ gәḍaṅ varaṅan, tan pamaṅan kacaṅ hijo, kunaṅ phala buṅkah, phala gantuṅ, pha, śakti lәvih, sakārәpta katəkan tǝmbe.
§III.62 hana brata ṅasapuluh , ṅa, bratanira saṅ sinuhun iṅ panatharan , kramanya nәkul bañu , tan paṅinaṅ, amvitana riṅ taṅgal pisaniṅ kadaśa, avusana ri tilǝmi kasapuluh, salek samayanya, rehiṅ caru amvit , yan alәkasa brata, anǝmbah iṅ saṅgar, ca, tumpәṅ gurih, ivak lambaraṅ itik, dulurana gәraṅ grih, kapitiṅ, antiga , kacambah, pelas lalab, uraṅ iṅasinan, pisaṅ kǝmbaṅ, raka vovohan, duvәgan, tәbu, bañu kuvuṅ, sәkar maṅle, gambir iṅaṅgit, maṅle tuñjuṅ , campaka, salviraniṅ kǝmbaṅ vaṅi, aturakәn iṅ deva, lәṅa vaṅi burat vaṅi, hurap urap jajā, sakalvirāmikāmikan, vastra piṅe saparadǝg, sasari gnǝp, hartha, 225, dhūpa dhipā mñan caṅdhanā, mvaṅ caṇdhanenasab, vija kǝmbhaṅ skār urā, nihan deniṅ amantrā, mvītā sǝsǝdhǝp rumuhun, kavrәttā rok lavan madhu, sǝsǝdhǝpaknā, dukāmvitī taya, hanǝmbahakna kavaṅī, riṅ saṅgar, ma, Om̐ śrī mahā deva ya [9 v] namah, tlas, ṅaturi carū, ma, Om̐ devadaru vedhadhāmi, sa ba ta A I, nama śiva ya, A U mā, Ah, Om̐deva sukam bavantu, tlasta ṅǝmbaṅurā, hanambuta brata, savulan hankul bañu, Amkasāneṅ tīlәm, sǝsǝdhǝpi samaṅkana, Uyah harәṅ, ma, Om̐ namo mahā deva ya namah, nāma śiva ya, Avighnamāstu|| caruniṅ labahanābrata, sapuluṅ sapuluṅ mevakǝmbaṅ, kadi ṅūnī mantra. yan āṅarddhānakǝñ caru, kadi duk amvitṭa juga, huvusan, ma, Om̐.
§III.63 hana brata kodara, ṅa, savulan lavasnya, hamvitāne taṅgal pisaniṅ karo, tan pamaṅana sarva praṇī, mvaṅ sa—lviriṅ vijiliṅ śagāra, śantāveṣā ta kita, mavastra piṅe, hagәglaṅā lave kinuniran, taṅan tṅǝn, hayva mamati mati sarva mbə̄kan, makācarunya mvitā brata, sәkuliṅ tamās, hulamāna sarva gaṅān, vadhah limās, tuhuṅ salvirnya, papare, baligo, sambǝl, salviranya tan pataraṣi, gogoreṅan koleṇṭaṅ, cacaṅanon gino[10 r]reṅ, mvaṅ papare ginoreṅ, padha hǝmbanāna sasavi, hǝmba sakalor, huvus ratǝṅ tumpaṅakniṅ sәkul iṅtamas, makadi yanānaphān, miñak, mavadhah limās, den aśrī deniṅkah caru, sәḍah voh, raka vovohan, pisaṅ kǝmbaṅ den āsaṅkǝp, duvgan, Upacara dhūpā dhipā, vija caṅdhanenasab, sājekna paraniṅcaru, riṅ bhaṭāra gaṅāpati, saṅ bhrәṅgiritī, saṅ hyaṅ Iśvarā, bhaṭārī Umā, sira padha aturana caru, lumkas kita hanambuta brata, masucya radinā śarīra, Aṅabakti riṅ saṅgar, ma, Om̐ nāndiśvara mahākāla ya namah, Om̐bhrәṅgiritī ye namah, Om̐ sam̐ sāpta rәṣi bhyo namah, Om̐ maheśvara ya namah, Om̐ śrī Umā ye namah, tlas haturākǝñ carunta riṅ deva, ma, Om̐ Im̐ namah, Om̐ deva carave namah, Amrәttātmaka ya svāhā|| yan halabvana brata kadi ṅūni, duk vahu lumkasā brata, luvarana glaṅ lave kuniṅ, mahuvusana ri tīlǝmiṅ bhadravadā juga.
§III.64 nihan tiṅkahiṅ abrata riṅ mrәtta maśā, ṅa, halǝkasa kita hamati ghni, samaptā rahinā, mvaṅ caru sarva pavitra, tumpə̄ṅputih, papaṅgaṅ Iṭik, graṅ gri hāntiga, sәḍah voh, rakā vovohan, pisaṅ kǝmbaṅ, dhūpā den asaṅkǝp.nihan paṅvijinyā, ⟨1⟩riṅ vulan, ka, 4, purṇnamā, stuti nira riṅ saṅgar, ma, Om̐ ṣṭacedevamrәttatvaṃ, purṅnamā sinamostute, mamocyā sarva papebhyoh, ta candrā leki gaccata. Haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, candrā deva ya. ⟨2⟩yaniṅ vulan, kalīma, tīlǝm, paṅastunira riṅ saṅgar, ma, Om̐ mitri deva mrәttatvaṃ, Avamasya namostute, mamocya sarva papebhyoh, Aghnalokaṃ sagaccate. Hatūrakna carunta kadi kadi ṅūnī, ma, Om̐ deva carave namah, Aghni deva ya . ⟨3⟩yaniṅ vulan ka nǝm, taṅgal piṅ, 8, stuti nira riṅ saṅgar, ma, Om̐ krәṣṇā ravā deva mrәtṭvam, Aṣṭāmyantu namostute, mamocya sarva [11 r] papebhyoh, viṣṇu lokaṃ sagāccati|| haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, viṣṇu devā ya svāhā. ⟨4⟩yaniṅ vulan kapitu, taṅ piṅ, 13, stutinira riṅ saṅgar, ma, Om̐ baruṇā deva mrәtvam, trayodāmna namostute, mamocya sarva papebhyoh, ṅudra lokaṃ sagaccāte. haturakna carunta kādī ṅūnī, ma, Om̐ deva cārave namah, rudra deva ya svāhā. ⟨5⟩yaniṅ vulan kavolu, taṅ, piṅ, 2, stutinira riṅ saṅgar, ma, Om̐ vivasvā deva mrәttatvam, dvātiyeva namostute, mamocya sarva papebhyo, sūryyalokaṃ sagaccate|| haturakna carunta kadi ṅūni, ma, Om̐ deva carāve namah, suryyā devata ya namah svāhā. ⟨6⟩yaniṅ vulan kasaṅā, taṅ, piṅ, 6, stutīnira ri saṅgār, ma, Om̐ Astu nā teva mrәtṭatvaṃ, pāṣṭyente vānamostute, mamocya sarva papebhyo, Athalokaṃ sagaccati. haturakna carunta kadi ṅūnī, Om̐ deva caravei [11 v] ya namah, Arkkā deva ya . ⟨6⟩yaniṅ vulan kadaśa, tāṅ, piṅ, 4, stutinira riṅ saṅgar, ma, Om̐ yāgave deva mrәttatavam, catur ddhyantu namostute, mamocya sarva papebbhyoh, brahma lokaṃ sagacāti|| haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, dhatrә deva ya . ⟨7⟩yaniṅ vulan jyeṣṭa, taṅgal piṅ, 5, stutinira riṅ saṅgar, ma, Om̐ Indrāve deva mrәtṭatvaṃ, mañcamyāntu namostute, mamocya sarva papebhyo, I ndralokaṃ sagaccati|| haturakna carunta kadi ṅūnī, ma, Om̐ deva cārave namah, Indra deva ya||0/ ⟨8⟩yaniṅ vulan saddhā, taṅ, piṅ, 1, stutinirā riṅ saṅgar, ma, Om̐ Aryya madeva mrәtṭatvaṃ, praṭipadī namostute, mamocya sarva papebhyo, Aṣṭalokaṃ sagaccati. haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, Arkkā deva ya svāhā. yaniṅ vulan kaṣā, taṅ, piṅ, 10, stutinira riṅ saṅgar, ma, Om̐ bhaghā na devā [12 r] mrәtṭattvaṃ, bhaṣāmyantu namostute, mamocya sarva papebhyo, sūryya lokaṃ sagaccati|| haturākna carunta kadi ṅūni, ma, Om̐ deva carave namah, bhaghana deva ya . ⟨9⟩yaniṅ vulan karo, taṅ, piṅ, 7, stutinira riṅ saṅgar, ma, Om̐ puṣya dvei deva mrәtṭatvaṃ, sapta myantu nāmostute, mamocya sarva papebhyo, sūryyālokaṃ sagaccāti|| haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, puṣya deva ya . ⟨10⟩yaniṅ vulan ka tiga, taṅgal piṅ, 9, stutinira riṅ saṅgar, ma, Om̐ ṣajjā dyah deva mrәṭṭatvaṃ, navaṣyantu namostute, māmoccya sarva papebhyo, Indrā lokaṃ sagaccati|| haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, Indrā devā ya . gnǝp tiṅkahiṅ brata samaṅkana, rva vlas vulan, kalaniṅ hamrәtta maśa, Amati ghni,kapaṅgih de saṅ haṅanakǝn brata, dīrgghā yuṣa paripurṇna, riṅ dlāha, mandadi ratu viśeṣā, hayva cavuh yan kalaniṅ ābrattta, tlas, smā, tabrataṅkǝna mravani siṅ pravani, Uttamā dahat, tuhvā gana ta ya bharaṭā, byakta tuṣṭātmakāsaṅ pitārannirā, təka rīṅ kaki buyutira suka, nītya sukātmaka vaneh, Ika ta den agatiniṅ amaṅun ayuniṅ śarīrātma.
§III.65 hana brata hadyus hanuṅku rāt, ṅa, yan riṅ śravaṇā maṣā, hadyusā davuh, 7, pisan riṅ sore, pha, hulun masihi ri kita. yan riṅ bhadravadā, hadyusā davuh, 4, pha, kasubhaganuṅku rāt. yaniṅ hasuji, hadyusā dhavuh, 5, pha, sarva salaka tkā|| yaniṅ karttikā, hadyusā dhavuh, 8, riṅ rātri, pha, bahuputra. yan riṅ margghā sira, hadyusā davuh, 4, riṅ rātri, pha, prabhu masih. yaniṅ poṣya maśa, hadyusa davuh, 6, sore, pha, viryyavan|| yaniṅ maghā maṣā, hadyusa davuh, 8, vaṅun rahina juga, pha, sugih pari. yaniṅ phalguṇa maṣā, hadyusā davuh, 2, rahina, pha, bhoga gə̄ṅ katәmu. yaniṅ cetra maśa, madyusa davuh, 3, rahina, pha, devā [13 r] masih sarva kāryanta siddha. yaniṅ veśaka maṣā, madyusa dhavuh, 4, pha, laraniṅāti hilaṅ. yaniṅ jyeṣṭā, hadyusā dhavuh, 4, pha, siṅ kāryanta katəkan. yaniṅ hasaddha maśa, madyusā davuh, 7, pha, hañjrahakǝn mās pirak, maṅkāna kramanya. Itī śarīra śuddha, bhūmi socca, ṅa.
§III.66 hana brata ṅulante, ṅa, hamilan vulan, kaṣa, tan pamaṅan sarva buṅkah, pha, dadi sarva tinandur. vulan, 2, tan pamaṅan sapi, pha, sugih sapi, tan kagǝriṅǝn,. vulan, 3, tan pamaṅañ celeṅ, pha, sugih vvit, tan gǝriṅ āguṅ, halaṅ halaṅ. vulan, 4, tan pamaṅam sarva roṇḍon, pha, dadi sarva rumambat, sarva gumantuṅ. vulan, 5, tan patukar, tan panǝmbuṅ rare cili, pha, keḍәp havkasa paṅūcapta. vulan, 6, tan paluluṅha, tulak vali, yen luṅha, pha, sugih kavulā,vrәddhi kabeh tur ākeh. vulan, 7, tan pamaṅan sәga, pha, sugih pari, tan kakuraṅan tajak. vulan, 8, haja maṅan [13 v] suku phat, pha, sugih drәvve sarvǝ vdha. vulan, 9, haja maṅan āñjiṅ, pha, hapkik tan pahes. vulan, 10, tan tumṅeṅ tavaṅ, pha, prajñan kita. vulan, jyeṣṭa, tan pamaṅan garәm, pha, sugih bhūmi, tan ilaṅ takonakna, tur keḍәp kapintuhu. vulan, saddhā, tan paturū lavan strī, histri tan paturu lavan lanaṅ, pha, drәmmam halaki, kinasihaniṅ lanaṅ, lanaṅ kinasihaniṅ vadon, tur keḍәp sapaṅucapta.
§III.67 nihan hajī tutug kavruhakna, pūrṇamaniṅ kaṣa, saṅ hyaṅ hamurvva bhuvaṅna, pinaka bala, hasih ri pinakeṅ huluṅ|| purṅnamaniṅ karo, saṅ hyaṅ madhuśuddhaṇā, pinaka babu, hasih ri pinakeṅ hulun. pūrṇamaniṅ katiga, saṅ hyaṅ madhu kusuma, pinakavakiṅ hulun listvayuparipurṇna, drәmman keḍәp puruṣā viśeṣa, prajñan vicakṣaṇā, suka sugih. pūrṇamaniṅ kapat, saṅ hyaṅ āsmara pinaka lakiniṅ hulun, hapkik prajurit vicakṣaṇā, puruṣā viśeṣa, prajñan suka sugih jayeṅ śatru, hasih [14 r] pinakeṅ hulun|| pūrṇamaniṅ kalimā, saṅ hyaṅ manobhava, pinakā hanakiṅ hulun, panǝṅgǝk lanaṅ, hapkikprajurit hasih pinakeṅ hulun. purṇnamāniṅ kanǝm, saṅ hyaṅ hantanū, pinaka sanakiṅ hulun lanaṅ, paṅgulu, suka sugih, hasih pinakeṅ hulun. purṇmaniṅ kapitu, saṅ hyaṅ kama jaya, pinakā sanakiṅ hulun lanaṅ panṅah, hasih pinakeṅ hulun. pūrṇamaniṅ kavolu, saṅ hyaṅ kamā ratih pinaka sanakiṅ hulun lanaṅ vuruju, suka sugih hasih ri pinakeṅ hulun|| pūrṇamaniṅ kasaṅha, saṅ hyaṅ kumarā, pinakā kṣanā , dukiṅ hulun hāpapaṅanten pinaslaṅ. pūrṇamaniṅ kaśapuluh, saṅ hyaṅ hamadhapā, samanā dukiṅ hulun ābobot. pūrṇamaniṅ jyeṣṭā, saṅ hyaṅ kumara, pinakā hanak lanaṅ pambayun, hapkik prajurit, hasihiṅ pinakeṅ hulun, puruṣā viśeṣā, prajñan vicakṣaṇā, jayeṅ śatru, hahidhǝpinakeṅ hulun. pūrṇamaniṅ hasaddhā, saṅ hyaṅ komari, pinakā hanak vadon paṅgu [14 v] ṅgulu, listvasyu paripurṇnā, dhrәman keḍәp, puruṣa viśeṣā, prajñan vicakṣaṇā, hahidhǝpinakeṅ hulun. phalaniṅ hulun āṅajī tutug, haṅavruhākǝn hanutuga bapa, hababu, tutugā malakya rabi, hanak ānak tutugā sanak, tutugākaki hanini, tutugāputu habuyut, tumus riṅ tǝmbe, habagus kalavanāyu, paripurṅnā, drәman keḍәp, suka sugih, śrī sadanā, mās maṇik, dodot lәmǝs, hakveh daśih , vәnaṅ vәnaṅ hasuku pat, hasuku ro, sugih tanyakna hiren, siddha saprayojñaṇā, siddha salampah salaku, lǝvih kapaṅgih riṅ tǝmbe pañjanman, lәvih kapaṅgih maṅke, bhagavan pañarikan hanulisākǝn, saṅ hyaṅ triyodaśa sākṣi hanakṣeni, bhaṭāra hyaṅ kabayan hañjǝnǝṅi.
§III.68 nihan kramaniṅ habrata riṅ śaśih, ka, 4, riṅpraṭipadā śukla, caru suci riṅ saṅgar, sadaṇdhanan sovaṅ, riṅ sor pupulāskar sataman, hnahakna riṅ harәpiṅ saṅ amujā, vu [15 r] sniṅ ābhakti, tinirtthan, tәhәr haṅupavaśā, sadinā sarātri, Ikaṅ pupulā mvaṅ skar sataman, tәhәr vvināveṅ paturvan pinajaṅ pajaṅan, mne riṅ dhavuh, 2, təkaniṅ dhavuh, 7, haṅarәpakna labahan sәga pitā, Ivak hitik ginoreṅ sahā sasahur, yan tan ānaniṅ Iṭik, hantiga kunaṅ, garәm, hantajinya, catūr daśa dinā, tan dadi hanapak rigǝd, hasidhǝmpati, ṅa . mne ri pūrṇamaniṅ kapat, yan āhyun āmūjā smarā, hinyasan tikaṅ yaśa riṅ pamarantyan pinajaṅ pajaṅān, huṅgvaniṅ ābrata, yan vala pitambharā, yan vrәddha śvetāmbharā, hamarәm pva saha parāgi, ryuvusniṅ hasuci hadyus, riṅ saṅgar, ca, rvaṅ daṅdhanan deñ jaṅkǝp sahā catur, limas āguṅ, hiseni sәga kuniṅ, hivak hiṭik ginoreṅ, vinaṅgun hurip, gegembon, ṅa, hantiga pinlut, kampuhi cicirupan, tañcǝbi skār tlǝṅ, tumpāṅana riṅ limas āguṅ, tetebhogan hiseni sәga kuniṅ, masasahur, mevak hiṭi [15 v]k ginoreṅ, vinaṅun hurip, lalamaka daluvaṅ, tulisi śvara vyañjana, riṅ hibu dṅǝn, caru madaṇdhanan sovaṅ deñ jaṅkǝp, caru riṅ sumur, tumpə̄ṅ, 1, lalampadan, sasamuhan tadhah pavitra, caru riṅ sor kadi hisiniṅ pasilih, tan kari pupulā, skār sstaman , tlasniṅ caru trapakna sirәmiṅa skār, lumkas dhaṅ gurv amūjā sūryya śevana, kadi ṅrahina, taṅ abhakti sūryya, candrā, saṅgar, Ibu, dhṅǝn, kabasə̄ṅ sumur, tiṅkahiṅ haṅabhakti, dukiṅ sore, tәṅah vәṅi, meh rahinā, vusnīṅ aṅabakti, kinonta dyus āsucya taṅ abrata, tәhәr hiṅaskaran sinaṇdhiṅan pras, tinirtthañ jinaya jaya, tlas.halabuhana brata, padamə̄l, sәga livәt, tiṅkahiṅ āṅlivәt, dhaṅdhaṅ tulisana padmā, vusniṅ ānajeni, syoknīṅ antiga tambhar, tutupi, yan vus matәṅ hnahana muṅgviṅ tapi, jinaya jaya, muvah jaṅan raratusan, sabhageyan molih, 108, vārṇna, paruko tulis padmā, Ikaṅ nasi linivǝt ti [16 r] numpaṅan gaṅan, muvah tumpǝṅ, hisenāna jǝbug ārūm, kaṅ vutuh, sadǝk, duk āṅaroni tinitisan madhu, phān, Ivaknya cārmmaniṅ kәbo yos baraṇā, hiṅǝmbanā don, mvaṅ jǝbug ārūm, sami rincah, tlas, nhǝr tan kneṅ turu, riṅ rahinanya, samaṅkana juga sakottamanya, satutugiṅ reh.kunaṅ phalanya, Ilaṅhikaṅ sarva vyaddhi, sarva duṣṭā, sarva bhāya, sarva bhoga kapaṅguh, kakarṣaṇa rikeṅ rāt, lituhayu paripurṇna, svārgga kapaṅgguh, mvaṅ kaniśreyaśan, dulurāna Ulah rahayu, tan paṅambah laraṅān, matvaṅ riṅ vvaṅātuhā, priyǝmbadā, tan vāk paruṣya, haglə̄m ataṅi, mabrataṅkǝn vei hayu, mvaṅ katpǝtaniṅ kasamyajñanan.
§III.69 madhū parkka tuyat bhakṣaṃ, sarva deva samanvitah, na sthama canarajñatva, sarva deva samānvitaṃ. Ikaṅ devata hana sanidva, ri saṅ hyaṅ madhū parkka, sira juga hidhpan raṣananta, kadilihñca mahādeva, Artthanya, Ikaṅ madhū [16 v] viṣṇu devatanya, air tbhu brahmā devatanya, phan hiśvara devatanya, punti mahādeva devatānya. lavaṇo rudra mityuktaṃ, bhrәmgure sambhu mucyate, patraśvaṣā śivojñeyah, Ityetat devatāsthitah|| hyaṅniṅ Uyah rudra, hyaṅniṅ bhrәm guru, hyaṅniṅ layaṅ sambhu, hyaṅniṅ lvā śiva, nihan taṅ devatā sanidya, hana riṅ madhū parkka. vituh pāpa dahet sarpih, vituh pāpañca madhūkaṃ, svātipāpa dahet kṣiraṃ, gatraṃ pāpaṃ kadalisaṃ. Arthanya, Ilaṅ deniṅ air tbu pāpaniṅ bapa, kavisarjja denya, Ilaṅ deniṅ madhū parkka, pāpaniṅ babu, kavisarjja denya, Ilaṅ deniṅ phan, pāpaniṅ śarīranta, Ilaṅ deniṅ punti, pāpaniṅ vvaṅ sanakta kaḍaṅ varga, kavisarjja denya, mataṅyan kayatnakna deniṅ mantra madhū parkka, mā, Om̐ madhū pakaṃ Idhaṃ puṇyaṅ, pavitraṃ pāpanaśanaṃ, Iśvara nagisaṅśrәṣṭah, punanti sakalañjagat, mam̐, piṅ, 3, mamaṅan, piṅ, [17 r] 3, masucya. saha pūja parikrama karәhǝn, tәhәr haṅupavaśā, vusniṅ pinūja, haṅabhakti kadi haṅabhāktiniṅ habrattā. ṅhadva kadva kādevye namah , pūr, Om̐ kusuma yudā mamakā devye namah , da, Om̐ kadārppa daśa paddha devye namah svāhā, pa, Om̐ manobhava strī mandha devye namah , bā, Om̐ makara dvajamandoratha devye namah svāhā, U, Om̐ mantra tatu bhaṅgā devye namah , ai. Iti saṅ hyaṅ haṣṭa Devî.Om̐ hyaṅ hyaṅniṅ hyaṅ smara deva ya namah, Om̐ Indrā ya namah, Om̐ Om̐ svaṣṭi ya namah . pratyakṣatvamihaloka, mānuṣa tvañca visuka devatvaṃ, sūkṣmatvaṃ sakalatvañca, Atmatvañca śariratvaṅ. Eka rūpañca visuka sadanaṃ, candrā vatsa tetemekaṃ, trei lokya viyosa śakti. Iśvara vara devañca, brahmājāyañja vijayaṃ, mahādeva varatvañca, viṣṇu vijayare vañca. Indra rājaca jayatvaṃ, sarva deva ya ratvañca, sarva de [17v]va Devî tatvaṃ, trelokya sevitantah. citta mani mahendraśca, sarva kumarā rājatvaṅ, kumara rāja sajñaccā, Iṣṭā kamacayaṅ jakaṃ. Aṣṭātanvavi patiñca, Ugra devā ca sajñakaṃ, sarva pāpa haret siddhi, sarva rogha praharaṇaṅ.sarva śatru vinaśanaṃ. smarastavā. nihan kramaniṅ haśeva latri, hasūryya śevana kita rumuhun, kadi sadinā, huvusniṅ hasūryya śevana, mariṅ pamiyosan, haṅarәpakǝn pitā, yan tan hanāniṅ pitā, Ujuṅaniṅ pisaṅ glarәn, sucenā rumuhun, yan hananiṅ liṅga mās, salakā kuniṅ, pūjanǝn pratiṣṭa ri hujuṅaniṅ pisaṅ, makadi riṅ pitā, pūjanǝn riṅ kana, glarāna padmasana saprakāranya, təkaniṅ devā, pratiṣṭā, Utpǝtyakǝn bhaṭāra sakiṅ hrәddhaya, ma, Om̐ mam̐ Am̐ Um̐ namah, Idhǝp saṅ hyaṅ muṅgviṅ liṅga, pūjāni vijā caṇdhana, sahā sminiṅ majā, skār kunǝṅ, muvah sthityakna bhaṭāra riṅ liṅgā, yan hananiṅ liṅga mās, salakā, yen ta[18 r]n hana salakā, sariniṅ vaduri piṅhe, gavenǝn liṅgākarā, mantra sthiti, Om̐ Am̐ Um̐ mam̐ namah, pūjani rvaniṅ maja, mvaṅ sarva skar, caṇdhana, vija, sabhagyan pujāniṅ dhupa, dipā, ghaṇṭa, mvaṅ japā ganitri, sahā praṇa yama, saha sǝmbah, liṅanta Om̐ Om̐ liṅgā liṅgā dipatayei namah, haturana gadhakṣata, puṣpa, dhūpā dhipa, mvaṅ caru, rakā vovohan, sәḍah voh, liṅanta haṅaturakǝn, Om̐ Om̐ śiva ni vedyañca rūm dadami, Amrәtta deva caruvedādami, sa ba ta A I, nama śiva ya, A U mā, Om̐.pūjā, piṅ, 3, dukiṅ sore pūrvaka, tәṅah vәṅi, mehniṅ rahina, deniṅ āmūjā, tan kantun mantra, Om̐ Om̐ liṅgā ye namah, Om̐ sadāśivāṅliṅgā ya namah. mehniṅ rahina, Ulihakna sira riṅ anta hrәddhaya, puṇdharikā muvah, liṅanta, Om̐ Atma liṅggā ya namah, Om̐ Om̐ Am̐ mam̐ namah, yekiṅ mantra pralīṇā. Om̐ śiva ya śiva liṅga ya,śiva sarvvo maheśvarah, nama śiva ya deva ya, saddha śi[18 v]va namostute.brahmā viṣṇviśvaro devah, sarvajñā parameśvara, Utpati sthiti linañcah, liṅgā deva namo namah. tuṅgal sthiti sarәpiṅ praliṇā. yen arәp śīva rātri cǝṇdhǝk, liṅanta, Om̐ Om̐ liṅgā liṅgādipataye namah, Om̐ Om̐ Ātma liṅgā ya namah, sǝmbah duk sore, Om̐ Om̐ parama śiva liṅgā ya namah, sǝmbah tәṅah vәṅi, Om̐ Om̐ śunya liṅgā ya namah, sǝmbah meh rahina, sminiṅ maja pinūjakǝn, sthuti tuṅgal, Om̐ nama śiva ya, namo rudra ya, nispadā parvvatā ya , sahā sǝmbah sminiṅ majā kunaṅ. lviriṅ bratayvakna riṅ tamah, tamah harane turū, yatika kavaśakna yva lupā, I kālanta mabrata, hayva juga kita haturu ri rahina, hila hilā, hilaṅ hulihta mabrata, Asiṅ brata hanisphala tan pantukā Asiṅ sinadya, mataṅyan kayatnakna, hayvā himan iman, Ikaṅ tapā brata hagə̄ṅ phalanya, vahya suka katәmu donya, Ikaṅ kayogiśvarān, [19 r] kamokṣan phalanya, mataṅnyan hayo cumacadiṅ sira saṅ lumkasakǝn brata tapā, Ayva memeṅeniṅ vvaṅ abrata, Ila hilā liṅ saṅ hyaṅ.
§III.70 nihan pabratan, haji sariniṅ galuṅān, krama bantǝn ri saṅgar, bantǝn suci hadaṇdhanan, riṅ ibu dhṅǝn, padha mabuṅkul, riṅ toya habuṅkul, mantra paṅatǝr ā-tǝr bakti maṅavaṅi, ma, Om̐ jaya pravira subiṅ rāt, sugih tan pamaṅun gave, muvah hakaravaṅan, habaṅ rūpanira, sārәṅit gə̄ṅira, ya hiku sariniṅ galuṅan, pinakāsamtoniṅ hulun, siṅ tan vruh sariniṅ galuṅan,pinakā kavulaniṅ hulun, sabhūvana, satuṅkǝbiṅ rāt, siṅ haṅavruhi sariniṅ galuṅān, ya pinaka sanakiṅ hulun, pinakā samtoniṅ hulun, sasaṅoniṅ hulun, haṅavruhākǝn sarīniṅ galuṅan, salave lākṣa, salave kṭi, salave hiṅǝl, pinakā pasasaṅoniṅ hulun, katәmu maṅko, katәmu tǝmbe, lǝvih kā [19 v] tmu tǝmbe, mtu salākṣa sadinā, Om̐ sa ba ta A I, nama śiva ya, A U ma Om̐.
§III.71 nihan bratahañarin galuṅān, krama, yan kalaniṅ galuṅān, habantǝn sarimpǝn, saviji sovaṅ, hnahakna ri harәpiṅ saṅgar, kaṅ riṅ saṅgar, kadi kramaniṅ bantǝn kaṅ lagi lagi, kaṅ riṅ ību, kaṅ ri tәṅah, vuhāna burat vaṅi, lṅa vaṅi, mvaṅ bras, 2, catu, harttha, 225, pinūjā saparikrama, taṅābhakti, vusiṅ haṅabhakti, amaṅan sarimpǝn, ryuvusiṅ amaṅan sarimpǝn, amaṅan sakavaśa, pūjaniṅ amaṅan sarimpǝn, Om̐ paduka bhaṭārī sāriniṅ galuṅan, mānuṣanira kinavruhakǝn sāriniṅ galuṅan, haṅisǝp sariniṅ rahina, haṅisǝp sariniṅ vәṅi, haṅisǝp sariniṅ śrī sadanā, haṅisǝp sarva sarī, haṅisǝp sariniṅ rāt bhūvana kabeh, hulun vruhsariniṅ galuṅan, handadi ya bhujaṅgga lәvih, hakaḍaṅā ratu, suka sugih śarīraniṅ hulun, hanakāna keḍәp, [20r] haputu habuyut, tumus tumǝrus, təkaniṅ hanak putu buyutiṅ hulun, katəkana sapinakṣāniṅhulun, saṅ hyaṅ triyodaśa sakṣi, Anakṣeniṅ hulun, phalanya, siṅ karyyānta hanmu hayu, kinasihan deniṅ bhūṭā dṅǝn, mvaṅ jnǝk sahisiniṅ pomahan.
§III.72 hana bratasusukan, ṅa, riṅ pūrṇamaniṅ kapitu, piṅ, 7, sarahina, piṅ 7, savәṅi, amaṅan āṅinūm, haṅigə̄l, bhaṭāra kapitu maveh brata, pha, suka sugih, hanak amitra, dirgghāyuṣā, keḍәp kapituhu.
§III.73 hana brata dinulaṅ riṅ lek pituṅ lek samayanya, pha, kinasihaniṅ rāt.
§III.74 hana brata malaṅlek denya maṅan, denya ṅǝpǝl, pituṅ lek samayanya, pha, subhaga kinasihaniṅ histrī.
§III.75 hana brata mahucandrā, ṅa, sabran masocca yen masi phat, ṅūniveh buda Irәṅ, mvaṅ dite manis, ṅūniveh sari sarikna, saṅ hyaṅ maṇik badhe hyaṅnya, satahun tigaṅ lek ṣa [20 v] mayanya, pha, masih saṅ hyaṅ candrāditya, tan lamūr kkatonā hayu, mvaṅ pinicadhaṅ.
§III.76 hana brata ṅlintaṅ, ṅa, tan pamaṅan, yan tan mtu lintaṅ pipitu sanak, lama tәṅah śaśih, pha, sugih dlāha, turūpānta tan ākusut.
§III.77 hana brata, sore amaṅan vus āpasaṅ sande juga, brata tan pasuluh, ṅa, ya pinaka rūpā, [pinakārūpā], pinaka vuvusīṅ padha vvaṅ, pha, sīm sadyanta katəkan.
§III.78 hana brata tan pamaṅan dhavuh tlu, tan paṅinaṅ tan paṅinūm vvai, lamun huvusiṅ dhavuh tiga, vәnaṅ haṅinaṅ amaṅan āṅinūm, satahun divasanya, pha, sugih bhuvana, tur apkik kaṅ rūpā.
§III.79 hana brata, amaṅan naṅkǝn dhavuh tlu, amaṅan, haṅinūm, kavaśa haṅinaṅ, pha, suka sugih, sdhǝṅ ānom, hanulus riṅ niskalā.
§III.80 hana brata, ṅayu , ṅa, tan pamaṅan tatəkalaniṅ saṅeṅe kulon, mvaṅ sakihupiṅ hyaṅ prabhaṅkara, satahun samayanya, hyaṅ prabhaṅkāra hyaṅniṅ brata, pha, hevanā mamūkti, siddha sā [21r] prayojñananta .
§III.81 hana brata, amaṅan riṅ paturon, sdhǝṅ kumarañcaṅ sǝṅeṅe, pha, drәman halāki.
§III.82 hana brata haṅǝṅbaṅ sabran manis, sarva kǝmbhaṅ kiṅumpulākǝn, lavan huyah harәṅ, suruh pupucuk, yen amaṅan riṅ paturon, marәpiṅ ulon, yan amaṅan dhavuh pisan, pha, pkik hakeh ūlaṅunakǝna yen istri haṅulahakǝn , drәman halaki, kinasihan riṅ paturon, marәpiṅ hulon hyen amaṅan.
§III.83 hana brata hantara bakta , ṅa, amaṅan kala tṅaṅe , yaniṅ vәṅi sdhǝṅ sirәpiṅ voṅ, limaṅ lek lavasanya , pha, tisan kuras, suka gə̄ṅ de saṅ paṇḍita.
§III.84 hana brata, hañjaya , ṅa, tan pamaṅan yan liṅsir, satahun pituṅ dinā lavasanya, saṅ hyaṅ krәtta bhuvana hyaṅniṅ brata, pha, krәtta kaṅ rāt, manuh kaṅ prәmana , siddhi kanisihan deniṅ hyaṅ, kineriṅan deniṅ sarva galak.
§III.85 hana brata nrus tuñjuṅ , ṅa, yanīm pūrṇamaniṅ ka pitu, hadyus, piṅ, 7, sarahina, piṅ, [21v] 7, savәṅi, yan paṅloṅ, piṅ, 14, haśeva latri, hacaru suci sadaṇdhanan, bhaṭāra guru hyaṅniṅ brattā, pha, savighnānta hilaṅ, tūr kinasihan deniṅ bhuṭā dhṅǝn, kinasihaniṅ tuhvan mvaṅ samanta janma.
§III.86 hana brata, nrus tuñjuṅ, ṅa, haturu haṅādǝg savәṅi, bhaṭāra śiva maveh brata, pha, śakti, sasarnya dadi rātū, sugih tan hilaṅ takonakna, magǝh deśa, nora voṅ siddhi gave.
§III.87 hana brata nrus tuñjuṅ, ṅa, ri taṅgal kapiṅ limaniṅ kapitu, hamati ghni, nhǝr tan kneṅ paṅan turu, sarahina, savәṅi, bhaṭāra hasih prāṇa hyaṅiṅ brata, pha, śakti, hamupu sariniṅ brata kabeh.
§III.88 hana brata nrus tuñjuṅ, ṅa, madyus piṅ tiga savәṅi, piṅ pitu sarahinā, yan aturu sumaṇḍah, pha, vruh saguṇaniṅ voṅ kabeh, hapkik tan āna madhani, turr prajurit pinaka huluniṅ sajagat.
§III.89 hana brata, nrus tuñjuṅ, ṅa, hadyus piṅ tiga savәṅi, piṅ tiga sarahina, tan paturu gumuliṅ, suma [22 r] ndah vәnaṅ, satahun divasanya, pha, vruh satata guṇaniṅ voṅ kabeh, prajurit hapkik tanāna madani, pinakā huluniṅ sañjatā, savārṇnaniṅ bhūvana norana madā, sanuṣantarā kabeh tumiṅhal iṅ sira.
§III.90 hana brata, nrus tuñjuṅ, ṅa, madyus piṅ pitu sarahinā, piṅ pitu savәṅi, pha, listuhayu paripurṇna, kaṅgapiṅ ratu, kinasihan deniṅ saṅ paṇḍita.
§III.91 hana brata, nrus tuñjuṅ, ṅa, hadus, piṅ, 7, sarahina, mvaṅ riṅ vәṅi, hasisirih kita, naṅkǝn vulan aguṅ, pha, vruh tan āga saparipolahta, bhūvana geger tumon hiri kita.
§III.92 hana brata trisandya, ṅa, amaṅan tigaṅ kpǝl, sarahinā, tigaṅ tahun samayanya, pha, mantuk iṅ svarga bhaṭāra viṣṇu, sasarnya mañjanma riṅ listvayu paripurṇna, suka magə̄ṅ.
§III.93 hana brata, trisaddhya, ṅa, madyus piṅ tiga sarahina, mvaṅ riṅ vәṅi, vusiṅ hadyus hasusurā, masiphatā, pituṅ lek samayanya, pha, mulih mari kendran, sasarnya mandā [22 v] di vvaṅ listvayu paripurṇna prajñan.
§III.94 hana brata, kraca dyus, ṅa, hadyusarahina vәṅi, lǝṅa siphatnya, pha, svarga mantuk riṅ kendrān, majanma vicakṣaṇa hanulus, tur anom apkik kalah āla.
§III.95 hana brata, amaṅan sarva mǝntah, bhaghavan haṅgaṣṭi hyaṅniṅ brata, pha, dadi deva, sasarnya dadi ratu, kinasihaniṅ hyaṅ, prajurit haṅalahakǝn [śatru] kabeh, norana madanāna , tan kna seha brata.
§III.96 hana brata hasuci lakṣaṇa, ṅa, tan pamaṅan hyan duruṅ ārarahup¸ halǝṅa, pha, hapkikerәṅan, saparipolihiṅ abrata, lәvǝsiṅ rambut, hasdhǝpiṅ paṅūcap, mvaṅ rūpā.
§III.97 hana brata, nuci lākṣaṇa, ṅa, amaṅan āhes karuhun, pha, kerәṅan saparipolahtā, halit arampiṅ, drәmman alaki.
§III.98 hana brata, mavastra śuddhamalā, mantranya, Om̐ śuddha pāpa, śuddha malā, 3, śuddha śuddha pinariśudā, śuddha śuddha pinarivastu. phalanya, hilaṅ malā patakā, [23r]pāpa kalesanta, samayanya kaṅ brata, tigaṅ daśa dinā, hanambut riṅ tīlǝm, hasalah riṅ tīlǝm, hasalah brata, sahā skar rvaniṅ śuddha malā, ptekakna rvanya, mañomponi petaṅan mantranyā.
§III.99 hana brata, yan taṅgal piṅ, 1, taṅgal piṅ, 2, taṅgal piṅ, 3, hakambǝn śudāmalā, havastra sacci, yan vus ālabahan, pha, rūpānta lañjar, hapkik paripurṇna, yan lanaṅ habrata, kalamar deniṅ histri, yan istri, kalamar deniṅ kakūṅ, handaka rūpā haraniṅ brata maṅkana.
§III.100 hana brata malahāra, ṅa, yan amaṅan maṅgis, dūryyan, sakalviriṅ vovohan, tigaṅ lek samayanya, pha, mantuk mariṅ svarga bhaṭāra guru, mvaṅ bhaṭāra saddhaśiva, sasarnya majanma riṅ vvaṅ sugih sujanā.
§III.101 hana brata ṅinaṅ suruh tmu ros, jambe taṅ vәnaṅ tampakiṅ ladiṅ, ginitik, suruh lǝmbaran, hapuh bubuk, pha, tguh tan pakmitan, tur kkeḍәp.
§III.102 hana brata, tan pamaṅan jambe tan sinigar deniṅ ladiṅ, phā, [23v] tan tǝtǝs deniṅ sarva laṇdhǝp, jaya ri yuddā tan kevǝhan.
§III.103 hana brata, maharen vatu, deniṅ ābrata , tlūṅ tahun, pha, tguh bujana kulit, tūr klar.
§III.104 hana brata, maṅan sakplǝl, lavasnya pituṅ vәṅi, pha, kinasihaniṅ rat kita.
§III.105 hana brata maṅan roṅ kpǝl, lamanyā pituṅ vәṅi, pha, guṇā tan kevǝhan.
§III.106 hana brata, maṅan tigaṅ kpǝl, tigaṅ vәṅi lavasnya, pha, kinasihan deniṅ rāt, himbuh himbuh tan paṅloṅ.
§III.107 hana brata tri samaya, ṅa, amaṅan sәga tigaṅ kpǝl, salek samayanya, saṅ hyaṅ tiga mavveh brata, pha, kinasihaniṅ paṇḍita, guṇa mantra siddhi.
§III.108 hana brata, tri samanā, ṅa, amaṅan tigaṅ kpǝl, sarahina, tigaṅ tahun samayanyā, pha, mantuk iṅ pada bhaṭāra viṣṇu, sasarnya maṅjanma riṅ vvaṅ lituhayu paripurṇna, suka magə̄ṅ.
§III.109 hana brata, Eka bakta, ṅa, amaṅan sakpǝl, pituṅ vәṅi samayanya, pha, prih meṅgal katәmu, [24 r].
§III.110 hana brata, maṅan pituṅ kpǝl, pituṅ dinā lavasnya, ghaṇa katapākanya.
§III.111
§III.112
§III.113
§III.114
§III.115
§III.116
§III.117
§III.118
§III.119
§III.120
§III.121
§III.122
§III.123
§III.124
§III.125
§III.126
§III.127
§III.128
§III.129
§III.130
§III.131
§III.132
§III.133
§III.134
§III.135
§III.136
§III.137
§III.138
§III.139
§III.140
§III.141
§III.142
§III.143
§III.144
§III.145
§III.146
§III.147
§III.148
§III.149
§III.150
§III.151
§III.152
§III.153
§III.154
§III.155
§III.156
§III.157
§III.158
§III.159
§III.160
§III.161
§III.162
§III.163
§III.164
§III.165
§III.166
§III.167
§III.168
§III.169
§III.170
§III.171
§III.172
§III.173
§III.174
§III.175
§III.176
§III.177
§III.178
§III.179
§III.180
§III.181
§III.182
§III.183
§III.184
§III.185
§III.186
§III.187
§III.188
§III.189
§III.190
§III.191
§III.192
§III.193
§III.194
§III.195
§III.196
§III.197
§III.198
§III.199
§III.200
§III.201
§III.202
§III.203
§III.204
§III.205
§III.206
§III.207
§III.208
§III.209
§III.210
§III.211
§III.212
§III.213
§III.214
§III.215
§III.216
§III.217
§III.218
§III.219
§III.220
§III.221
§III.222
§III.234
§III.235
§III.236
§III.237
§III.238
§III.239
§III.240
§III.241
§III.242
§III.243
§III.244
§III.245
§III.246
§III.247
§III.248
§III.249
§III.250
§III.251
§III.252
§III.253
§III.254
§III.255
§III.256
§III.257
§III.258
§III.259
§III.260
§III.261
§III.262
§III.263
§III.264
§III.265
§III.266
§III.267
§III.268
§III.269
§III.270
§III.271
§III.272
§III.273
§III.274
§III.275
§III.276
§III.277
§III.278
§III.279
§III.280
§III.281
§III.282
§III.283
§III.284
§III.285
§III.286
§III.287
§III.288
§III.289
§III.290
§III.291
§III.292
§III.293
§III.294
§III.295
§III.296
§III.297
§III.298
§III.299
§III.300
§III.301
§III.302
§III.303
§III.304
§III.305
§III.306
§III.307
§III.308
§III.309
§III.310
§III.311
§III.312
§III.313
§III.314
§III.315
§III.316
§III.317
§III.318
§III.319
§III.320
§III.321
§III.322
§III.323
§III.324
§III.325
§III.326
§III.327
§III.328
§III.329
§III.330
§III.331
§III.332
§III.333
§III.334
§III.335
§III.336
§III.337
§III.338
§III.339
§III.340
Apparatus
^1. om̐] P, om. G M N U
^2. parikramaniṅ] M N, panarima G P (lexical), tiṅkahiṅ panarima U (additive)
^3. mabrata,] M N P U, malәkasa brata G (additive)
^4. duruṅ] G M N U, vuruṁ P
^5. amvit] G M N P, hamita U
^6. hyaṅ] G M N P, riṅ hyaṅ U (additive)
^7. tarimanən] G M N P, ri tarimanәn U (additive)
^8. caru] G P U, ca M N
^9. pukulun] G M N U, brata pukulun P (additive)
^10. sapinakṣan] G M N, pinakṣan P, sapinokṣәn U
^11. asalah] G N P U, aṣanpah M
^12. abrata] N, brata G M P U
^13. asalaha] G M N U, ta asalaha P (additive)
^14. saṅ] G M N, saṅ hyaṅ P (additive), om. U
^15. sisigiṅ] G M N P, sisiṅ U (haplography)
^16. sisig] G M N P, sig U (haplography)
^17. kayən,] G N P U, hayәn M
^18. bahu putra] G N P U, om. M
^19. sisig vaṅkal,] G N P U, om. M
^20. pha,] G M N P, om. U
^21. labdhavara] G M N P, vasiteṅ U
^22. kita.] G N P, om. M U
^23. vor] M N U, om. G P
^24. sama] G M N, om. P, samanteṅ U
^25. kvehnya,] G M N, om. P U
^26. yogya] G M N P, yoga yoya U (additive)
^27. kayatnākәna] G M N U, kayatna P
^28. rajəg] G M N U, om. P
^29. tattvanika] G M N P, tatvanira U
^30. lavan] G M N P, lavan ta U (additive)
^31. tattvaniṅ] G M N U, tatva P
^32. mvaṅ aṅlәpasakən] M N U, maṅlәpasakәn G, maṅlәpasa P
^33. kasiddhyan,] G P, kasiddhan M N U
^34. avak] M N P U, om. G
^35. mvaṅ] G M N U, om. P
^36. mataṅnyan] norm., mataṅyan G M N U, mataṅya P
^37. lәkasakәna] G M N U, lәpasakәna P
^38. de nira] G M N, de P U
^39. alәkas] G M N U, alәkasa P
^40. amaṅggih] M U, kapaṅgih G, mamaṅgih P
^41. yan tan] M N U, tan G P
^42. titahiṅ] M N, titahniṅ G, titāniṅ P, titahiṅ ṅalap titahiṅ U
^43. atitah,] G M N U, atah P
^44. haḍaṅ] G M N, aṅәḍaṅ P, om. U
^45. esuk,] G M N U, aṅesuk U
^46. haḍaṅ] G M N U, aṅәḍaṅ P
^47. yan iṅ] M N, yan U, om. G
^48. sore] U, sory M N, om. G P
^49. aḍaṅ] M N U, om. G P
^50. sore] U, sory M N, om. G P
^51. maṅan,] M N U, om. G P
^52. yan] M N P U, om. G
^53. tan] M N P U, nora P (lexical), om. G
^54. paḍaṅ] M N P U, om. G
^55. tan] M N P U, om. G
^56. pamaṅan] M N P U, om. G
^57. saolah] M N U, sapolah G P (lexical)
^58. saolih] M N U, sapolih G P (lexical)
^59. hayuniṅ] G M N U, hayu P
^60. sakeṅ] G M N P, saṅke U
^61. tattva] G P U, tapa M N
^62. brata.] G M N P, brata, ṅa U (additive)
^63. yan] G M N P, kramanya, yan U (additive)
^64. satәṅah] M N, vus G, P U
^65. suməṅkāṅinaṅ] G M N U, pumәṅka āṅinaṅ P
^66. paṅucap] P, pahupa G M N U
^67. vus] M N, om. G P U
^68. aṅinaṅ] M N, om. G P U
^69. malih] M N, om. G P U
^70. amaṅan] M N, om. G P U
^71. Umāyai] G, Umāye M N P (lexical), Umāya U
^72. arabi,] G M N U, amarami P
^73. samanta] G M U, sarva G (lexical), kita katvaṅaniṅ P (additive)
^74. janma] G M N U, samaṅkana P
^75. paḍa] G M N U, om. P
^76. sih.] M N U, sihnya G, om. P
^77. maṅan] G M U, amaṅan N, maṅana P
^78. ṅgi] G N, ṅgih M, gaṅgi, ṅa P (additive), slaṅgi U
^79. devyai] G, devye M N U, deva ya P
^80. pamit] G M N U, om. P
^81. pәgat] G M N U, pәgatan P
^82. arabi] G M N U, amarabi P
^83. ṅuniveh] G M N U, kunaṅ veh P (additive)
^84. sihniṅ] G M N, nikaṅ P (eye-skip), niṅ U (eye-skip)
^85. sama janma] G M N U, janma kabeh P (lexical)
^86. paḍāsih avәlas] G M N, padha vәlas asisih P, padhāvlas U (haplography)
^87. i] M N, kabeh iri G (additive), hiti P, om. U
^88. ] G M N P U • hana maṅan sәga ṅgih...i kita] G M N U in III.2 P in III.20
^89. bhūmipātra] M N U, mbumipatrā G, abhumipatra P
^90. tan paharyan] P, tan payyan G, om. M N U
^91. aṅlak i] P, aṅlaṅki G, riṅ M U, ri P
^92. vaiśravaṇa] N, veśrāvaṇa G M P, śraivaṇa U
^93. pituṅ] G M N U, om. P
^94. sam̐ vaiśravaṇāya] N, śram̐ vaiśravāṇaya G, śam̐ veśravaṇāya M, śrī veśravanāya P, śive śravaṇaya U
^95. pamit] G M N U, om. P
^96. ri saṅ prabhu] G M N U, om. P
^97. bhūmi] G M N U, mvaṅ ri saṅ P (additive)
^98. ] G M N P U • hana brata bhūmipātra...bhūmi viku] G M N U in III.3 P in III.2
^99. nulamidam] M N U, anulamidhan G, nulambinan P
^100. atәlasan] G M U, atrәsan M, om. P
^101. savәguṅ] G M N U, om. P
^102. tigaṅ] M N U, tәluṅ P (lexical)
^103. siṅ] M N P U, om. G
^104. prih] G M N P, pinrih U
^105. denya] P M N U, om. P
^106. kita] G M N U, kita, nirvighna kita P (additive)
^107. ] G M N P U • hana brata nulamidam...namah, pamit] G M N U in III.4 P in III.3
^108. hyaṅniṅ] M, hyaṅiṅ N
^109. ] M N • hana amaṅan tan kasurupan...yan, ahyas] M N in III.5
^110. tan] G P, yan M N U
^111. pamaṅan] G P, amaṅan M N U
^112. yan] G U, tan M N, om. P
^113. kasurupan] M N P U, kasurupaniṅ G
^114. saṅ hyaṅ sūrya,] P U, saṅ hyaṅ aditya G (lexical), om. M N
^115. satahun divasanya] M N, om. G M P U
^116. bhaṭāra] G P U, saṅ hyaṅ M N
^117. śiva] G P U, śiva raditya M N (additive)
^118. ya] G U, ya namah M N P
^119. pamit] G M N P, om. U
^120. muvah] G M N U, om. P
^121. yan] G M N U, om. P
^122. agamәlan] em., gamәlan G M N U, bisa P
^123. katha] M N, gita G, aṅiduṅ P, mvaṅ riṅ katha U
^124. kakavin] G M N, akakavin P, riṅ kakavin U
^125. tan] G M N U, om. P
^126. apiṅgiṅ] G, kapiṅgiṅan M N, kavisvara P, tur kapiṅgiṅ U
^127. ] G M N P U • hana brata yan amaṅan...tan pasiriṅ] G M N in III.6 P in III.5 U in III.4
^128. mūrṇama] M N P U, amūrṇama G
^129. naṅkən] M N U, aṅkәn G, naṅkәn P
^130. aṅupavāsa] M N U, kitāṅupavasa G P (additive)
^131. pituṅ lek] G M N U, om. P
^132. devyai] G, devye M N (lexical), devya P U
^133. siddha] G M N U, prasiddha P
^134. kāryanta] M N P U, sakaryanta G
^135. deva] G M N U, om. P
^136. bhūṭāsih] G M N U, om. P
^137. iri] G M N U, om. P
^138. kita.] G M N U, om. P
^139. ] G M N P U • hana mūrṇama...iri kita] G U in III.6 M N in III.7 P in III.21
^140. aṅkən] G, naṅkәn M N U, manaṅkәn P (transposition)
^141. kita] M N U, om. G P
^142. aṅupavāsa] M N U, ṅupavāśa G, maṅupavaṣā P (transposition)
^143. rātri devī] M N P, vastri G, ratrī devam U
^144. rātri] M N P U, vastri G
^145. devyai] em., daivye G, devye M N, devya P, deivya U
^146. kinasihaniṅ rāt kita] M N U, kinasihaniṅ rāt G, siddha saprayojñananta sama lavan pūṛṇna P
^147. bhūṭāsih] G M N U, bhūṭa maśih P
^148. iri] M N P U, ri G
^149. ] G M N P U • hana brata nilәm...ri kita] G U in III.7 M N in III.8 P in III.22
^150. pituṅ] M N U, tigaṅ G
^151. bhaṭārī rāja lakṣmī hyaṅnya] G M N, U (line omission)
^152. ma] G M N, om. U
^153. Om̐] G M N, om. U
^154. lakṣmya] G M N, lakṣmeyā U
^155. guṇanta] M N U, guṇa G
^156. saprayojananta] G U, saprayojñananta M N
^157. lavan] M N U, mvaṅ G
^158. sihniṅ] G M N, sih U
^159. ] G M N U • hana narasvatī...malaky arabi] G U in III.8 M N in III.9
^160. mevak] P U, mevaka G M N
^161. namah] M N, nama svaha G, nama P U
^162. riṅ rūpa] M N P U, surupa G
^163. akveh] M N P U, Akveh mahyun iri kita, mvaṅ G
^164. ] G M N U • hana brata muṣpasadā...iri kita] G U in III.9 M N in III.10 P in III.5
^165. samayanya] G M N, slamanya U
^166. śrī] M N P U, srīh G
^167. devyai] em., ye G, devya M N U
^168. pamit] M N U, mapamit G
^169. amenak] G N U, menak M
^170. sugih] M N N, mvaṅ sugih G
^171. akveh] N U, mvaṅ akeh G (additive)
^172. ] G M N U • hana brata ṅlepana...iri kita] G U in III.10 M N in III.11
^173. brata] G M N P, brata lәga U
^174. paṅinaṅ,] G M N U, paṅinaṅ sәdah, ṅa P (additive)
^175. salek] M N P U, samalek G
^176. aśvino] G, manodeva M N, asvido P, maṣnodeva U
^177. meṅət] G M N, mәṅәt tur P (additive), meṅәt mvaṅ U (additive)
^178. mvaṅ akveh] M N, akveh G P U
^179. hyun] G M N U, mahyun P
^180. iri] G M N U, i P
^181. kita] G M N U, sira P (lexical)
^182. ] G M N U • hana brata lәga tan paṅinaṅ...kita] G U in III.11 M N in III.12 P in III.7
^183. lәga] P U, alәga G, ṅlәga M N
^184. duhuṅ] G M N P, kәris U (lexical)
^185. satahun] G M N U, satavun lavasnya mvaṅ U (additive)
^186. rudra] G M N U, ludra P
^187. svāha] G P, namah M N U
^188. pamit] M N P U, om. G
^189. vvaṅ tumualaṅ] G, vaṅ tumulu M, vvaṅ tumuluṅ N U, jaya riṅ praṅ mvaṅ P (additive)
^190. akeh] G M N U, akeh N
^191. avәlas asih] G, asih M N U, vaṅ kavәlas asih P
^192. iri] M N P, om. G, ri U
^193. kita] M N P U, om. G
^194. ] G M N U • hana brata lәga prāṇa ... iri kita] G U in III.12 M N in III.13 P in III.8
^195. birā] em., abhira G, mbira M N P U
^196. mevaka] G M N U, mevak P
^197. uyah] G M N U, uyah kevala P (additive)
^198. satahun tigaṅ lek] G M N U, satavun lavasnyā mvaṅ tigaṅ lek P (additive)
^199. samayanya] M N P U, samaya nikaṅ brata G (additive)
^200. pamit] G M N U, om. P
^201. prih] G M N, siṅ pinrih P U
^202. meṅgal] G M N, eṅgal P U
^203. kinasihaniṅ] G M N, tur kinasihan P (additive), kinashiṅ U
^204. rāt ] G M N U, deniṅ rāt P (transposition)
^205. kita ] G M N U, om. P (transposition)
^206. mvaṅ deva bhūṭa] G M N U, deniṅ deva bhuṭa U (transposition)
^207. ri] G M N, iri U, om. P
^208. kita] G M N U, lac. P
^209. ] G M N U • hana brata birā ... ri kita] G U in III.13 M N in III.14 P in III.28
^210. tan pamaṅan] G M N U, maṅan P (eye-skip)
^211. sərәh] G M N U, sәḍah P (lexical)
^212. iṅapvan] G M N U, iṅapuhan P
^213. samayanya] M N P U, divasanya G (lexical)
^214. bhaṭārī ] G M N U, bhaṭāra P
^215. bhagavatyai] N, bhagāvatye G M U, bhagavati P
^216. sarvaviṣa] G M N U, viṣaya kitā P
^217. ] G M N U • hana brata tan pamaṅan ... nirvighna kita] G U in III.14 M N in III.15 P in III.9
^218. ṅaryan] G, M N U
^219. bhaṭāreśvara hyaṅnya] G, M N U (eye-skip)
^220. ma] M N U, mantra kadi ṅuni G
^221. Om̐ mam̐ Īśvara ya namah] M N U, G (syntactic)
^222. pada] M N U, paduka G
^223. bhaṭāra Īśvara] M N U, bhaṭāreśvara P (orthographical)
^224. sasarnya] M N U, sasvarggā kita lavan sira, G
^225. bhāṣaṇa] G, M N U
^226. riṅ saṅ] M N U, ri P
^227. kabeh] M N U, om. P
^228. ] G M N U • hana ṅaryan roṇḍon ... roṇḍon kabeh] G U in III.15 M N in III.16
^229. ṅraka] M N U, araka G
^230. hyaṅnya] M N U, om.hyaṅniṅ brata G
^231. Om̐ mam̐ ya namah svāhā, pamit] M N u, pitibrāta, kaddhi ṅūni, G
^232. pada] M N, śvarggā G (lexical), om. U
^233. ] G M N U • hana brata ṅraka...mvaṅ mantrī] G U in III.16 M N in III.17
^234. ṅumbhakarṇa] M N P, aṅumbakarṇnā G, mbhaṅumbakārṇna U
^235. yan aturu miriṅ satahun] G M N U, miriṅ satahun aturu P (transposition)
^236. kumurәb satahun] M N, om. G P U
^237. tigaṅ] G M N U, roṅ P
^238. bhaṭāra rudra hyaṅniṅ brata] M N U, bhaṭāra rudrā hyaṅnya G, P (line omission)
^239. Om̐ namo rudra ya namah, pamit] M N U, Om̐ namo rudrā ya svaha G, U (line omission)
^240. paṇḍita kita] M N U, paṇḍita G, P
^241. samanta janma samatvaṅ] M N U, samānta janma ṣamātvaṅ G, P
^242. saprayojananta] U, saprayojñananta G M N, P
^243. ] G M N U • hana brata ṅumbhakarṇa...siddha saprayojananta] G U in III.17 M N in III.18 P in III.61
^244. ikaṅ] G U, M N, tikaṅ P
^245. mona] norm., amuna G, muna M N P U
^246. ṅisiṅ] G M N P, ṅiṅisiṅ U
^247. bahu śiṣya kita] G M N U, P (line omission)
^248. ] G M N P U • kunaṅ ikaṅ yan mona ṅisiṅ ... śiṣya kita] G M N in III.19 P in III.17 U in III.18
^249. mona] norm., amunā G, muna M N U
^250. napu] U, napu napu G, napuh M N
^251. kinasihaniṅ] G M N, kinasihani U
^252. paṇḍita] G M N, pāṇdhi U
^253. pañjanmanta] M N U, janmānta G
^254. ] G M N U • kunaṅ kunaṅ ikaṅ yan ... riṅ pañjanmanta] G M N in III.20 U in III.19
^255. kunaṅ ikaṅ] G, ikaṅ M N U
^256. mona] norm., muna M N U
^257. pha, ] U, phalanya, meṅәtiṅ janmāntara G, om. M N
^258. ] G M N U • kunaṅ ikaṅ mona sisig...jaya kāryanta] G in III.18 M N in III.21 U in III.21
^259. kunaṅ ikaṅ] G, ikaṅ M N U
^260. mona] norm., amuna G, muna M N U
^261. iṅ] M N U, iṅ svarggā G
^262. majanma] G, mañjanma M N U
^263. ] G M N U • ikaṅ kunaṅ mona bhasma ... saṅ paṇḍita] G U in III.21 M N in III.22
^264. yan aturu] M N U, tan pakalasa G P (transposition)
^265. tan pakalasa] M N U, yan aturu G P
^266. sih] G M N U, siṅ P
^267. iri] M N P U, ri G
^268. sarvaguṇa] G M N, sārvvaguṇanta P U
^269. təka.] M N P, tәka yā G (additive), om. U
^270. ] G M N U • hana brata yan aturu tan pakalasa ... sarvaguṇa təka] G U in III.22 M N in III.23 P in III.12
^271. turu] G M N U, aturu P
^272. sumaṇḍah] G M N U, sugәda P
^273. Om̐] G M N U, om. P
^274. Um̐] G, Om̐ M N U, om. P
^275. viṣṇave] , veṣṇave M N, vaiṣnave U, om. P
^276. namah, pamit] G M N U, om. P
^277. mandi svara] G M N U, labda vara madiśvara P (additive)
^278. kita] G M N U, jananuraga kitā P (additive)
^279. samajanma] M N U, sarvvajanma G, kedhәp P
^280. labdha vara] M N, om. G, mvah labdha varah U
^281. ] G M N P U • hana brata turu sumaṇḍah ... labdha vara] G U in III.23 M N in III.24 P in III.63
^282. tan pamaṅan] G M N U, om. P
^283. sarvāmbǝkan] G M N U, om. P
^284. pamaṅan asiṅ prāṇi] G, tan pamaṅana praṇi M N U, tan pamaṅān sarvva prani P
^285. devātara] G, devā M N U, deva ratu P
^286. ma, Om̐ devātara ya namah svaha, pamit,] G, ma, Om̐ devātara ya namah, pamit M N U, om. P
^287. sarva] G M N U, salviriṅ P
^288. tinanǝmta] G M N U, iṅon-iṅon P
^289. vrәddhi kabeh] M N U, vrәddhi ya kabeh P, mvaṅ miṇā bhavu P
^290. ] G M N P U • hana brata prāṇa ... vrәddhi kabeh] G U in III.24 M N in III.25 P in III.63
^291. pisan] G M N U, sadinā P (transposition)
^292. savәguṅ] G M N U, sapisan P (transposition)
^293. satahun divasanya] M N, G P U (line omission)
^294. sambhuve] M N, śam̐ sāmbhuve G, saṅ hyaṅ śambuve P (additive), śambhu deva U (additive)
^295. mañjanma] M N P, maṅjanma G U
^296. siddhi] M N U, siddha G P
^297. saprayojananta] G, saprayojñananta M N P, prayojananta U
^298. prih] G M N U, siṅ kaprih P
^299. meṅgal] G M N U, eṅgal P
^300. ] G M N P U • hana brata amaṅan pisan savәguṅ ... meṅgal katәmu] G U in III.25 M N in III.26 P in III.10
^301. pisan] M, sapisan N
^302. ] M N • hana brata amaṅan sapisan ... meṅgal katəkan] M N in III.27
^303. saprayojananta] norm., saprayojñananta M N
^304. ] M N • hana brata maṅan pisan sadina ... siddha saprayojananta] M N in III.28
^305. yan amaṅan] M N U, om. G
^306. anūtakǝn] M N U, nutakәn G
^307. lvirnya] M N, ṅa G U, om. P
^308. pisan] M N U, 1 G
^309. yaniṅ avuvuh taṅgal, avuvuh sakәpǝl] M N, yan taṅgal, 2, rva kpәl _ _ _ _ G, yan avuvuh taṅgalnya, avuvu sakәpə̄l, U
^310. makahiṅan] G M N, makahina U
^311. yaniṅ] G M N, riṅ U
^312. irikaṅ sarahina] M N, om. G, riṅ U
^313. kunaṅ] M N U, kunәṅ G
^314. ri] M U, irikaṅ G, ri N
^315. paṅlvaṅ] G N U, paṅlvaṅā M
^316. lvaṅana ta ya sakәpǝl] G M N, loṅana saka sakpәl U
^317. naṅkǝn rahina] G M N, om. U
^318. yaniṅ] M N N, yan G
^319. tәluṅ lek samayanya] M N U, tigaṁ ulan divāśanya U (lexical)
^320. bhaṭāra indra] M N, bhaṭārendra G, ida bhaṭāra Indra U (additive)
^321. pada] G M N, om. U
^322. prajñan] M N, om. G U
^323. ] G M N P U • hana brata yan amaṅan anūtakǝn vulan ... śiṣya təka] In P the title of the brata, mantra, and result is same with other witnesses, but tend to different in the technique to perform the observance. This is the complete passage of the ms P. "hana bratā hañutakәn hulan·, yan hamaṅan taṅgal hapisan·, sakәpәl·, taṁ, 2, rvaṁ kәpәl·, muṅga- -ḥ sakәpәl· sadinā, tәkāniṁ taṅgal·, piṁ, 14, pūṛnama hamr̥ti, yan paṅloṁ hapisan·, piṁ, 14, sinuddhana sakәpәl·, tәkaniṁ til̥- -m hamr̥ti, tigaṁ lek· ṣamayanya, bhaṭārendra hyaṁnya, ma, Ōm̐ surendra ya namaḥ, pamit·. phalanya mantukiṁ bhaṭāra śivā, sasaṛnya mañjanmā riṁ ratu, mvaṁ riṁ vikva bhavu siṣyā kitā." G U in III.26 M N P in III.29
^324. mañjanma] M N, maṅjanma G
^325. mvaṅ] M N, mva G
^326. bhaṭāra] M N, om. G
^327. yaniṅ] M N, kiteṅ G
^328. dlāha] M N, dlāhanya G
^329. ] G M N P U • hana brata pattrāhāra ... yaniṅ dlāha] G in III.27 M N in III.30
^330. maṅan] M N, amaṅan G P U
^331. Am̐] G P, om. M N U
^332. pamit] G P U, om. M N
^333. svarga] G M N U, svargan P
^334. umaṅgguh] M N U, maṅguh P, umuṅguh P
^335. sasarnya] M N P U, om. G
^336. mañjanma riṅ] M N P, maṅjanmeṅ G, mañjadma riṅ U
^337. putra] G P, gotra M N U
^338. kiteṅ] M N P U, kita G
^339. dlāha] G M N P, dlāhan U
^340. ] G M N P U • hana brata phalāhāra ... kiteṅ dlāha] G in III.28 M N in III.31 P in III.14 U in III.27
^341. ] G M N P U • hana...kita] G in III.29 M N N in III.32 U in III.28
^342. ] G M N P U • hana...atuha] G in III.27 M N in III.30
^343. ] G M N P U • hana...kāryanta] G in III.27 M N in III.30
^344. ] G M N P U • hana...medan] G in III.27 M N in III.30
^345. ] G M N P U • hana...kita] G in III.27 M N in III.30
^346. ] G M N P U • hana...təka] G in III.27 M N in III.30
^347. ] G M N P U • hana...kita] G in III.27 M N in III.30
^348. ] G M N P U • hana...təka] G in III.27 M N in III.30
^349. ] G M N P U • hana...təmәn] G in III.27 M N in III.30