Tattva Brata as Transmitted in Balinese Manuscripts: Digital Critical Edition and Parallel Translation —
Author of digital edition: Putu Eka Guna Yasa
Filename: DHARMA_CritEdTattvaBrataBali.xml
Language: Old Javanese
Repository: Nusantara Philology (tfd-nusantara-philology)
Version: part commented since without access_token with github actions api calls are limited – still working on it
Witnesses
- Manuscripts from Bali
-
[G]
Bali, Badung, Griya Gulingan, Mengwi, 01.
- Colophon:
- Iti aji tutug, phalaniṅ aṅlampahakәn aji tutuk, abapa ababu asanak, suka sugih amukti tan kālaṅan alaṅan, ma, Om̐, sa ba ta A I, nama śava ya.
- Physical Description: Palm-leaf manuscript. 44 leaves in Balinese script. Containing 119 vratas. Date unknown.
- Colophon:
-
[M]
Bali, Denpasar, Museum Bali, 5279/III.b.
- Colophon:
- thar aṅupavaśa, sadinā saratri, Ikaṅ pupulā mvaṅ skar sataman, thәr vinaveṅ paturvan pinajaṅ pajaṅan, mne riṅ dhavuh ro, tkaniṅ dhavuh, 7, haṅar̥pakna labahan sga pitā, ivak hiṭik ginoreṅ, saha sasahur, lontar druven, padanda gdhe madhe sari, riṅ griya sindu timūr.
- Physical Description: Palm-leaf manuscript. 14 leaves in Balinese script. Containing 70 vratas. Date unknown.
- Colophon:
-
[N]
Bali, Singaraja, Nagasepaha,
- Colophon:
- I śaka, 1722. vai, ka, vr̥, vara mrakiḥ, praṭipada riṁ sukla pakṣa, Asuji maśa, rah, 2, tǝṅgǝk, 2. I rika divaśanya, pūrṇna linikitha.
- Physical Description: Palm-leaf manuscript. 51 leaves in Balinese script. Date: Thursday Kalivon, Vuku Marakih, first of a lunar fortnight in the bright half of the lunar month, third month or around September-October, unit 2, tens 2, 1722 Śaka or 1800 AD. Containing 332 vratas.
- Colophon:
-
[P]
Bali, Pusat Dokumentasi Kebudayaan Bali, Provinsi Bali.,
- Colophon:
- Iti panarima brata, Inā lontar sakiṅ, griyā śveta, lombok. sane nәdunin, i ñoman dәgәṅ, sakiṅ bañjar kuvum, ababi, abaṅ, karaṅasәm. puput sinurāt. kāla dinā, A, U, vara variga, śaśih jyeṣṭa, I śāka, 1921.
- Physical Description: Palm-leaf manuscript. 51 leaves in Balinese script. Tuesday Umanis, Vara Variga, eleventh month around Mei-June, 1921 Śaka or 1999 AD. Containing 132 vratas.
- Colophon:
-
[U]
Bali, Unit Lontar, Udayana University, Krop. 41 Rt. 756.
- Colophon:
- Iki saṅ hyaṅ vidyotkanti yeniṅ vuvusәn. druven pākulṭās ṣaśtrā udhayāṇa.
- Physical Description: Palm-leaf manuscript. 26 leaves in Balinese script. Containing 109 vratas. Date unknown.
- Colophon:
Edition
invocationom̐ avighnam astu.
§I nihan parikramaniṅ brata, yan kita mabrata, hayva pati pati, yan duruṅ amvit iṅ saṅ asәḍahan brata, hyaṅ kaki citra gopta, nini citra gopta, tarimanən iṅ sumur, caru, sәḍah putih hijo, ma, pukulun kaki citra gopta, nini citra gopta, iṅsun amvit abrata pukulun, dulurәn iṅsun abrata, katәkana sapinakṣan iṅsun, yan asalah abrata, asalaha riṅ saṅ asәḍahan brata, sabratanta maṅkana. mvah sisigiṅ abrata, kaṅ rahayu tәmən, ambulu, pha, sugih mās, sisig kayən, pha, bahu putra, sisig vaṅkal, pha, sugih pari, sisig lampәni, pha, labdhavara kita. vor sama kvehnya, yogya kayatnākәna tәmən.
§II nihan saṅ hyaṅ tattva brata, kayatnākәna de saṅ amet kasiddhan, kasiddhaniṅ brata, tan pāvak tattvannira saṅ hyaṅ dharma, rajəg turus, tattvanika, apan pinakāvak balәbəd, lavan tattvaniṅ brata, mvaṅ aṅlәpasakən kasiddhyan, sira kadyaṅganiṅ avak kiva tәṅən, maṅkana saṅ hyaṅ tattva brata mvaṅ tapa, mataṅnyan lәkasakәna de nira saṅ amet hayu, anom alәkas anom amaṅggih phalaniṅ brata, nora dadi yan tan ginave, nora ṅalap titahiṅ atitah, kady aṅggāniṅ haḍaṅ esuk, esuk amaṅan, havan haḍaṅ, havan amaṅan, yan iṅ sore aḍaṅ, sore maṅan, yan tan paḍaṅ tan pamaṅan, saolah saolih, maṅkana kramanya, apan hala hayuniṅ pagave katәmu, mataṅnyan larisakәna pagave hayu, mijil sakeṅ tattva brata.
§III nihan pariñciniṅ brata, kavruhakәna.
§III.1 hana brata mәgat rasa, ṅa, yan satәṅah amaṅan, suməṅkāṅinaṅ, apәnəd tan paṅucap, vus aṅinaṅ, malih amaṅan, satahun samayanya, bhaṭāri Umā hyaṅnya, ma, Om̐ mam̐ Umāyai namah, pamit, pha, tan pәgat sihniṅ malaky arabi, mvaṅ samanta janma paḍa sih.
§III.2 hana brata maṅan sәga ṅgi, satahun pituṅ lek samayanya, bhaṭārī vastu hyaṅnya, ma, om̐ vastu devyai namah, pamit, pha, tan pәgat sihniṅ malaky arabi, ṅuniveh sihniṅ sama janma paḍāsih avәlas i kita.
§III.3 hana brata bhūmipātra, ṅa, yan amaṅan tan paharyan, aṅlak i lәmah, hyaṅ vaiśravaṇa hyaṅnya, satahun pituṅ lek samayanya, ma, Om̐ sam̐ vaiśravaṇa ya namah, pamit, pha, sugih lәmah, śīma jana anurāga kita ri saṅ prabhu bhūmi viku.
§III.4 hana brata nulamidam, ṅa, aṅupavāsa savәguṅ, atәlasan savәguṅ, tigaṅ lek samayanya, pha, siṅ prih meṅgal katәmu denya, jana anurāga kita, bhaṭāra brahmā hyaṅnya, ma, om̐ Am̐ brahmāne namah, pamit.
§III.5 hana brata amaṅan tan kasurupan saṅ hyaṅ śiva raditya, tigaṅ tahun samayanya, bhaṭāra śiva hyaṅniṅ brata, pha, apaḍaṅ kaṅ ati, praṇa aṅən aṅənta, ekasadya, ma, om̐ mam̐ śiva ya namah, yan ahyas.
§III.6 hana brata tan pamaṅan yan kasurupan saṅ hyaṅ sūrya, satahun divasanya, bhaṭāra śiva hyaṅnya, ma, Om̐ namā śiva ya, pamit, pha, prajñan riṅ sarva kārya, makādi vidya, muvah yan agamәlan katha, kakavin tan apiṅgiṅ, apәkik tan pasiriṅ.
§III.7 hana brata mūrṇama, ṅa, naṅkən pūrṇama, aṅupavāsa, pituṅ tahun pituṅ lek samayanya, bhaṭārī ratih hyaṅnya, ma, Om̐ śrī ratih devyai namah, pamit, pha, siddha kāryanta, deva bhūṭāsih iri kita.
§III.8 hana brata anilәm, ṅa, naṅkən tilәm kita aṅupavāsa, pituṅ lek samayanya, bhaṭārī rātri Devī hyaṅnya, ma, Om̐ rātri devye namah, pamit, pha, kinasihaniṅ rāt kita, deva bhūṭāsih iri kita.
§III.9 hana brata anarasvatī, ṅa, tan pamaṅan sәkul iṅiliran kevala tumpəṅ juga, tan paivak, kevala uyah, satahun pituṅ lek samayanya, bhaṭārī rāja lakṣmī hyaṅnya, ma, Om̐ śri rāja lakṣmya namah, pamit, pha, təka guṇanta, mvaṅ siddha saprayojñananta, tәhər subhaga kita, lavan sihniṅ malaky arabi.
§III.10 hana brata muṣpa sadā, ṅa, yan amaṅan mevaka kəmbaṅ rumuhun, satahun lavasnya, saṅ hyaṅ smara hyaṅnya, ma, Om̐ śri smara ya namah, pamit, pha, riṅ rūpa tan pasiriṅ, akveh rәsəp asih iri kita.
§III.11 hana brata ṅlepana, ṅa, yan amaṅan mevak alalab rumuhun tigaṅ tahun samayanya, bhaṭārī śrī hyaṅnya, ma, Om̐ śrī śrī devya namah, pamit, pha, rūpanta śrī amenak, sugih pari, akveh asih avlas iri kita.
§III.12 hana brata tan paṅinaṅ, satahun salek samayanya, saṅ hyaṅ manodeva hyaṅniṅ brata, ma, Om̐ aśvino deva ya namah, pamit, pha, meṅət rūpanta manis, mvaṅ akveh bhrānta hyun iri kita.
§III.13 hana brata aṅlәga prāṇa, ṅa, yan amaṅan amaṅku duhuṅ, satahun pituṅ lek samayanya, ma, Om̐ namo rudra ya namah, pamit, pha, akeh vvaṅ tumuluṅ riṅ jīvanta, mvaṅ akeh asih iri kita.
§III.14 hana brata mbīra, ṅa, yan amaṅan mevaka uyah, satahun tigaṅ lek samayanya, bhaṭāra Iśvara hyaṅnya, ma, Om̐ mam̐ īśvara ya namah, pamit, pha, prih meṅgal katәmu, kinasihaniṅ rāt kita, mvaṅ deva bhūṭa sih ri kita.
§III.15 hana brata tan pamaṅan sərәh iṅapvan, satahun samayanya, bhaṭārī bhagavatī hyaṅnya, ma, Om̐ namo bhagavatye namah, pamit, luputiṅ sarvaviṣa, nirvighna kita.
§III.16 hana brata amaṅan aṅarya roṇḍon, pituṅ tahun samayanya, ma, Om̐ mam̐ Īśvara ya namah, pamit, pha, mantuk iṅ pada bhaṭāra Īśvara, sasarnya maṅjanma ri juru bhāṣa, sugih hulun, labdha riṅ saṅ prabhu mvaṅ mantrī, tan pada lavan rovaṅta kabeh.
§III.17 hana brata ṅraka, ṅa, amaṅan sarva buṅkah, tigaṅ tahun samayanya, hyaṅ īśvara hyaṅnya, ma, Om̐ mam̐ ya namah svāhā, pamit, pha, mantuk iṅ pada bhaṭāra śiva, sasarnya maṅjanma riṅ viku guṇavān, sugih pirak, labdha riṅ saṅ prabhu mvaṅ mantrī.
§III.18 hana brata ṅumbhakarṇa, ṅa, yan aturu miriṅ satahun, lumah satahun, kumurәb satahun, tigaṅ tahun samayanya, bhaṭāra rudra hyaṅniṅ brata, ma, Om̐ namo rudra ya namah, pamit, pha, kinasihaniṅ paṇḍita kita. samanta janma samatvaṅ, siddha saprayojñananta.
§III.19 kunaṅ ika yan mona ṅisiṅ, prih meṅgal katәmu, bahu śiṣya kita. kunaṅ ikaṅ yan mona napuh, pha, kinasihaniṅ paṇḍita, mvaṅ deva prabhu, rahayu riṅ pañjanmanta. Ikaṅ mona sisig, jaya kāryanta. Ikaṅ mona bhasma, pha, mantuk iṅ bhaṭarī rātri, sasarnya mañjanma ri saṅ paṇḍita.
§III.20 hana brata yan aturu tan pakalasa, satahun tigaṅ lek samayanya, hyaṅ nāga rāja hyaṅniṅ brata, ma, Om̐ nāga rāja ya namah, pamit, pha, deva bhūṭa sih iri kita, mvaṅ sarva guṇa təka.
§III.21 hana brata turu sumaṇḍah, tigaṅ lek samayanyā, bhaṭāra viṣṇu hyaṅnya, ma, Om̐ Um̐ veṣṇave namah, pamit, pha, mandi svara kita riṅ sama janma, labdha vara.
§III.22 hana brata prāṇa, ṅa, tan pamaṅan sarva ambǝkan , tan pamaṅan prāṇi, pituṅ tahun samayanya, hyaṅ devātara hyaṅnya, ma, Om̐ devātara ya namah, pamit, pha, putra vrәddhi, mvaṅ vәnaṅ vәnaṅ, kәbo sapi, sarva tinanǝmta vrәddhi kabeh.
§III.23 hana brata amaṅan pisan savәguṅ, saṅ hyaṅ sambhu devatanya, satahun divasanya, ma, Om̐ sambhu ve namah, pamit, pha, majanma riṅ kula putra, subhaga siddhi siṅ saprayojananta , prih meṅgal katәmu.
§III.24 hana brata, amaṅan pisan savәguṅ, saṅ hyaṅ śambhu hyaṅiṅ brata, tigaṅ tahun lavasnya, pha, drәman aputra, siṅ prih meṅgal katəkan.
§III.25 hana brata maṅan pisan sadina, sakavaśaniṅ abrata, saṅ hyaṅ śambhu hyaṅnya, pha, majanma riṅ kula putra, siddha saprayojananta.
§III.26 hana brata yan amaṅan anūtakǝn vulan , lvirnya, taṅgal pisan, sakәpǝl, yan avuvuh taṅgal, avuvuh sakәpǝl, makahiṅan lima vәlas kәpǝl, yaniṅ pūrṇama, apan atambǝh sakǝpǝl irikaṅ sarahina, kunaṅ ri paṅlvaṅ, lvaṅana ta ya sakәpǝl, naṅkǝn rahina, avәkasan aṅupavaśa yaniṅ tilǝm, tәluṅ lek samayanya, bhaṭāra indra hyaṅnya, ma, Om̐ surendra ya namah, pamit, pha, mantuk iṅ pada bhaṭāra śiva, sasarnya majanma riṅ ratu prajñan, mvaṅ viku bahu śiṣya kita.
§III.27 hana brata pattrāhāra, ṅa, amaṅan sarva roṇḍon, sari sari, bhaṭāra maheśvara hyaṅnya, ma, Om̐ Om̐ maheśvarā ya namah, pamit, pha, mantuk iṅ svarga bhaṭāra guru, sasarnya majanma riṅ svarga bhaṭāra brahmā, mvaṅ bhaṭāra viṣṇu, yaniṅ dlāha.
§III.28 hana brata phalāhāra, ṅa, maṅan sarva phala, sari-sari, bhaṭāra brahmā hyaṅnya, ma, Om̐ brahmāne namah, pha, mulih mariṅ svarga bhaṭāra guru, mvaṅ umaṅgguh śiva pada, sasarnya majanma riṅ kula gotra kiteṅ dlāha.
§III.29 hana brata anirambə̄ , ṅa, tan pamaṅan sarva ambә-ambә , bhaṭāra rudra hyaṅnya, ma, Om̐ namo rudra ya namah, pamit, pha, mantuk iṅ pada bhaṭāra rudra, sasarnya majanma riṅ lituhayu prajña kita.
§III.30 hana brata ṅasaṅa, ṅa, abrata aṅkǝn kasaṅa, saṅ hyaṅ bāyu hyaṅnya, ma, Om̐ tam̐ bāyu ve namah, pamit, pha, mantuk iṅ svarga bhaṭāra prajāpati, rare mukti suka tәkeṅ atuha.
§III.31 hana brata mopavāsa, naṅkǝn dva daśi śukla pakṣa, kālaniṅ kapitu juga, brata bhaṭāra bhīma, [ṅa], ma, Om̐ bam̐ bhīma ye namah, pamit, pha, vīryavan kapintuhu deniṅ ratu, sugih mās pirak, mvaṅ rare hulun, putra vrәddhi, siddha kāryanta.
§III.32 hana brata ṅasta, ṅa, amaṅan i haryan , lәpa lәpaniṅ taṅan kiva, mevaka uyah, tumpaṅakәn iṅ taṅan, sabhāgya yan tan pauyah, pha, hagə̄ṅ kasiddhyanta, apagǝh kaprajñanta tan medan.
§III.33 hana brata pratipāda supta, ṅā, yan aturu pisan , tan paturu muvah, pha, ikaṅ abhicāra vәdi iri kita.
§III.34 hana brata trisādhya, ṅa, madyus piṅ tiga sarahina, mvaṅ vәṅi, pha, lituhayu , sugih lәvih sakiṅ tapa vijilnya.
§III.35 hana brata amr̥ta māsa, ṅa, maharyan rvaniṅ vuṅlon, makādi añcaṅkokiṅ vvahnya, pha, siddha siṅ sakāryanta, lituhayu , sugih subhaga kita.
§III.36 hana brata narahan, ṅa, tan pamaṅan savrәddhiniṅ srī , vәnaṅ sarva maṅśa paṅanǝnta, pha, siddha siṅ pinalakunta, kinahyunaniṅ strī kita.
§III.37 hana brata nirāmiṣa , ṅa, tan pamaṅan sarva maṅśa, lvire, kәbo, sapi, celeṅ, makādinya tan paṅanǝnta, kevalya siṅ tan kәneṅ olah, ivak kaṅ kәna paṅanǝnta, isiniṅ lvah, mvaṅ tambak, isiniṅ sāgara, kakaraṅan, iku vәnaṅ bhuktinta, pituṅ lek samayanya, pha, lәvih sakiṅ sama samanta janma, tan hana niriṅane kita, tur mantuk iṅ svargan bhaṭāra viṣṇu, sasarnya majanma riṅ viku bahu śiṣya, hayu tәmǝn.
§III.38 hana brata nirāmiṣa , yan amaṅan mevaka uyah, satahun tigaṅ lek samayanya, hyaṅ īśvara hyaṅnya, ma, Om̐ mam̐ īśvara ya namah, pamit, pha, siṅ pinrih meṅgal katәmu, tur kinasihan deniṅ rāt kita, mvaṅ deva bhūṭāsih iri kita.
§III.39 hana brata candra vr̥tti , ṅa, ginave candra rūpa, panunu sәkul saśirahiṅ vānara gə̄ṅnya, yan kālanta maṅan, pasaṅ taṅ vr̥tti, tumpaṅakәn iṅ sәkul, saśirahiṅ vānara, umarәp vetan kita pamaṅan, yan mati agni ika riṅ vrәtti, avusana denta amaṅan, pha, siṅ kāryanta meṅgal katәmu siddha siṅ pinakṣa , subhaga kita, kinasihaniṅ saṅ paṇḍita, mvaṅ saṅ prabhu, rәsǝp asih kabeh.
§III.40 hana brata ṅrakta, ṅa, amaṅan kәtan baṅ, satahun divasanya, pha, siṅ kāryanta siddha, mvaṅ mantuk iṅ svarga bhaṭāra brahmā, sasarnya majanma riṅ baṇyaga sugih.
§III.41 hana brata ndurgga, ṅa, amaṅan sәkul jali, limaṅ lek samayanya, pha, mantuk iṅ svārgga bhaṭāra viṣṇu, sasarnya majanma riṅ viku bahu śiṣya.
§III.42 hana brata kanaka drava, ṅa, amaṅan sәkul kuniṅ, tigaṅ tahun samayanya, pha, mantuk iṅ svarga saṅ hyaṅ mahādeva, sasarnya majanma riṅ da mpu havaṅ sugih.
§III.43 hana brata phala āhāra, ṅa, amaṅan sarva phala, tigaṅ lek samayanya, pha, mantuk iṅ svarga bhaṭāra sadāaśiva, sasarnya majanma riṅ vvaṅ sugih, bahu śiṣya, bahu vadvā.
§III.44 hana brata ndhūma, ṅa, tan pamaṅan tampakiṅ apuy, tigaṅ tahun samayanya, pha, mantuk iṅ svarga bhaṭāra brahmā, sasarnya majanma riṅ vvaṅ sugih saṅkan rare, lituhayu paripūrṅa.
§III.45 hana brata ṅalivon, ṅa, moliha pituṅ tumpǝk kalivon, pha, prih meṅgal katәmu.
§III.46 hana brata maṅan sarva vīja, mvaṅ pucukiṅ halalaṅ, pha, vāk bajra, siddhi mantra, jaya kita.
§III.47 hana brata bhūmi patra, ṅa, yan amaṅan tan paharyan , saṅaṅ tahun samayanya, pha, kasambega de saṅ paṇḍita, sugih lәmah sīma, vrәddhi kaṅ varga kadaṅta, pinituhu deniṅ rāt, bahu śiṣya, vidyā āgama, kinatvaṅan de saṅ prabhu, yoganya śila gaṇa juga, maṅkana phalanya.
§III.48 hana brata nūtakǝn puṣpa bhaṭāra gaṇa, amaṅan moliha nǝm kәpǝl pisan aṅkǝn dina, pha, mantuk iṅ pada bhaṭāra guru, sasarnya majanma riṅ viku ijo, śakti dūradarśaṇa, sojar ira keḍәp.
§III.49 hana brata tan paṅinum bañu, ri huvusniṅ amaṅan, pituṅ tahun samayanya, pha, tan kacalan phalanta.
§III.50 hana brata tan paṅinum bañu, aṅinaṅ sәrәh tan vinalik, satahun samayanya, pha, cinavǝtan deniṅ strī , yaniṅ strī tinapihan deniṅ kakuṅ, tәhәr tan mandi ikaṅ viṣya iri kita.
§III.51 hana brata ṅekadaśi, ṅa, yan taṅgal piṅ savәlas iṅ kasapuluh, kita matiāhāra , moliha tigaṅ kasapuluh, pha, mantuk iṅ pada bhaṭāra īśvara, sasarnya majanma riṅ ratu śakti.
§III.52 hana brata lәvih sakiṅ brata kabeh, pañca mona , ṅa, ikaṅ amona sadā kāla, aṅraṅkus brata kabeh, pha, kapaṅgih suka magə̄ṅ, majanma riṅ sugih saṅkan rare, sugih sәkul, atәhәr saśabdanta keḍәp deniṅ rāt kabeh.
§III.53 hana brata maḍaṅ , ṅa, tan pamaṅan sәkul madaṅ , pituṅ lek samayanya, pha, akveh vvaṅ harṣe kita.
§III.54 hana brata tan kәneṅ dyus, tan kәneṅ lǝṅa, tigaṅ lek samayanya, pha, lituhayu paripūrṇa, wicakṣaṇa, kinasihan deniṅ samanta janma.
§III.55 hana brata maṅan tan pinakevuhan, tan karәṇan, tan vәnaṅ akarvan, satahun samayanya, pha, keḍәp deniṅ rāt, lituhayu paripūrṅa, prih meṅgal katәmu.
§III.56 hana brata maṅan tan paimbuh, pituṅ tahun samayanya, pha, prih meṅgal katәmu.
§III.57 hana brata aṅradite, ṅa, aṅkǝn radite amatiāhāra , satahun samayanya, pha, vāk bajra, siddhi mantra, jayeṅ śatru kita.
§III.58 hana brata maṇḍāva, ṅa, amaṅan limaṅ kәpǝl sari sari, limaṅ lek samayanya, pha, aṣṭa guṇa, subhaga paripūrṇa.
§III.59 hana brata saṅ bhīmā, ṅa, yen taṅgal piṅ pat bǝlas iṅ kapitu, amatiāhāra , pha, suka vrәddhi, siddhi mantra, jayeṅ śatru, keḍәp deniṅ rāt, prajña bisa agamǝl, aṅiduṅ , sugih mās pirak, mvaṅ rare hulun, vәnaṅ vәnaṅ, kәbo sapi, akeh punpunanya, kramanya, yaniṅ tәṅah vәṅi aṅadǝg aṅeka pāda, tan kәna turu, mvaṅ asaṅguni, siddhi kita.
§III.60 hana brata tan pamaṅan ivak bavi, pha, tan kataman deniṅ sarva viṣya, mvaṅ ila vuḍug, sakvehnya paḍa doh, siddhi mantra kita, deva bhūṭa paṇḍita mānuṣa paḍa sih.
§III.61 hana brata mәgat rasa, ṅa, tan pamaṅan ivak celeṅ, tan pamaṅan asiyuṅ , tan pamaṅan ivak taṅiri, tan pamaṅan kәtan gajih, tan pamaṅan duryan, mvaṅ naṅka, mvaṅ gәḍaṅ varaṅan, tan pamaṅan kacaṅ hijo, kunaṅ phala buṅkah, phala gantuṅ, pha, śakti lәvih, sakārәpta katəkan tǝmbe.
§III.62 hana brata ṅasapuluh , ṅa, bratanira saṅ sinuhun iṅ panatharan , kramanya nәkul bañu , tan paṅinaṅ, amvitana riṅ taṅgal pisaniṅ kadaśa, avusana ri tilǝmi kasapuluh, salek samayanya, rehiṅ caru amvit , yan alәkasa brata, anǝmbah iṅ saṅgar, ca, tumpәṅ gurih, ivak lambaraṅ itik, dulurana gәraṅ grih, kapitiṅ, antiga , kacambah, pelas lalab, uraṅ iṅasinan, pisaṅ kǝmbaṅ, raka vovohan, duvәgan, tәbu, bañu kuvuṅ, sәkar maṅle, gambir iṅaṅgit, maṅle tuñjuṅ , campaka, salviraniṅ kǝmbaṅ vaṅi, aturakәn iṅ deva, lәṅa vaṅi burat vaṅi, hurap urap jajā, sakalvirāmikāmikan, vastra piṅe saparadǝg, sasari gnǝp, hartha, 225, dhūpa dhipā mñan caṅdhanā, mvaṅ caṇdhanenasab, vija kǝmbhaṅ skār urā, nihan deniṅ amantrā, mvītā sǝsǝdhǝp rumuhun, kavrәttā rok lavan madhu, sǝsǝdhǝpaknā, dukāmvitī taya, hanǝmbahakna kavaṅī, riṅ saṅgar, ma, Om̐ śrī mahā deva ya [9 v] namah, tlas, ṅaturi carū, ma, Om̐ devadaru vedhadhāmi, sa ba ta A I, nama śiva ya, A U mā, Ah, Om̐deva sukam bavantu, tlasta ṅǝmbaṅurā, hanambuta brata, savulan hankul bañu, Amkasāneṅ tīlәm, sǝsǝdhǝpi samaṅkana, Uyah harәṅ, ma, Om̐ namo mahā deva ya namah, nāma śiva ya, Avighnamāstu|| caruniṅ labahanābrata, sapuluṅ sapuluṅ mevakǝmbaṅ, kadi ṅūnī mantra. yan āṅarddhānakǝñ caru, kadi duk amvitṭa juga, huvusan, ma, Om̐.
§III.63 hana brata kodara, ṅa, savulan lavasnya, hamvitāne taṅgal pisaniṅ karo, tan pamaṅana sarva praṇī, mvaṅ sa—lviriṅ vijiliṅ śagāra, śantāveṣā ta kita, mavastra piṅe, hagәglaṅā lave kinuniran, taṅan tṅǝn, hayva mamati mati sarva mbə̄kan, makācarunya mvitā brata, sәkuliṅ tamās, hulamāna sarva gaṅān, vadhah limās, tuhuṅ salvirnya, papare, baligo, sambǝl, salviranya tan pataraṣi, gogoreṅan koleṇṭaṅ, cacaṅanon gino[10 r]reṅ, mvaṅ papare ginoreṅ, padha hǝmbanāna sasavi, hǝmba sakalor, huvus ratǝṅ tumpaṅakniṅ sәkul iṅtamas, makadi yanānaphān, miñak, mavadhah limās, den aśrī deniṅkah caru, sәḍah voh, raka vovohan, pisaṅ kǝmbaṅ den āsaṅkǝp, duvgan, Upacara dhūpā dhipā, vija caṅdhanenasab, sājekna paraniṅcaru, riṅ bhaṭāra gaṅāpati, saṅ bhrәṅgiritī, saṅ hyaṅ Iśvarā, bhaṭārī Umā, sira padha aturana caru, lumkas kita hanambuta brata, masucya radinā śarīra, Aṅabakti riṅ saṅgar, ma, Om̐ nāndiśvara mahākāla ya namah, Om̐bhrәṅgiritī ye namah, Om̐ sam̐ sāpta rәṣi bhyo namah, Om̐ maheśvara ya namah, Om̐ śrī Umā ye namah, tlas haturākǝñ carunta riṅ deva, ma, Om̐ Im̐ namah, Om̐ deva carave namah, Amrәttātmaka ya svāhā|| yan halabvana brata kadi ṅūni, duk vahu lumkasā brata, luvarana glaṅ lave kuniṅ, mahuvusana ri tīlǝmiṅ bhadravadā juga.
§III.64 nihan tiṅkahiṅ abrata riṅ mrәtta maśā, ṅa, halǝkasa kita hamati ghni, samaptā rahinā, mvaṅ caru sarva pavitra, tumpə̄ṅputih, papaṅgaṅ Iṭik, graṅ gri hāntiga, sәḍah voh, rakā vovohan, pisaṅ kǝmbaṅ, dhūpā den asaṅkǝp. nihan paṅvijinyā, yan riṅ vulan, ka, 4, purṇnamā, stuti nira riṅ saṅgar, ma, Om̐ ṣṭacedevamrәttatvaṃ, purṅnamā sinamostute, mamocyā sarva papebhyoh, ta candrā leki gaccata. Haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, candrā deva ya . yaniṅ vulan, kalīma, tīlǝm, paṅastunira riṅ saṅgar, ma, Om̐ mitri deva mrәttatvaṃ, Avamasya namostute, mamocya sarva papebhyoh, Aghnalokaṃ sagaccate. Hatūrakna carunta kadi kadi ṅūnī, ma, Om̐ deva carave namah, Aghni deva ya . yaniṅ vulan ka nǝm, taṅgal piṅ, 8, stuti nira riṅ saṅgar, ma, Om̐ krәṣṇā ravā deva mrәtṭvam, Aṣṭāmyantu namostute, mamocya sarva [11 r] papebhyoh, viṣṇu lokaṃ sagāccati|| haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, viṣṇu devā ya svāhā. yaniṅ vulan kapitu, taṅ piṅ, 13, stutinira riṅ saṅgar, ma, Om̐ baruṇā deva mrәtvam, trayodāmna namostute, mamocya sarva papebhyoh, ṅudra lokaṃ sagaccāte. haturakna carunta kādī ṅūnī, ma, Om̐ deva cārave namah, rudra deva ya svāhā. yaniṅ vulan kavolu, taṅ, piṅ, 2, stutinira riṅ saṅgar, ma, Om̐ vivasvā deva mrәttatvam, dvātiyeva namostute, mamocya sarva papebhyo, sūryyalokaṃ sagaccate|| haturakna carunta kadi ṅūni, ma, Om̐ deva carāve namah, suryyā devata ya namah svāhā. yaniṅ vulan kasaṅā, taṅ, piṅ, 6, stutīnira ri saṅgār, ma, Om̐ Astu nā teva mrәtṭatvaṃ, pāṣṭyente vānamostute, mamocya sarva papebhyo, Athalokaṃ sagaccati. haturakna carunta kadi ṅūnī, Om̐ deva caravei [11 v] ya namah, Arkkā deva ya . yaniṅ vulan kadaśa, tāṅ, piṅ, 4, stutinira riṅ saṅgar, ma, Om̐ yāgave deva mrәttatavam, catur ddhyantu namostute, mamocya sarva papebbhyoh, brahma lokaṃ sagacāti|| haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, dhatrә deva ya . yaniṅ vulan jyeṣṭa, taṅgal piṅ, 5, stutinira riṅ saṅgar, ma, Om̐ Indrāve deva mrәtṭatvaṃ, mañcamyāntu namostute, mamocya sarva papebhyo, I ndralokaṃ sagaccati|| haturakna carunta kadi ṅūnī, ma, Om̐ deva cārave namah, Indra deva ya||0/ yaniṅ vulan saddhā, taṅ, piṅ, 1, stutinirā riṅ saṅgar, ma, Om̐ Aryya madeva mrәtṭatvaṃ, praṭipadī namostute, mamocya sarva papebhyo, Aṣṭalokaṃ sagaccati. haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, Arkkā deva ya svāhā. yaniṅ vulan kaṣā, taṅ, piṅ, 10, stutinira riṅ saṅgar, ma, Om̐ bhaghā na devā [12 r] mrәtṭattvaṃ, bhaṣāmyantu namostute, mamocya sarva papebhyo, sūryya lokaṃ sagaccati|| haturākna carunta kadi ṅūni, ma, Om̐ deva carave namah, bhaghana deva ya . yaniṅ vulan karo, taṅ, piṅ, 7, stutinira riṅ saṅgar, ma, Om̐ puṣya dvei deva mrәtṭatvaṃ, sapta myantu nāmostute, mamocya sarva papebhyo, sūryyālokaṃ sagaccāti|| haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, puṣya deva ya . yaniṅ vulan ka tiga, taṅgal piṅ, 9, stutinira riṅ saṅgar, ma, Om̐ ṣajjā dyah deva mrәṭṭatvaṃ, navaṣyantu namostute, māmoccya sarva papebhyo, Indrā lokaṃ sagaccati|| haturakna carunta kadi ṅūni, ma, Om̐ deva carave namah, Indrā devā ya . gnǝp tiṅkahiṅ brata samaṅkana, rva vlas vulan, kalaniṅ hamrәtta maśa, Amati ghni,kapaṅgih de saṅ haṅanakǝn brata, dīrgghā yuṣa paripurṇna, riṅ dlāha, mandadi ratu viśeṣā, hayva cavuh yan kalaniṅ ābrattta, tlas, smā, tabrataṅkǝna mravani siṅ pravani, Uttamā dahat, tuhvā gana ta ya bharaṭā , byakta tuṣṭātmakāsaṅ pitārannirā, təka rīṅ kaki buyutira suka, nītya sukātmaka vaneh, Ika ta den agatiniṅ amaṅun ayuniṅ śarīrātma.
Apparatus
^1. om̐] P, om. G M N U
^2. parikramaniṅ] M N, panarima G P (lexical), tiṅkahiṅ panarima U (additive)
^3. mabrata,] M N P U, malәkasa brata G (additive)
^4. duruṅ] G M N U, vuruṁ P
^5. amvit] G M N P, hamita U
^6. hyaṅ] G M N P, riṅ hyaṅ U (additive)
^7. tarimanən] G M N P, ri tarimanәn U (additive)
^8. caru] G P U, ca M N
^9. pukulun] G M N U, brata pukulun P (additive)
^10. sapinakṣan] G M N, pinakṣan P, sapinokṣәn U
^11. asalah] G N P U, aṣanpah M
^12. abrata] N, brata G M P U
^13. asalaha] G M N U, ta asalaha P (additive)
^14. saṅ] G M N, saṅ hyaṅ P (additive), om. U
^15. sisigiṅ] G M N P, sisiṅ U
^16. sisig] G M N P, sig U
^17. kayən,] G N P U, hayәn M
^18. bahu putra] G N P U, om. M
^19. sisig vaṅkal,] G N P U, om. M
^20. pha,] G M N P, om. U
^21. labdhavara] G M N P, vasiteṅ U
^22. kita.] G N P, om. M U
^23. vor] M N U, om. G P
^24. sama] G M N, om. P, samanteṅ U
^25. kvehnya,] G M N, om. P U
^26. yogya] G M N P, yoga yoya U (additive)
^27. kayatnākәna] G M N U, kayatna P
^28. rajəg] G M N U, om. P
^29. tattvanika] G M N P, tatvanira U
^30. lavan] G M N P, lavan ta U
^31. tattvaniṅ] G M N U, tatva P
^32. mvaṅ aṅlәpasakən] M N U, maṅlәpasakәn G, maṅlәpasa P
^33. kasiddhyan,] G P, kasiddhan M N U
^34. avak] M N P U, om. G
^35. mvaṅ] G M N U, om. P
^36. mataṅnyan] norm., mataṅyan G M N U, mataṅya P
^37. lәkasakәna] G M N U, lәpasakәna P
^38. de nira] G M N, de P U
^39. alәkas] G M N U, alәkasa P
^40. amaṅggih] M U, kapaṅgih G, mamaṅgih P
^41. yan tan] M N U, tan G P
^42. titahiṅ] M N, titahniṅ G, titāniṅ P, titahiṅ ṅalap titahiṅ U
^43. atitah,] G M N U, atah P
^44. haḍaṅ] G M N, aṅәḍaṅ P, om. U
^45. esuk,] G M N U, aṅesuk U
^46. haḍaṅ] G M N U, aṅәḍaṅ P
^47. yan iṅ] M N, yan U, om. G
^48. sore] U, sory M N, om. G P
^49. aḍaṅ] M N U, om. G P
^50. sore] U, sory M N, om. G P
^51. maṅan,] M N U, om. G P
^52. yan] M N P U, om. G
^53. tan] M N P U, nora P (lexical), om. G
^54. paḍaṅ] M N P U, om. G
^55. tan] M N P U, om. G
^56. pamaṅan] M N P U, om. G
^57. saolah] M N U, sapolah G P (lexical)
^58. saolih] M N U, sapolih G P (lexical)
^59. hayuniṅ] G M N U, hayu P
^60. sakeṅ] G M N P, saṅke U
^61. tattva] G P U, tapa M N
^62. brata.] G M N P, brata, ṅa U
^63. yan] G M N P, kramanya, yan U (additive)
^64. satәṅah] M N, vus G, P U
^65. suməṅkāṅinaṅ] G M N U, pumәṅka āṅinaṅ P
^66. paṅucap] P, pahupa G M N U
^67. vus] M N, om. G P U
^68. aṅinaṅ] M N, om. G P U
^69. malih] M N, om. G P U
^70. amaṅan] M N, om. G P U
^71. Umāyai] G, Umāye M N P (lexical), Umāya U
^72. arabi,] G M N U, amarami P
^73. samanta] G M U, sarva G (lexical), kita katvaṅaniṅ P
^74. janma] G M N U, samaṅkana P
^75. paḍa] G M N U, om. P
^76. sih.] M N U, sihnya G, om. P
^77. hana brata maṅan sәga ṅgi, satahun pituṅ lek samayanya, bhaṭārī vastu hyaṅnya, ma, om̐ vastu devyai namah, pamit, pha, tan pәgat sihniṅ malaky arabi, ṅuniveh sihniṅ sama janma paḍāsih avәlas i kita. ] G M N U • in III.2; P in III.20
^78. maṅan] G M U, amaṅan N, maṅana P
^79. ṅgi] G N, ṅgih M, gaṅgi, ṅa P (additive), slaṅgi U
^80. devyai] G, devye M N U, deva ya P
^81. pamit] G M N U, om. P
^82. pәgat] G M N U, pәgatan P
^83. arabi] G M N U, amarabi P
^84. ṅuniveh] G M N U, kunaṅ veh P (additive)
^85. sihniṅ] G M N, nikaṅ P (eye-skip), niṅ U (eye-skip)
^86. sama janma] G M N U, janma kabeh P (lexical)
^87. paḍāsih avәlas] G M N, padha vәlas asisih P, padhāvlas U (haplography)
^88. i] M N, kabeh iri G (additive), hiti P, om. U
^89. hana brata bhūmipātra, ṅa, yan amaṅan tan paharyan, aṅlak i lәmah, hyaṅ vaiśravaṇa hyaṅnya, satahun pituṅ lek samayanya, ma, Om̐ sam̐ vaiśravaṇa ya namah, pamit, pha, sugih lәmah, śīma jana anurāga kita ri saṅ prabhu bhūmi viku. ] M N • in III.3; P in III.2
^90. bhūmipātra] M N U, mbumipatrā G, abhumipatra P
^91. tan paharyan] P, tan payyan G, om. M N U
^92. aṅlak i] P, aṅlaṅki G, riṅ M U, ri P
^93. vaiśravaṇa] N, veśrāvaṇa G M P, śraivaṇa U
^94. pituṅ] G M N U, om. P
^95. sam̐ vaiśravaṇa] N, śram̐ vaiśravāṇa G, śam̐ veśravaṇā M, śrī veśravanā P, śive śravaṇa U
^96. pamit] G M N U, om. P
^97. ri saṅ prabhu] G M N U, om. P
^98. bhūmi] G M N U, mvaṅ ri saṅ P (additive)
^99. hana brata nulamidam, ṅa, aṅupavāsa savәguṅ, atәlasan savәguṅ, tigaṅ lek samayanya, pha, siṅ prih meṅgal katәmu denya, jana anurāga kita, bhaṭāra brahmā hyaṅnya, ma, om̐ Am̐ brahmāne namah, pamit. ] G M N U • in III.4; P in III.3
^100. nulamidam] M N U, anulamidhan G, nulambinan P
^101. atәlasan] G M U, atrәsan M, om. P
^102. savәguṅ] G M N U, om. P
^103. tigaṅ] M N U, tәluṅ P
^104. siṅ] M N P U, om. G
^105. prih] G M N P, pinrih U
^106. denya] P M N U, om. P
^107. kita] G M N U, kita, nirvighna kita P (additive)
^108. hana brata amaṅan tan kasurupan saṅ hyaṅ śiva raditya, tigaṅ tahun samayanya, bhaṭāra śiva hyaṅniṅ brata, pha, apaḍaṅ kaṅ ati, praṇa aṅən aṅənta, ekasadya, ma, om̐ mam̐ śiva ya namah, yan ahyas. ] M N • Only exist in both manuscripts, more specifically in order III.5
^109. hyaṅniṅ] M, hyaṅiṅ N
^110. hana brata tan pamaṅan yan kasurupan saṅ hyaṅ sūrya, satahun divasanya, bhaṭāra śiva hyaṅnya, ma, Om̐ namā śiva ya, pamit, pha, prajñan riṅ sarva kārya, makādi vidya, muvah yan agamәlan katha, kakavin tan apiṅgiṅ, apәkik tan pasiriṅ. ] M N • in III.6; G U in III.5; P in III.4
^111. tan] G P, yan M N U
^112. pamaṅan] G P, amaṅan M N U
^113. yan] G U, tan M N, om. P
^114. kasurupan] M N P U, kasurupaniṅ G
^115. saṅ hyaṅ sūrya,] P U, saṅ hyaṅ aditya G (lexical), om. M N
^116. satahun divasanya] M N, G M P U
^117. bhaṭāra] G P U, saṅ hyaṅ M N
^118. śiva] G P U, śiva raditya M N (additive)
^119. ya] G U, ya namah M N P
^120. pamit] G M N P, om. U
^121. muvah] G M N U, om. P
^122. yan] G M N U, om. P
^123. agamәlan] em., gamәlan G M N U, bisa P
^124. katha] M N, gita G, aṅiduṅ P, mvaṅ riṅ katha U
^125. kakavin] G M N, akakavin P, riṅ kakavin U
^126. tan] G M N U, om. P
^127. apiṅgiṅ] G, kapiṅgiṅan M N, kavisvara P, tur kapiṅgiṅ U
^128. hana brata mūrṇama, ṅa, naṅkən pūrṇama, aṅupavāsa, pituṅ tahun pituṅ lek samayanya, bhaṭārī ratih hyaṅnya, ma, Om̐ śrī ratih devyai namah, pamit, pha, siddha kāryanta, deva bhūṭāsih iri kita. ] M N • in III.7; G U in III.6; P in III.21
^129. mūrṇama] M N P U, amūrṇama G
^130. naṅkən] M N U, aṅkәn G, naṅkәn P
^131. aṅupavāsa] M N U, kitāṅupavasa G P (additive)
^132. pituṅ lek] G M N U, om. P
^133. devyai] G, devye M N (lexical), devya P U
^134. siddha] G M N U, prasiddha P
^135. kāryanta] M N P U, sakaryanta G
^136. deva] G M N U, om. P
^137. bhūṭāsih] G M N U, om. P
^138. iri] G M N U, om. P
^139. kita] G M N U, om. P