Sutasoma: Digital Edition — After the edition by Soewito Santoso (1975)
Author of digital edition: Arlo Griffiths
Filename: DHARMA_CritEdKakavinSutasoma.xml
Language: Old Javanese
Repository:
Version: part commented since without access_token with github actions api calls are limited – still working on it
Editorial
- Editorial declaration:
- normalization:
- The following (often silent) modifications have been carried while processing OCR
data:
- simple misprints and spelling errors in Soewito Santoso’s English translation have been silently corrected
- conversion of misprint ṛṇn to rṇṇ (and then normalization to rṇ)
- conversion of ng to ṅ
- conversion of v to v
- normalization of spelling of single/double consonants
- normalization of spelling of aspirated consonants
- normalization of spelling of sililants (ś/ṣ/s)
- normalization of spelling of dental/retroflex consonant
- normalization of spelling of vovel length (notably unwanted vowel length in position that vould otherwise also be metrically long, or unwanted short vowel where metrical position requires a long vowel and where grammar or Sanskrit spelling also require a long vovel)
- conversion of capital letters to lower case
- joining words printed separately, in the case of Sanskrit compounds, but also vith -(n)i(ṅ), -nika(ṅ), -nya and -(n)ira, etc.; the conjunction -(a)n.
- splitting words printed together
- The following (often silent) modifications have been carried while processing OCR
data:
- normalization:
Witness
Edition
invocationavighnam astu.*
Canto 1 Name unknown
.
śrī bajrajñāna śūnyātmaka parama sirānindya riṅ rāt viśeṣa,
līlā śuddhā pratiṣṭheṅ hṛdaya jayajayāṅkən mahāsvargaloka,
ekacchatreṅ śarīrāṅuripi sahananiṅ bhūr bhuvah svah prakīrṇa,
sākṣāt candrārka pūrṇādbhuta ri vijilirān saṅka riṅ boddhacitta .
.
siṅgih yan siddha yogīśvara vəkasira saṅ sātmya lāvan bhaṭāra,
sarvajñāmūrti śūnyāganal alit inucap muṣṭiniṅ dharmatattva,
saṅsiptān pet hulik riṅ hati sira səkuṅən yoga lāvan samādhi,
byakta lvir bhrāntacittāṅrasa rivarivayniṅ nirmalācintyarūpa.*
.
ndah yekān maṅkana śānti kinəñəp i tutur saṅ huvus siddha yogi,
pūjān riṅ jñāna śuddhāparimita śaraṇāniṅ mikət laṅvalaṅvan,
dūran ṅvaṅ siddha kavyāṅiduṅa hivaṅ apan tan vruh iṅ śāstra mātra,*
ṅhiṅ kevran deniṅ ambək ragaragan i manah saṅ kavī rājya śobha.
.
pūrva prastāvaniṅ parva racana ginəlar saṅka riṅ boddhakavya,
ṅūnī dvāpāra riṅ treta kṛtayuga siraṅ sarvadharmāṅgakāra,
tan len hyaṅ brahmaviṣṇvīśvara sira matəmah bhūpatī martyaloka,
maṅke prāptaṅ kali śrī jinapati manurun mātyanaṅ kālamūrkha.
.
sambandhan śrī mahāketu kurukula sirānakniraṅ koravāṅśa ,
devī prajñādharī kāsihira pinuji riṅ rāt putus riṅ kahayvan,
ṅkāneṅ rājyādhikeṅ hastina sinivi təkapniṅ mahāvīrasaṅgha ,*
sakvehkveh saṅ vatək bhūpati sira mararəm bhakti riṅ śrī narendra.
.
śobhaṅ rājyahaləp lvir smarabhavana ləyəp sarvadibyāprameya,
dvāranyārmarpat atyadbhuta kanaka murub lvir gunuṅ bahni muntab,
sə̄k raṅkaṅ mās maṇīndre* daləm ika kuməñar ratnasaṅghanya muñcar,
dīptāvā rātri denyan rahina sama hiḍəpniṅ vvaṅ iṅ jro kaḍatvan.
.
kintu* pvekaṅ sarāt durbala kinaraṇaniṅ daitya len rākṣasākveh,
kīrṇāglar sə̄k pənuh riṅ vana calanikanaṅ ratnakāṇḍādirājya,
krūrāmrəp kuvvamuṅpaṅ mamirurut anavan vanva sañcūrṇa denya; vrinvrin sakveh vatək bhāratakula karuhun saṅ tapasvī nagāgra.
.
nā hetu śrī narendrāṅutus i sahananiṅ vīrayodhādbhuteṅ praṅ,
mvaṅ saṅ yogīśvarāṅampəha ri pamanas iṅ daitya kālāgnitulya,
ndātan māntun* jugāṅhiṅ sutahaji karəṅə̄ bhasmyaniṅ śatru śakti,
maṅkā liṅ saṅ munīndrākirakira ri hajə̄ṅ śrī mahāketurāja.
.
varṇan saṅ śrī narendrādhipa sira maharəp mānaka mvaṅ sudevī,
hetunyan bodhicitt enulahulahira riṅ sthāna saṅ hyaṅ jinārca,
rəp prāptaṅ rātri* tistis marəṅi həniṅ ikaṅ jñāna candropamanya,
ṅkā ta śrī bodhisattvājar i gatinira yan sūnva saṅ śrī narendra.
.
tuṣṭāmbək śrī mahāketu manəmu paramānugraha hyaṅ jinendra,
śīghran ampəhniraṅ yoga vəkasan umijil śobha saṅkeṅ pahoman,
prāpta ṅkāne sudevī sira mavaravarah yan huvus labdhakārya,
byaktaṅ rāt svastha cūrṇaṅ kali hələm i vijil śrī mahāśākyasiṅhā.
.
ndan śīghraṅ kāla tandvāṅiḍam ika sira saṅ śrī mahārājapatnī,
harṣāmbək śrī narendrāṅarivuvuri manah saṅ səḍəṅ kesyan* amrat,
pūjāmantrāstuti mvaṅ sayusayut inivə̄ homayajñānukāri,
sakveh saṅ bhikṣukācārya nagara humiriṅ yoga saṅ śrī narendra.
.
ndah sakvehkvehnikaṅ strī daləm ika ruməṅə̄ garbhini śrī supatnī,
vṛddhaṅ lek śīghra molah vətəṅira matutur saṅ haneṅ garbha dibya,
liṇḍū taṅ bhūmi tejānaravata dumilah trus sakeṅ svargaloka,
hūṅhūṅniṅ devasaṅgheṅ laṅit ajayajayan sotaniṅ buddhajanma
Canto 2 Name unknown
.
atha ri səḍəṅ vatək hyaṅ ika yan pamūrṣita mamuṣpa riṅ* nāgara,
pramukha bhaṭāra śakra saha kinnarādhipa surarṣi devāṅganā ,
kṣaṇan umijil bhaṭāra jina śuddharūpa** kularājaputrādhika,
sukha ta manah narendra lumihat sireṅ anak apūrva riṅ kādbhuta.
.
api tuvi sarvapāpa ya vināśa bhasmi ri vijilnirānindita,
tumitis umuṅkut ārja mabənər bule valaka suṣṭa maryāhala,
kimuta tikaṅ vujil dadi magə̄ṅ tapas hirəṅ aneka roga kṣaya,
karaṇanikaṅ sarājya paḍa bhaktyaṅastuti ri jə̄ṅ narendrātmaja.
.
ṅuni-ṅuni saṅ vvaṅ adyah i daləm kapūhan i sirāmihat kasrəpan,
kakakaka len uveña matuluṅ paḍāṅdan i hajə̄ṅnirāṅde sukha,
hana sira vṛddha kilyanikəlīka rakvan inutus narendrādhipa ,
valinira tan kuraṅ capaṅ ikārja sampun arəpat samākveh marək*
Canto 3 Name unknown
.
tan varṇan ri lavasnirārəja manohara hinuniṅan iṅ vvaṅ iṅ puri,
sampun rakva gənəp pituṅ vulan ikaṅ dina təmu bañu saṅsayātuha,
khyātī śrī sutasoma nāmanira de nṛpati vinuvus iṅ jagat kabeh,
saṅke varṇanirāgave sukhanikaṅ bhuvana pinakamuṣṭiniṅ hiḍəp.
.
lvir riṅ svapna tuvuh nireṅgal aṅadəg laku* talayu kumāra sadṛśa,**
solah bhāvanireki cumbu pinacəhpacəh analuki hetuniṅ guyu,
saṅsiptān ri huvusnirāpupak agə̄ṅ tumaruṇa paripūrṇa suśrama,
hyaṅniṅ kiṅkin aṅiṇḍarat səmuni rūmnira vahu tumurun sakeṅ tavaṅ.
.
ndin ṅganya ṅvaṅ anəmva rājasuta rə̄ja kadi sira surūpa digjaya,
strīstrīṅ jro pura ləṅləṅ epu kasə̄kan smara lumihat i saṅ nṛpātmaja,
təkvan rakva vijña kadi tan hana siriṅanireṅ pralāpita,* baryan rātri** guritnireki viniveka rinasan amaṅun lare hati.
.
maṅkin tībra manahnya yan maṅən i raśminira pinakadevaniṅ puri,
prajñeṅ gīta vicakṣaṇānvam aguṇa vruh aṅinaki ri buddhiniṅ para,
śāstrajñādhika vṛddhacitta masih iṅ kasihan ika parārtha kevala,
sarvāstrādbhuta saṅka riṅ manah aneka tuhutuhu jinātmakeṅ praja.
.
yeka hetunikaṅ jagat paḍa subhakti malulut i sirāmbək uttama,
sāmantaprabhu* vīrayodha juga tan hana luput i manahnikeṅ** hati,
mvaṅ rakryan mapatih jayendra sira tan sipi manahira riṅ nṛpātmaja,
viprāgrānupamādiniṅ kuśala paṇḍita nagaran ayajña sasmṛti.
.
lumreṅ rāt subhagaṅ triloka kajanapriyanira katəkaṅ purāntara,
riṅ svargastha bhaṭāra śambhu para devagaṇa milu maṅastave sira,
ṅhiṅ tekaṅ surakanyakāsəmu vival mihat i manisireṅ svanāgara,
deniṅ buddhinirāgraheṅ madanatantra manalahasa riṅ səḍəṅ rimaṅ.
.
siṅgih yan jinamūrti śuddha kulavaṅśaja vəkavəka śāstrapāraga,
siṅhit riṅ bratayogamantra satuvuhnira satata subhakti riṅ guru,
śrī jñāneśvarabajra rakva guru saṅ prabhu gurunira saṅ nṛpātmaja,
nā hetunya tikaṅ kaṭuṅkajana tan dahat ahəli kasādhun uttama.
.
buddhi śrī naranātha maṅkin atələb sihira ri sira saṅ nṛpātmaja,
ṅhiṅ strīratna viśeṣa yogya pasuṅe sira mayugala rājaputrikā,
təkvan rakva sirekinastvakna bhūpati paṅucapire nareśvarī.
ṅkā saṅ nātha ta rakva maṅjuru* sumivya tumuta ri siraṅ vatək ratu.
.
ndan sakvehnira saṅ marək pramukha saṅ dvijavara rəṣi śeva sogata,
kapvānūt i vuvus narendra tuhu dharmakaraṇa magave jagaddhita,
śīghrāṅ dūta kinon lumakva marəke nṛpasuta sira mañjiṅeṅ puri,
sampun prāpta ri sanmukha nṛpati saṅ nṛpasuta tumuluy maṅañjali.
Canto 4 Name unknown
.
oṁ putraṅku bhaṭāra buddha kinabhaktyan ta pramāṇeṅhulun,
svastyastu prabhu dharmamūrtiṅ usirən tāṅrakṣa dharmasthiti,
āpan byakta hilaṅ gələhgələh ikaṅ rāt yan kitekāṇḍiri,
paṅliṅgan ri vijilta ṅūni magave tuṣṭāpramāṇeṅ jagat.
.
saṅsiptanya tuhanku rakva kita ratvānugrahaṅkvī kita,
sakveh saṅ paranātha yeka pinaṅən sāmanta yodha prabhu,
sambyāsomahaneki māstvakna donteṅ bhūmirājādhipa,
ṅkā rakryan mihate raranya pilihən ndan siṅ sayogyalapən.
.
təkvan rakva kiteki maṅgala viśeṣāmumpuni stry ahajə̄ṅ,
ratna mvaṅ maṇirāja pakṣi curiga ndan siṅ ləvih riṅ jagat,
maṅgəh dṛvyani saṅ narendra karuhun taṅ jivaniṅ rāt kabeh,
yapvan laṅghanavāda ḍaṇḍa niyata ṅvvaṅ yan prasaṅghe kita.
.
lāvan tan hana yuktyaniṅ kadi tuhankvaṅhiṅ mavinyosirən,
muktyaṅ saṅgama kāmatantra makadon putrātidharmottama,
riṅ bhogādhika padma ḍaṇḍa gəlarən taṅ buddhavījākṣara,
saṅ hyaṅ buddha vibāna supta ya gəṅən riṅ byūha kāmāndhaka.
.
yapvan maṅkana nitya denta* magave subhīkṣaṅ** jagat,
mvaṅ sakveh balayodha yeka varahən riṅ nītiśāstrān laku,
aṣṭam saṅ*** caturāśrameka tarinən riṅ pañcaśīlākrama,
vidyā mvaṅ brata len tapanya huniṅan de śrī narendrādhipa.
.
āpan rakva haneki paṇḍita mahāduṣṭātisādhun katon,
muṅgv iṅ maṇḍala śiṣyasaṅgha vək i sə̄k strīstryārja makveh viku,
len taṅ strā rabiniṅ pravīra masurud saṅskāra bhaktiṅ sənəṅ,
tan luptān pinaranya lisya mavarah dharmātəmah saṅgama.
.
yekāṅde huyaṅ iṅ triloka magave saṅhāra hārohara,
siṅgih yan suta tattvaniṅ parama śiṣyāṅkən guru mvaṅ bapa,
traṅtraṅ vyoma hudan salah masa vətunyan sarvavījān vagu,
tistis taṅ daśadeśa duṣṭa malivər griṅ tan pakālāṅasut.
.
saṅksepanya duvəg tibāna vara ḍaṇḍā paṇḍya yan maṅkana,
sakvehkveh ika rampasən valatuṅən bvāṅən mareṅ sāgara,
svasthaṅ rāt palapanya śiṣyanika tan campur prasiddhāhayu,
dīrghyāyuh sira saṅ narendra tuhu yan bhūpālakāṅrakṣa rāt.
.
sājñā śrī naranātha dibya kahiḍəp lvir tīrtha śuddhoṣadhi,
siṅgih ṅganya purihniṅ ambək agave dharmātmajānindita,
niṣṭanyodaya śāstratattva juga tan maṅgəh təkapniṅhulun,
deniṅ buddhi kahīnapuṇyan akalis ri ṅvvaṅ sinaṅgah prabhu.
.
yan kāṅən rusit iṅ giṇāmava jagat tan vriṅ dayāṅenaka,
sə̄k riṅ vīrya mahāprabhāva sakalāvak hyaṅ jagatkāraṇa,
rājānugraha vigraheki magave bhaktyānikaṅ rāt kabeh,
strīratnādhika bhoga bhojana pənuh yekāmaṅun pātaka.
.
təkvan tan kavənaṅ sumiṅgahana sakvehniṅ mahādurjana,
stryānak mvaṅ kulavandhu yeka haməsən yāṅkən kaləṅkeṅ jagat,
yadyan rākṣasa daitya bhūta muburaṅ rāt deva tovyadbhuta,
maṅgəh śatru təkap saṅ aṅdiri ləhəṅ yan vīra śaktiṅ raṇa.
.
yapvan sor sipi kaśmalanyan inucap byaktāṅhət iṅ rorava,
rug* sakveh nikanaṅ svarājya kahavaṅ dharma pratiṣṭheṅ daṅū,**
śūrātyanta ri kāstavanyan atupis yan śatrunāśādbhuta ,***
hiṅsā pāpa nikeka tan dva rumavuh dūrāṅ**** kayogīśvaran.
.
saṅksepanya vuvus patik haji ri sojar śrī narendrādhipa,
ndātan səṅgahən alpadharma kuṭilāpraṅvaktra niśśāsana,
nantən tan hana len sakeṅ paramaśūnyārəmbaniṅ parvata,
jāti saṅgama vighna mārga karaṇa ndi nyaṅ panəmvaṅ hayu.
.
nāhan liṅ naranāthaputra mavuvus puh tvas narendrādhipa,
mvaṅ sakveh para vīrayodha ruməṅə̄ mvaṅ saṅ mahāśabdika,
tovin ṅganya padoməṅənməṅən i saṅgup śrī narendrātmaja,
deniṅ nvamnira siṅhit iṅ paramayogīndramunah vāhyaka.
.
ṅkā rakryan mapatih jayendra mavuvus marmāṅalap tvas rəsəp,
siṅgih liṅni tuhanku yogya pituhun de saṅ mahāpaṇḍita,
tan gyagyākna de nṛpātmaja manahniṅ sura roteṅ* tapa,
tolih ṅganya taṅis narendra katilar mvaṅ reṇa rakryan kari.
.
milvaṅ rāt makətər paḍānalahasonək mūrchitākveh maṅə̄,
astam taṅ balavīrayodha kapəgan puṅgəl manahnye hati,
tan hopən tikaṅ ambək iṅ vvaṅ i daləm strī kanyakāṅgə̄ṅ viṅit, āpan rakva narendraputra karəsəpnyāmūrva rāge tilam.
.
ndin ṅvaṅ tan lələhan* tumiṅhala ri rūmniṅ muṅsiraṅ parvata,
dhīrānvam prabhu cakravartitanayā dadyaparagyātəṅə̄,
cūrṇaṅ manmatharūpa yeka haməsen** nisroma mundyātmaka,
gə̄ṅniṅ vīrya viśeṣa rakva paḍəmən riṅ jñāna śāntasmṛti.
.
ratnānopama tāmrabandha mara rūm tāṅde panasniṅ hati,
candrārkādbhuta pūrṇa tapva ri səḍəṅniṅ megha kāmbvan riris,
śāstrajñādhika paṇḍiteṅ kujana bhūmyātyanta riṅ nisphala,
maṅkā kṣatriyajanma rājasuta yan muṅsyamriheṅ śūnyata.
.
tuvin rakva haneka dharma karəṅə̄ de saṅ mahābhikṣuka,
vṛddhyānak putu yogya yeka pasuṅeṅ mātāpitānindita ,
vidyāgocara kīrṇa śiṣya pasuṅeṅ ḍaṅ gurvanantākrama,
dharmādeśana śuddhalakṣaṇa tapānun dāna riṅ rāt kabeh.
Canto 5 Name unknown
.
Kayogya nika māsku rakva juga sakṣaṇa sumilihane nareśvara,
amuktyakna lābhaniṅ jaya mamṛddhyakna suta sutantra kottama,
huvus pva kavaśaṅ manah licin ikāpagəh atiśaya vṛddhya nirmala,
samaṅkana narendraputra musireṅ giri sumikəpa sandhiniṅ tapa.
.
kunəṅ phalanikeki tan pagavayambək analahasa duhkhhaniṅ jagat,
narendra sira līna sampun atuhā ndin asayuta ri saṅ nṛpātmaja,
hana pva ri taṅisnikaṅ stryanaka tovi tan ucapən avarṇa bañcana,
purīṣa həyəh iṅ padamvan ika tan kahatakna təkap maharddhika.
Canto 6 Name unknown
.
nā de jayendra mavuvus ri narendraputra, ḍaṅ hyaṅ mahosadhi purohita vijña mojar,
yogyeki rakva ri haturnya mahātibhāgya,
siṅgih purihniṅ atibhakti viśeṣa mantri.
.
lavan muvah təmah ikekin anindya sūkṣma,
tan saṅka riṅ marəna muṣṭi vara* munīndra,
nyaṅ sapta yoga gəlarənta sahendikanta,** byaktaṅ svacitta mapagəh təka riṅ nirātmya.
.
nyaṅ śūnya pājarana liṅta mareṅ vanādri,
ṅke rājya śūnya ta təmahnika merutulya,
riṅ śūnya nagara paḍanyan amukti pāpa,
yan tan vruh iṅ paramaśūnya śinūnyan iṅ vaṅ.
.
saṅsipta teki vuvus iṅ vaṅ i jə̄ṅ narārya,
tan vaṅ mavalkala jugeka pinaṇḍiteṅ rāt,
tan muṇḍirūpa tuvi tan si maliṅgamūrdha,
vāhyātma tovi kəta yan makamūrti saṅ hyaṅ.
.
yapvan viśeṣa ratu maṅgala teki pāpa,
yan paṇḍyarūpa juga maṅgəha taṅ kadibyan,
ḍo hayva maṅkana təkap naranāthaputra,
jñānātiśuddha paramārtha viśeṣa mūlya,
.
saṅ paṇḍitārya* nagarīkiṅ usāna tonən,
strīratna pājaran ireki mahātiramya,
līlāgagā matun i rūmniṅ akuṅ kalaṅvan,
lolyānaḍah** siran amukti sasesiniṅ ken.
.
pūjā samādhi rinəgəpnira dhīracitta,
ṅkāne təṅah miṅiṅ arūm alurus* sugandha,
mantranya ta pva rəṅih iṅ kakənan smarāmrat,
susv arja lepana yayan tuməmuṅ kasiddhyan.
.
nā liṅ dvijendra sahaśāstra sahopadeśa,
saṅ śrī narendrasuta sārjava yatna mojar,
vruh ṅvaṅ mateka yan asiṅ ṅgvananiṅ mayoga,
yan paṇḍiteṅ* manah acintya viśeṣa riṅ rāt.
.
ṅhiṅ durlabheki saṅ anəmva sireṅ svarājya,
saṅ nisprayojana yayan sira kepvan ambək,
deniṅ byamoha ri kaśaktin iṅ indriyārtha,
rāgādi yeka magave sasar iṅ kamokṣaṇ.
.
kakhyāti riṅ giri ya toṅgvananiṅ mayoga,
mon kṣetra* sindhu vana durga bhayan** karəsrəs,
riṅ śūnyamārga tuvi yogyaṅ anuṅ ya dūra,
saṅkeṅ kaḍatvan usirən paramottameka.
.
nahan vuvusnira tatan kavənaṅ vinighnan,
śrī hastinendra kalavan naranāthapatnī,*
kədvā marabyakna liṅnira rakva maṅke,
pūjān sireṅ nagara de para vīrasaṅgha .
.
ndan riṅ samantara surupnira saṅ hyaṅ arka,
sampun lugas ri papupul naranātha riṅ jro,
saṅ śrī narendrasuta śīghra təkeṅ svaveśma,
mvaṅ vīra sena humiriṅ paḍa dibyarūpa.
Canto 7 Name unknown
.
tistis māsa pilih tabəh pat i kəjəpniṅ akəmit i siraṅ narendratanaya,
mampəh śabdanikaṅ garantuṅ alaṅə̄ ləṅəṅ asəpi manahnikaṅ sanagara,
ṅhiṅ rūmniṅ jaya ghaṇṭighaṇṭa karəṅə̄ mavurahan i* pikandəl iṅ pura humuṅ,
deniṅ kvehnira saṅ mahottama humastvajayajaya ri hayva saṅ narapati.
.
ndan saṅ śrī Sutasoma teki sira tan mrəm umaṅəni tuvuhnireki sivinən,
kevran deni manahnirā kahrət i bhuktya ni paṅavasaniṅ punarbhava gati, āpan tan hana len sakeṅ tapa jugā hulahakna təkap mahajana sadā,
pə̄ṅniṅ yoganirāśrayekana səḍəṅ havananiṅ umusir nirātmaka hələm.
.
nāhan hetunireki śīghran umijil məgat i lulut ireṅ yayah bibi sinər,
sampun prāpta sireṅ paṅastryanan* ikaṅ bala hinalivatan paḍāmrəm aturu,
sakvehniṅ gupurāṅdadak məṅa tatan vinəṅakən i təkap narendratanaya,
deniṅ jñāna viśeṣa tan hana vənaṅ humavərana** ri muṣṭiniṅ tvas inamər.
.
byātītan ri vijilnirāṅidul adoh kadi lakuniṅ anūkṣmakən hurip anis,
prāpteṅ deśa ri piṅgir iṅ pura mavāṅ śaśadhara ri samīpaniṅ pasavahan,
varṇan śrī naranātha mepu kapəgan sira ri hilaṅ i saṅ narendratanaya,
tan tṛṣṇe phalaniṅ prabhūttama nimittaniṅ aṅənəs i pamrəm iṅ balagaṇa.
.
sampun rakva pinet sireṅ nagara siṅ saparan ira ri* ṅūni nora katəmu,
yekā hetunikaṅ sarājya manaṅis kadi kapəjahan atri** riṅ*** pura humuṅ,
mūrchā śrī nṛpatīśvarī kapati tan vənaṅ anahən i tībraniṅ lara kinə̄l,
tandvodāni sirāṅliṅ asrət i vuvusnirān aṅurayanīrṇakən hati təñuh.
Canto 8 Name unknown
.
ahānaku tuhanku hāh sipi lalista bapa tan avəlas maṅaryakən,
haṅisyani matāku tan bəsur amakpak apitutur i sandhiniṅ naya,
ndi kūṅgvan i culuhculuhta tulusāsiha hiḍəpa ri saṅ nareśvara,
gumantya sivin iṅ jagat kita paṅə̄bananiṅ aśaraṇe svanāgara.
.
ujarku kinəñəpku yeka mamaṅun gə̄ṅ i sukha ni manah nareśvara,
marāṅrəs i manismanista saphalānulus asəmu bhaṭāra manmatha,
lalu pva ri tuhanta sūkṣma ri kəjəpniṅ akəmit umareṅ tapovana,
sumādhya ri katəmvan iṅ paramaśūnya tan aharəp i vīrya saṅ prabhu.
.
syapānuṅ usirənku rakva makajīvita ri vuyuṅa* saṅ nareśvara,
pilih tan agəgə̄h laraṅku yadiyan rva təluṅ anak akārya riṅ puri,
kita pva juga tan hanāṅuvuhi tan sapinalapala ri ṅhulun təmən,
uḍū ləhəṅa tāku matya supadin** kita tan umuliheṅ*** svanāgara.
.
nahan taṅis iraṅ narendradayitā makin amuhara* luhniṅ aṅrəṅə̄,
narendra kamatəṅgəṅən siran aṅepvan uməkəh apa tan vriṅ enaka,
ri ṅūni sira tan sakeṅ imaniman manahnira ri nareśvarātmaja,
nirāvaraṇa yoga sandhi paramārtha karaṇaniṅ anəmvakən sukha.
.
rikaṅ kṣaṇa bhaṭāra buddha sakalānurun i sira madadyaṅ ātmaja,
tinūt ni paṅiḍam narendramahiṣī ri vijiliran apūrva riṅ jagat,
valiṅnira mateki tuhva palarən saphala sivinən iṅ svanāgara,
balik pva magave viyoga pakabañcana sumək i manah nareśvara.
.
hanāmbək ira tan katəmva ni hanaknira savəṅi kalih vəṅi prihən,
pitovi kəta tan kapaṅgiha dasaṅ vəṅi livata kunaṅ sakerika,
ndatan* taləra riṅ svarājya musiraṅ girivana pinakeṣṭiniṅ hiḍəp,
sadenya pəjahāku liṅnira ri tan katəmunira nareśvarātmaja.
.
səḍəṅ nṛpati śokaduhkhhita ḍatəṅ sahanahananikaṅ balādhika,
sahānakəbi mañjiṅ iṅ pura muvah ratu sira bhakti maṅlavad,
lavan saṅ ativṛddha paṇḍita mahottama makamukha saṅ dvijeśvara,
sahojar ira vedaśāstra karəṅə̄ paṅimurimur ire nareśvara.
.
narendra huniṅan pataṅgəh i bhujaṅga haji marək i saṅ narādhipa,
muvah nṛpavadhū sireki juga tan dahat anahən i tībraniṅ lara,
apan purih ikaṅ dadinya mavimohita sukha tinəmunya tan luput,
ivəh təmən ikaṅ sada sukha ginə̄ṅnya matəmahana duhkhhiteṅ jagat.
.
kaliṅan ika hayva saṅ prabhu vimohita malara ri tan sih iṅ vidhi,
tatan taṅis ikaṅ vənaṅ lumipure nṛpati tuməkanaṅ prayojana,
bhaṭāra hana riṅ svacitta ya pəhən tumuduhakna muṣṭiniṅ hiḍəp,
sireki śaraṇāśrayanta sira kāraṇaniṅ anəmu duhkha len sukha.
.
nahan liṅ ira saṅ dvijendra sukha saṅ nṛpati tutur i rodhaniṅ manah,
hilaṅ pətəṅ ikaṅ tvas āsəmu kadi candra suminaṅ ava sampun iṅ javuh,
ikaṅ bala sumamburat paḍa huvus maṅulati ri siraṅ nṛpātmaja,
narendra hana riṅ pahoman ika tan caritakna lavan mahārddhika.
Canto 9 Name unknown
.
ndan saṅ śrī naranāthaputra caritan sira təka ri hujuṅnikaṅ vukir,
līlātūt hiriṅ iṅ gəgərgəgər aṅuṅkuli pasavahan iṅ ləbakləbak,
gəroṅgəroṅ roṅ prəḍuṅ iṅ juraṅ guinuruh atri bañunika sakeṅ ruhur vukir,
syoksyuk śabdanikaṅ tahən kapavanan kadi pasurak i śabdaniṅ tasik.
.
vanvākveh kuvu sīma* śūnya kapara patani jamur i piṅgir iṅ havan,
sənjaṅsənjaṅ ikan pinañcuran avarṇa kabuyutan i saṇḍiṅ iṅ pəkən,
strīstry akveh madulurdulur rara vulañjar ika paḍa maṅaṅsu riṅ ləbuh,
len tekaṅ marahup hanādyus asivo siṅ ulah ika paḍāvudāvudā.
.
kubvankubvan ikārəṇə̄b pakis avor kajakajaran i tīraniṅ juraṅ,
duryan vulvan aneka maṅgis anəḍəṅ pucaṅ arəja rinambatan sərəh,
aryan haṇḍuru riṅ gəgər gubug i saṇḍiṅ ika liniput iṅ pisaṅ gaḍiṅ,
baṇṭyaṅnyātri kəneṅ vilantih anusup kidaṅ ika malayu lavan vijuṅ.
.
pakṣinyāvurahan haneṅ paṅ arəbut vvahan anəḍəṅ i piṅgir iṅ havan,
cukcak caṅkiluṅan parañjaṅan ikāniruniru vuvus iṅ rəjit səpah,
kīrṇaṅ pakṣi garantuṅ iṅ paṅ alaṅə̄ ləṅəṅ asəmu kinaṅsyaṅ iṅ həpiṅ,
mraknyeñjuh maṅigel maniṅtiṅ aṅasin kadi maṅayap i piṅgir iṅ juraṅ.
.
lor vetanya təgaltəgal hapahapā paṅabətan* ika śūnya nismara,
kṣetrāgə̄ṅ kahiriṅ kidul vadara pə̄ṅ kayunika kasine lavan rukəm,
sə̄k tekaṅ kunapāgəlar hana hañar hana ləvas ahaməṅ səḍəṅ basah,
śvanyātryāvurahan vaneh ya marəbut cəṅəl alayu maṅīraken vəhaṅ.
.
ḍaṅḍaṅnyālivəran paḍātri mihat iṅ śava makətəkan iṅ ləbakləbak,
romanyādəl akət lavan śirah avor ḍukut akiṅ usuṅan haneṅ paḍu,*
len tekaṅ tahulan kapāla** matumaṅ garagasan i samīpaniṅ havan,
dodot vukən anahən kasampir i pagərnya kurakura gaḍaṅgaḍaṅ janur.
.
nyagrodhāsəlur iṅ ləmah kəpuh agə̄ṅ karamayan amilət təkeṅ ruhur,
sak raṅkaṅnyan amarpatāpaḍu vitāna ri təṅah ikanārja kokiran,
byātītan ri surup hyaṅ arka nṛpaputra sira ḍatəṅ arāryan iṅ yaśa,
ṅkān mañjiṅ sira riṅ paṅarcaṇan aṅarcaṇa ri saṅ atirūpa bheravī.
.
pūjān solah ireki śūnya rinəgəpnira ri huvusirān paṅañjali,
dhyāyi śrī varabodhisattva śinarīrakənira saha yoga dhāraka,
rəp prāptaṅ kiraṇe ruhur saka ri keśaniran asəmu mṛtyubhāsvara,
sampunyedərana pintige hulunireki hilaṅ i vadanā nṛpātmaja.
Canto 10 Name unknown
.
kāla śrī hastinendrātmaja səḍəṅ umənəb tiṅkah iṅ bāyu lumrā,
enak tāmbəknire tan hana rasa ni parokniṅ tiga jñāna śūnya,
umvas taṅ sveda saṅke rahinira tumibeṅ bhūmi lindvātighora,
ait śrī vidyutkarālī sira mijil i harəp saṅ səḍəṅ sūkṣmarūpa.
.
ghoraṅ varṇāhirəṅ dvādaśamukha dumilah sə̄ṅnikaṅ netra rakta,
daṅṣṭra rvāgātitīkṣṇāṅriṅiriṅi* masavit kāga kṛṣṇābhimāna,
keśāvyaṅ bāṅ kapālādbhuta səkar ira riṅ karṇa tulya dvicandra,
malvālaṇḍuṅ təḍuṅ iṅ vətəṅ akavaca moṅ carmma siṅhāṅgarūpa.
.
sarvāstrānekavarṇākrama ri taṅanirekaṅ daśāstra prakāra,
cāpa mvaṅ nāgapāśā kṛtala muśala len bajra cakrānivārya,
pūrvaṅ haste təṅən śobhita mamava kapālāputih śaṅkhatulya,
sumsum rah len vudukniṅ vvaṅ isinika kivāmuṣṭi khaḍgātitīkṣṇa.
.
tindak lvir parvatolah təka masiḍəkuṅ iṅ bhūmi bhaktyāpraṇamya,
ṅkāneṅ jə̄ṅ śrī narendrātmaja majar i təmahniṅ mahāyoga siddhi,
bhoh bhoh bhoh he kitaṅ sādhaka parama təmən tekuṅ ambəkta dibya,
siṅgih yan buddhamūrtyārəs i kaparagan iṅ bhāvacakrāprameya.*
Canto 11 Name unknown
.
he vruh matāku kita yan jinamūrti sākṣāt,
anvam suśīla jitacakṣu hanindyamantra,
ṣaḍvargaśatru matakut kəta* denta śīrṇa ,
len taṅ trivighna malayū paḍa sapta bhasma .
.
sakvehnya tan hana vənaṅ mihateṅ guṇanta,
brahmāvihāra catureki ya paṅlaganta,
metryāpagəh karuṇa tan surud iṅ svacitta,
śūreṅ manah mudita śīghra təkaṅ upeksa.
.
riṅ sūkṣma yoga kəlit iṅ paramārtha buddha,
vruh tan sakeṅ vasita te kita tan viśeṣa,
bhedanya tuṅgal ika tan hana mātra* denta,
gəmpuṅ kabeh ndi kari yan luputaṅ** kamokṣaṇ.
.
ndah kantənanya* sipi tuṣṭa nikiṅ bhaṭāra,
sobhāgya harṣa ri təkapta mamūrti saṅ hyaṅ,
svedāmbujāstu paṅaranta muvah ya maṅke,
sambandha ** denta liṅaniṅ paraloka təmbe.
Canto 12 Name unknown
.
nihan hana mateki dibya paṅanugrahaṅkve kita,
mahāhṛdayadhāraṇīki paṅaranya mantrādhika,
putusniṅ atiśakti vighna mala sarvaśatrum hilaṅ,
niroga nirupadravaṅ jana phalanya siddhyottama.*
.
tuvin ri səḍəṅanta dhīra mahaseṅ śmaśānālaya ,
nirāgraha maliṅgiheṅ kunapa lot madevāśraya,
samaṅkana kitān pamūrchitaknaṅ mahānugraha,
avās ri təkaniṅ prayojana sasādhya saṅ sādhaka.
.
apan vruh aku yan kitāharəp atiṅgalaṅ nāgara,
sumādhya ri katəmvaniṅ paramabodhisattvām laku,
sumeru girirāja rakvaṅ usirənta dibyottama,
nda yeka patapan bhaṭāra guru siddha yogīśvara.
.
nahan liṅira saṅ hyaṅ adbhuta maveh varānugraha,
visarjana sire kamantyan i huvusnirāṅakṣama,
narendrasuta somya mampeh ikanaṅ manah nirmala,
rikāmalih i yoga supta vəkasan ravuh taṅ dinā.
.
byatīta ri vijilnireki ri huvusnirāṅañjali,
təkeṅ yava matuṇḍa mārga ri samīpaniṅ parvata,
juraṅjuraṅ alas gunuṅ kalivatan tubanyābaruṅ,
kayunya vək i sə̄k pətuṅnya dumudul maniñjo paruṅ.
Canto 13 Name unknown
.
dharmāgə̄ṅ kālasan ika katəmu,
prāsādākveh pukah ikana rubuh,
vimba hyaṅ durmukhapati kaguliṅ,
ṅkāne sorniṅ gupura kasiharəp.
.
lor hyaṅ viṣṇvarca masemu mabhutəṅ,
krūraṅ aṅgā kṣaṇa taru tumuvuh,
dvārādhyakṣanya* paḍa kasulayah,
lvir daityāṅlah təkapira riṅ ayun.
.
tunvantunvan galagah ika kidul,
kagyat tekaṅ mṛga katunu məsat,
centən mvaṅ siṅha* ika makamukha,
muṅsī groṅ priṅganiṅ acala ləṅut.
.
taṅheh yan varṇan isinikaṅ alas,
truhtruh saṅ hyaṅ saha gərəh anitir,
śīghrādrəs taṅ javuh asəmu pinə̄h,
prodbhūtaṅ māruta parəṅ aṅasut.
.
yekāṅhə̄b śrī nṛpasuta sakarəṅ,
ṅkāne govok i kayunika magə̄ṅ,
bar pət tekaṅ riris ahəli padaṅ,
śīghrādan śrī nṛpasuta lumaris.
.
makveh taṅ parvata vana kahavan,
len tekaṅ pājaran inusinira,
sampun saptaṅ dina sira lumaku,
koṅaṅ tekaṅ giripati parana.
Canto 14 Name unknown
.
honyādbhuta hiriṅ ika ramya taṅ patapan ārja masəmu siluman,
ṅkāne harəp i ḍukuh ikān pahoman atiśobhita kagirigiri,
tumpaṅ pitu vuvuṅ ika meru bhāsvara pucaknya maṇimaya lumə̄ṅ,
dīptāsəmu havanani saṅ makahyaṅan umuṅsira paramapada.
.
sə̄k sarvakusuma hana handvaṅ arja masamīpa vulakan alaṅə̄,
jaṅgāṅalaya ri tətəniṅ mahāntən ika kāṅinan aṅavayavay,
kadyāvarah i ləṅəṅ ikaṅ tapovana paṅubvanan ika ri hisor,
kīrṇaṅ mamaṅuyu ri ləbakləbaknya maṅalulv asunika karəṅə̄.
Canto 15 Name unknown
.
śīghrāṇ ḍatəṅ ta sira riṅ patapan suramya,
sakveh maharṣi sama harṣaja tuṣṭacitta,
hyunhyun tumiṅhal i rarasnira dibyarūpa,
prāptāṅənəs kadi mure kəḍap iṅ tumiṅhal.
.
ṅkāne vitiṅ bhujagapuṣpa siran paṅanti,
līlāṅuṅaṅ juraṅ i sor ləṅit aprameya,
ndan saṅ ṛṣipravara keśava labdhayoga,
yatnān paśānti vihikan ri siraṅ narārya.
.
ḍū bhāgya saṅ prabhusutādhika bhāratāṅśa,
sākṣāt tan iṅ rāt i hiḍəpkv i ḍatəṅta maṅko,
pintən purihnya phalaniṅ varayoga siddhi,
maṅke təkanta sakala hyaṅ anantabuddha.
.
hetunya maṅkana maharddhika harṣani ṅvaṅ,
yan ton narārya niyataṅ giribhūmi śuddha,
ṅhiṅ saṅgha ta ṅhulun i denta təkā svadeha,
duhkhottama pravalaniṅ mara nissahāya.
.
rakryan tuhanku mapa hetuniṅ osahāmbək,
tan dharmaniṅ kadi kitān jənəkeṅ* vanādri,
prihtān nayolah anuṅ enaka riṅ svarājya,
byaktā prasutva tinəmunta jayeṅ triloka.
.
təkvan prabhavani tuvuhta mahāmṛteṅ rat,
śāstrajña śakti guṇamānta suśīlabuddhi,
tan len gumantya ri narendra jagatpramāṇa,
sampun suvarddhana vuvus prabhu Hastinendra.
.
saṅsipta teki varahən ṅvaṅ i duhkha rakryan,
paṅgil vənaṅ malapane sukət iṅ svacitta,
yadyan haneki kavivalta ri jə̄ṅ narendra,
nyā maṅhulun majar ataṅgva marən virodha.
.
nā liṅ maharṣi sumahur naranāthaputra,
tan saṅka riṅ hana vimohitaniṅ śarīra,
tan duhkhabhāra tuvi tan tuna sih narendra,
icchā svabhāva masurāśraya doniṅ ambək.
.
ndanda* muvah karaṇaniṅ svikarāvilāsa,
hyunhyun ruməṅvakən i ramyanikaṅ vanādri,
tan lupta teki ri ḍatəṅ suta saṅ maharṣi,
svargopamāmuvuhi saṅ muni devatulya.
.
doniṅ* pramoda hananiṅ bala milva maṅko,
rəskvī gatinya tuhanārusuheṅ tapasvī,
dadyāprabhāṅsa ta lavan giṇa buddhi śānta,
tan yuktiniṅ marək i jə̄ṅnira paṇḍitārya.**
Canto 16 Name unknown
.
kaliṅanyan toh* hayva manalahasāmbək munivara,
ri doniṅ prāptānis layat atilar iṅ** bhṛtya sahana,
amintaṅ dibyānugrahanira kabehteky aṅantəra,
mare ry agraniṅ parvata mahas alīlāməṅaməṅan.
.
nahan liṅ śrī bhūpālakatanaya sukhāmbək yativara,
rikā sakveh saṅ paṇḍita masəgəh iṅ saṅ* nṛpasuta,
pənuh taṅ bhojānindya haraka taləs vvainya sumaji,
sale puntī duryan panasa paṅinum vvai saha səḍah.
.
ndatan varṇan tiṅkahnira vəṅi təkāṅ aṇḍa* sumaput,
samaṅka śrī rājeśvarasuta məgil keśava sira,
təhər mojar rakvāpti vihikana riṅ meruvivara,
rikāṅ ənah śrī gaurīpati sira mamaṅguh kasutapan.
.
kunaṅ saṅ paṇḍyānūt sakaharəpirānindita təmən,
taṅeh yan varṇan riṅ kṣaṇa maguliṅ iṅ bvat halusira,
bhaviṣyāmrəm kālih sira kalalu maseñjiṅ avuṅu,
mirir taṅ bāyvātis muni manuk ikeṅ vvahan* arəbut.
.
dināvāṅ* rāt teja hyaṅ aruṇa sumunviṅ girivana,
kidaṅnyāmaṅsul riṅ gəgər avurahan və̄knya malayū,
byatītādan saṅ śrī nṛpasuta muvah saṅ yativara,
samāgyātūt lambuṅniṅ acala tumūt tan sah aṅiriṅ.
Canto 17 Name unknown
.
tadanantareki ri larisnira ləṅəṅ aməgatməgat gunuṅ,
hana pājaran katəmu śūnya masəpi ri samīpaniṅ paruṅ,
mavalantagāraṅ* aputih śikharanika kayunya kāṅinan,
kuməlabkəlab kadi kəlabni tapih iṅ amarāṅganāṅlayaṅ.
.
kusumāṅjrah iṅ natar aṅuṅkuli juraṅ alaṅə̄ kadīṅ tulis,
bhramarāṅrəṅ iṅ gaḍuṅ avarṇa manələhi siraṅ nṛpātmaja,
karuhun munīndra saṅ akahyaṅatiki sahaharṣagorava ,
bhagavān sumitra panəlahnira guruvana pakṣa sogata.
.
vacanārya paṇḍita sabhāgya sira mihat i saṅ nṛpātmaja,
syapa teki liṅnira ri saṅ para ṛṣi sama masraṅādulur,*
sipi harṣa ni ṅhulun i denira parama surūpa digjaya,
paramārtha sūkṣma maśarīra mətu ri səḍəṅ iṅ nirātmaka.
.
ṛṣi keśavāvasita sārjava mavarah i saṅ mahāmuni,
sutasoma sajñanira bhūpatisuta suta hastineśvara,
kavivān i dharmaśaraṇāguṇa paramahitādiśāstravān,
sakaleśvarāmbəkira tan hana siriṅan ireṅ jagaddhita.
.
ya ta hetu saṅ prabhu mamarvata gəṅ i sih ireṅ nṛpātmaja,
taya len gumantya ri sirān tribhuvanapati katvaṅ iṅ jagat,
apitovi śākyamuni maṅdadi ri sira viśeṣa devata,
subhageki ṅūni ri vijilnira para sura bhaktyamūrchita.
Canto 18 Name unknown
.
kunaṅ karana saṅ narendrasuta yan layat aṅənəs i himbaṅiṅ vukir,
marāməṅaməṅ iṅ tapovana sinādhya vihikana* ri saṅ mahāmuni,
muvah pinakamuṣṭiniṅ tvas aharəp vruh ri śikharaniṅ mahāgiri,
prayojana nimittaniṅ svatanu tan kahavarana madevatāśraya.
.
nahan liṅira keśavājar i gatī nṛpasuta mahas aṅjajah laṅə̄,
siraṅ viku sumitra garjita mavākta* madhura ri siraṅ nṛpātmaja,
tuhanku bapa devaśṛddha ri hiḍəpkvi təkani tanayaṅkv ikiṅ vukir,
ri denta kurunāthavaṅśa putu liṅku kita saka ri saṅ nareśvarī.
Canto 19 Name unknown
.
sambandha saṅ śrī ravibhoja riṅ daṅu,
rvānaknira saṅ subalāgraja prabhu,
mvaṅ saṅ jayatsena pamuṅsu ya ṅhulun,
saṅkan raray* paṇḍitavṛttilakṣaṇa.
.
yekan* tinūtniṅ vanavāsabhikṣuka,
rākaṅku bhūpāla ri līnaniṅ bapa,
mānak rva sikyānakəbi lavan jalu,
saṅ candrasiṅhātuha puruṣottama.
.
prajñādharī stri pamuṅśu dugsiṅi,
kālap təkap hastinarājabhūpati,
yekā pakebuṅ nṛpaputra tan vaneh,
saṅ candrasiṅhāṅadəg iṅ svanāgara.
.
sampun pəjah maṅkana ratva riṅ puri,
rogi pva* deniṅ viṣa durjanāṅlare,
ndān ātmaja śrī naranātha bhūpati,
khyātīṅ sarāt saṅ daśabāhu śaktimān.
.
vvantən vəkas saṅ daśabāhu kanyakā,
dyah candravatyārəja nāma putrikā,
yogyān savāve kita bhaktya riṅ jinəm,
pan vvaṅ sanak saṅ nṛpaputra tan madoh.
.
nāhan vuvus saṅ yati riṅ nṛpātmaja,
tuṣṭottamāmbək sutasoma garjita,
yekān sirānəmbah i jə̄ṅ munīśvara,
somyātutur bhaktinirān makavvitan.
.
malvī sirāminta ri sihni saṅ kaki,
aptyā ruməṅva prabhu dhātrajādhika,
doniṅ mahāvīra jagatparāśraya,
śaktyādbhutāgə̄ṅ daśabāhu riṅ laga.
.
oṁ saṅ narendrātmaja mājara ṅhulun,
tiṅkahnikaṅ dhātrasutendra digjaya,
śrī candrasiṅhā tiki ṅūni pūrvaka,
nāpatya duhkhan sira sah sakeṅ pura.
.
saṅ revatī strīnira satya subrata,
rovaṅniraṅ luṅha musir vanāntara,
putrārja pinrihnira dhīra riṅ raṇa,
sūkṣmā tadin rājya ri tan vruh iṅ bala.
.
prāpteṅ vukir pañcapatīrthan uttama,
dhyāyī sire madhyanika ndātan bəsur,
akveh mahābañcana tan sinaṅśaya,
vvil bhūta jə̄ṅ mastaka rodra kātara.
.
kīrṇaṅ kavaṇḍāṅidəri nareśvara,
sthīrān pagəh buddhinirān mamet hayu,
aig* rəp turun hyaṅ vidhi ghora gə̄ṅ galak,
sarvāstra yekan daśabāhurūpaka.
.
śīghrān təkānambut i saṅ nareśvara,
lvir kadyaṅulvā naranātha tar vihaṅ,
śrī revatī glāna kavəs mihat sira,
yekānaṅis makrak aminta jīvana.
Canto 20 Name unknown
.
vəkasan atiki saṅ hyaṅ somyāvəlas ri narapati,
rika tumuluya śabdāstvāsūnvā kamu subala,
tuvin atiśaya riṅ rāt śaktīṅ praṅ jaya suyaśa,
liṅ ira təhər amūkṣān tuṣṭāmbək bhuvanapati.
.
karaṇaniran umantuk riṅ rājyāmagəh i pura,
rahina vəṅi maṅekadhyāyī hyaṅ smara pinupul,
dumadak amahi rəsrəs rəsrəs śrī nṛpamahiṣī,
tan arən avədi kāṅən rūpa hyaṅ vidhi kasusu.
.
ri paṅidamira maṅkin tan māryāsəmu gigirən,
lalu divaśa mijil taṅ rārayādbhuta tan ahajə̄ṅ,
kagirigiri daśabāhvānak śrī nṛpamahiṣī,
pravala kadi vijil* hyaṅ durvaktran saka riṅ ibu.
.
salihatira sudevī riṅ putrāgila* malayu,
sahanahananikaṅ strī kapvārəs mihat i sira,
nṛpati sira mənəṅ tan pojar majəṅər i hati,
manəsəl i gatiniṅ tan tiṅkahniṅ mapatutana.**
.
irika nṛpati motus riṅ vīrāṅañutaṅ anak,
labuhən i tələṅ iṅ lod vetniṅ tan sukha mihata,*
vahu ta sira sinambut ləs mūkṣāmarəṅi kəḍap,
ri valuyira hilaṅ taṅ hastākveh smara sadṛśa.**
.
sahapatər adulur mvaṅ liṇḍū gə̄ṅ prabhavanira,
kusuma ravuh ikā saṅkeṅ byomāṅibəki pura,
suravacana humuṅ brahmājānindita karəṅə̄,
tinut iṅaranirān saṅ brahmājān pinagəhakən.
.
atha ri hilaṅ ikaṅ rūpādbhute nṛpatisuta,
paḍa ta sukhanikaṅ vvaṅ sakvehniṅ marək i sira,
pramukha narapati mvaṅ śrī devyādisukhagiraṅ,
mihat iṅ anak apūrva lvir svapnopama kahiḍəp.
.
ri tuhanira magə̄ṅ tan luptekan jaya riṅ ayun,
magadhapatī kalavān śryavaṅgādhipa matakut,
dadi ta mulih ikā saṅ kāśīndre surabhavana,
kumalilir ika maṅkin vṛddhyaṅ śaktyaparimita.
.
tuvin atiśaya bhakti jə̄ṅ śrī hastinanagara,
dəlitikiṅ anak iṅ de rāma śrī nṛpatisuta,
satata pinakamukhyāntyān iṅ pārthiva manuku,
məjahi sahananiṅ daityāmukvūk manəki vana.
.
nahan ikana vuvus saṅ paṇḍyārūm ri nṛpasuta,
tumalatah i kaśaktin kāśīndrātiśaya dahat,
muvah ika nṛpaputrāminte jə̄ṅ paramamuni,
majarakna ri* saṅkanyaṅ śatrv aṅrusuhi jagat.
.
apan atiśaya śaktīṅ praṅ sakveh para nṛpati,
ndya kari maḍana vūk saṅ kāśīndra hari sakala,
makin aṅibəki tekaṅ yakṣa lvīr alun aṅasut,
jumahatakən i sakvehniṅ rājyopama banava.
Canto 21 Name unknown
.
nahan vuvus nṛpaputra riṅ kaki,
om liṅnira mpuṅku ri saṅ nṛpātmaja,
sakveh maharṣīki susākṣi kottama,
yatnān ruməṅve savuvus ra saṅhulun.
.
ṅūnin huvus saṅ prabhu pāṇḍaveśvara,
mantuk mareṅ svarga maluy nirātmaka,
sakvehniraṅ bhūpati devamūrtika,
miśreṅ tayārəs lakuniṅ kalin təka.
.
ndātan dva yekā* hana rākṣasādhipa,
dom vulvacarmā vəsi mūrtiniṅ kali,
riṅ gə̄ṅ ruhur** tulya sumeru bhāsvara,
krūrādbhutānāma si śūciloma ya.
.
mohāmunah siṅ sahaneṅ jagattraya,
devādi janmoraga sattva kāsihan,
naṣṭāpunah denya təkapnya gə̄ṅ galak,
sākṣāt bhaṭāreśvara kālarūpaka.
.
nā hetu saṅ śrī jinarājadevata,
kapvātəmah rājasutāvəlas iṅ jagat,
khyātīṅ sarāt śryagrakumāra sajñika,
śīghrāṅlagekaṅ danujātibhīṣaṇa.
.
sor taṅ mahārākṣasa deniraṅ raṇa,
ginəlutnirekā sira tan sah iṅ ḍaḍa,
gambhīra makral sira tan vənaṅ sinah,
lvir parvatendra bvatirān paniṇḍihi.
.
glānaṅ mahārākṣasa tan vənaṅ miṅər,
de śrī narendrātmaja śakti digjaya,
hetunya tībrālək aminta jīvana,
bhyaktyātiśāntārəs i jə̄ṅ mahājina.
.
lāvan muvah śabdanikaṅ mahāsura,
bhoh ndyāku hetunta nimittaniṅ jaya, āpan rare tan masaniṅ mahottama,
śaktyādhika ndin hana deva sātmya ya.
.
nā liṅnya mānārjanamūrti digjaya,
krūrādbhuteṅ rāt karaṇaṅku śaktimān,
nyaṅ bhūr bhuvah svah kavənaṅ ya cūrṇitan,
ndyānuṅ muvah yāmagutaṅkvi riṅ raṇa.
.
ṅkā tekanaṅ yakṣa maminta sihnira,
mahyun vruhe saṅ pinakeṣṭya pālaga,
tan dadya liṅ saṅ jinamūrti durlabha,
yan tona deniṅ hati mūrkha hiṅsaka.
.
hetunya mary adhika hiṅsakojjvala,
maṅgəh ri somyānikanaṅ karākṣasan,
hyunhyun manah śrī jinamūrti taṅgapa,
śīghrān sirojar vara dharmadeśanā .
Canto 22 Name unknown
.
samaṅkana təvəknikān matapa riṅ giri suməkuṅ i muṣṭiniṅ hiḍəp,
nirāgraha ri śaktiniṅ trimala ṣaḍripu paḍəm ika denya riṅ manah,
gənəp dvidaśa pañcavarṣa ri lavasnikan umulahakən kaśāntikān,
pəjah ta ya muvah narendrasuta mantuk iṅ amara jinendra sātmaka.
.
ikaṅ asura* śūciloma matəmah sudaśasuta suḍaṇḍa nāma ya,
prabhūttama ri ratnakāṇḍa phalaniṅ tapa tinəmunika ndātan vuruṅ,
pənuh sahananiṅ pravīra bala pārthiva gaṇa paḍa śakti sādara,
suvarṇa rajatādiratna riṅ kaḍatvan ika** kadi janārdanālaya.
.
anindyaguṇa śakti riṅ brata suśīla satuvuh ika* rāja bhūpati,
sudhīra ri kalakvan iṅ japa samādhi taman alupa riṅ jinasmṛti,
ya kāraṇa bhaṭāra rudra manurun manurun iri siraṅ nareśvara,
prahāsana ri kīrti saṅ paramabuddha ri gatinika śāntikātmaka.
.
sirāṅarani saṅ jayāntaka ri saṅ prabhu sinivi ri ratnakāṇḍaka,
vimāna pakavāhananya* ya pasuṅnira kadi sihireṅ dhaneśvara,
bhaṭāra tuvi tan hanāməjahaneriyan apituvi yan** nareśvara,
muvah liṅira rudramūrti sakaleṅ raṇa pamuput ikaṅ anugraha.
.
təlas pva phalaniṅ tapenulahakən mahəli manah i saṅ mahāsura,
hilaṅ sihira riṅ jagat mari vəlasnya riṅ anəmu viyoga kāsihan,
təhər madəg ikaṅ kasiṅhan atighora paṅasih i bhaṭāra śaṅkara,
ya hetunikanaṅ jagat girigirin sahananika təkeṅ kadevatan.
.
kunaṅ kəta ri ṅūni mūlanika yan prabhu nara makarūpa rākṣasa,
haneka jurubhojakārya mabaṅun jaṅan aṅinakane nareśvara,
amogha ta hilaṅ lavəhlavəhikān hinahal iṅ asu sūkarottama,
mijil ta ya mamet pahəlyanāmukaṅ kunapa jana təlas miniśrakən .
.
haturnya ri narendra tan dva təka maṅrahati pamatəkiṅ* karākṣasan,
usāna riṅ usāna tapvan amaṅan jaṅan atiśaya bhukti ṣaḍrasa,
nimittanika yan matakvan i lavəhlavəh ika riṅ akārya tan bəsur,
nyameki pəjahanya yan matura madva karaṇanika jāti tan salah.
.
ya hetunika yan təhər mutus akon akəlakəlana māṅsa maṅkana,
muvah sinagaleki śakta tinutiṅ prakaśita puruṣāda sājñika,
nimittanika yan kinon milaga de sahanahananikaṅ vvaṅ iṅ puri,
təlas karuhunāmbək iṅ bala samūha para ratu makon gumiṇḍala.
.
ya kāraṇanikān mareṅ vana ri lambuṅ iṅ acala sumeru parvata,
makin ta ya mabhairavān maṅan ikaṅ nara makaratuniṅ mahāsura,
arəs sahananiṅ vatək ratu kabeh sakaparək i pamiṅgir iṅ vana,
teñuh tvas ika yan rinampas inaməs təkap i balanikaṅ jayāntaka.
Canto 23 Name unknown
.
para ratu saṅ haneṅ pura ri ratnakāṇḍa ṅūniveh tikaṅ balagaṇa,
girigirin epu tan vriṅ ulahārəs iṅ sudaśaputra śakti riṅ ayun,
tuhutuhu rudramūrti maśarīra riṅ raṇa pasuṅ bhaṭāra karaṇa,
karaṇanika praṇāmya ya makon umantuka ri saṅ mahāsurapati.
.
kraman umulih ya śīghra təka riṅ svarājya sahavīrarākṣasabala,
makin atighora yan siniviniṅ mahāsura para prabhūttama marək,
kuməl akətər kavəs rasanikaṅ triloka təkap iṅ balāpratihata,
titir anəḍək kadevatan amūk surāpsarabalānavan suravadhū.*
.
ya taṅ umarānaput para sabhūmi bhārata musuh yayah nṛpasuta,
ndi karika yan vənaṅ təlasa de vatək ratu makādi dhātratanaya,
pituvi bhaṭāra viṣṇu parananta tan vənaṅ ikaṅ durātmakaripu,
ri hananikaṅ narendra naramāṅsa pāvak i titahnikaṅ kaliyuga.
.
ṅhiṅ atiki saṅ nare rasuta rakva saṅ pinalar iṅ samantabhuvana,
maḍəmana duhkhaniṅ jagat aṅuṅsya dharma yaśa kīrti riṅ pabharatan,
apan iṅ usānajanma kitaṅ agrasesuka ṅaranta vīra suyaśa,
svabhava kitān pamatyan i kamūrkhaniṅ kalana śūciloma vəkasan.
.
ika si jayāntaka pva təmah iṅ mahāsura si śūciloma tumuvuh,
kita sutasoma rakva ya təmah bhaṭāra sugateki tan dva maṅiku,
kaliṅan ikā tayeka juga lena saṅka ri kitāmrihaṅ ripu kula,
təlas ulih iṅ samādhi japamantra saṅ parama paṇḍitārya sulabha.
Canto 24 Name unknown
.
nā liṅ munivara sumahur narendrasuta vādhaka riṅ ujar arūm,
ḍū maṅkana kaki ya nimittani ṅhulun umuṅsir iṅ alas aləyəp,
rəsniṅ kinirakira kinon gumantya sivin iṅ bhuvana sukhatara,
bhūpālaka giṇa ya təkap narendra muharātaṅis analahasa.
.
vetniṅ kajugulan umatək kahīnaniṅ amūrti tan karaṇanikā,
dūrān vənaṅa śaraṇaniṅ jagat ṅuni-ṅunin vihikana* malaga,
āpan saṅ inabhimata ratvanindya varaṇāṣṭaguṇanira hana,
siṅhākṛti tuhutuhu siṅhabhūpati jagatpati paṅaran ira.**
.
ndātan hananika viparīta yan vənaṅa bhūpati jaya vijaya,
ṅhiṅ rakva vanagamana muṇḍyaṅ enaka ri saṅ putu paramamuni,
denyan mamuṅarana gəgər manambuṅana liṅgihira saṅ atapa,
mvaṅ deniṅ apəniṅan iṅ adri rakva makire patapana karəsəp.
.
nahan vacananira ri saṅ munīndra jəṅər epu maṅətəki hati,
oṁ saṅ nṛpasuta bapa hayva maṅkana jagat kasihana rumuhun, āpan niyata hilaṅ ikaṅ triloka təkap iṅ sudaśasutaripu,
yan tan kita məjahana ratvaniṅ bhuvanaṅ uṅsirən iṅ aśaraṇa.
.
sampun pva kakavaśa təkapta bhūpati jagat parahita suyaśa,
yekān musira kita riṅ adri śūnya larisāmanaruka patapan,
bhāgyān mapagəha makapājaran ləyəpikaṅ svanagara lalunən, āpan sama karaṇaniṅ adbhutānəmu viśeṣa gatini kavuvus.
.
śrī dharmasuta sira ri ṅūni pāṇḍutanayāgraja saphala tirun,
sākṣāt tuhatuha nṛpaputra bhāratakulāṅgəh ira ta suyaśa,
saṅkan raray atiki sirān jagatpati munīndra matəṅət iṅ ulah,
siddhārtha manəmu paramārthikeṅ nagara pajaran ira karəṅə̄.
.
ndātan kənanika kita ratva māsku kaharəpkv iki tulusakna,
riṅ sāmaja maḍaḍa haləpnya rakva ranu padma mamahi kalaṅə̄n,
rakryan buṅah i kəñar iṅ indu śīla paramāṅajəṅ iṅ anakbi,
aśvābharaṇanika ya śīghra riṅ gṛha sadotsava maṅulapakən.
.
vetnyā karaṇa maṅajəṅ iṅ nadī mithuna haṅsan amuvuhi laṅə̄,
paṇḍyādhika makahaləp iṅ sabhā kula suputra maṅinaki riya,
lokatraya ravi pakabhūṣaṇanya suməṅ iṅ laṅit aṅaḍahaḍa,
rājyottama maṅaləpi bhūmimaṇḍala təkeṅ balagaṇa mabiṅar.
Canto 25 Name unknown
.
ndan sira saṅ kṣinatriya tatan hana kahaləpirān jugenaka,
bheda sakeṅ nṛpaty ahulunaṅ bhuvana sivinən iṅ* jagat kabeh,
loka parāśrayeṅ guṇa sudhīra nipuṇa ri karakṣan iṅ jagat,
dharma viśeṣa tan panasareṅ aji salaku nirātidigjaya.
.
pāpa kapāpa tan dva tumuvuh pva liṅanira putuṅku riṅ prabhu,
dūran ikaṅ kaśāntikan i deniran aməjahi vighnaniṅ jagat,
siṅgih ujarta yogya ta lamun balapati caraṇanta digjaya,
ṅhiṅ juga hayva lakṣaṇa kitāmagəhakna tikaṅ jinasmṛti.
.
maṅkana denirāvacana dharma pitutur i siraṅ nṛpātmaja,
mvaṅ sira saṅ vatək ṛṣi kabeh prasama sira maṅastvakən vuvus,
saṅ nṛpaputra tan vavarəṅə̄ sira ri pamidi saṅ mahayati,
ṅhiṅ parameṣṭhibuddha kinənəpnira tulusa Mahāyānabrata.
Canto 26 Name unknown
.
səḍəṅ kepvan saṅ paṇḍita sira təkap saṅ nṛpasuta,
bəlah taṅ bhūmi ṅke harəpira maṅaṅ teja dumilah,
bhaṭārī saṅ hyaṅniṅ kṣiti sira mijil bhāsvara katon,
caturhastānindyābharaṇamukha sākṣāt śaśadhara.
.
rikān prāptānəmbah sira məkul i jə̄ṅ bhāratakula,
gəyuh tan śobhāṅluh malara ruməṅə̄ reh nṛpasuta,
ahā saṅ śrī śāstrātmaka lihat i bhaktiṅkv iri kita,
praṇāmyātaṅgəh donta yadi jənəkeṅ kanana sabhā.
.
ri tan somyanteṅ bhūmi sahana muvah riṅ kadi kami,
avās taṅ rāt syuh durbala ri pamatəkniṅ kaliyuga,
mahī nirvījekaṅ rasa nirasa taṅ nīca sulabha,
narendrāthelik* riṅ parahita mahādharma viśata.
.
tumūt sakveh saṅ paṇḍita paramaviprādikaluṣa,
ndātan maṅgəh vidyākramanira tuna jñāna vimala,
viśīrṇaṅ strī drohī priya suta pitā dveṣa lumari,
hanekaṅ dharma sthāna kuṭi kavanan tan hana mulat.*
.
daridrākveh dātāsugih akuməd atyanta kasihan,
dhirāyuh taṅ pāpī tuna hurip ikaṅ buddhi kuśala,
kulīnādāśālpaṅ kujana ratu siṅ māna sinivi,
pratiṅkahniṅ rāt yan kaliyuga sukhāmbək diyadiyu.
.
ya tāṅde kleśaṅkun rasa bubulan aṅgaṅ kṣititala,
təkapniṅ mūrkhātyanta kujana mahānāraka rasa,
kasəṅkvan deniṅ rākṣasa sudaśaputraprabhu ta ya,
alah bvatniṅ saptāṇḍa girigaṇa denyādbhuta təmən.
.
tuvin meh prāptāṅekajaladhi* təmahniṅ tribhuvana,
vināśaṅ rāt noraṅ daśadiśi mamə̄ṅ tan patuduhan,
bhaṭāra hyaṅ śrī buddha śiva vinayācintya kahiḍəp,
təkapniṅ gālaknyādbhuta danuja nā maṅdadi ta ya.
Canto 27 Name unknown
.
maṅkā ta təmahan ikanaṅ jagat yadi kitān maləməha sivinən, āpan taya huməjahane kaśaktin ikanaṅ sudaśasutaripu,
yāvat kaliyuga jinamūrti saṅ prabhu vənaṅ tribhuvanaśaraṇa,
tāvat salah ika niyataṅ sarāt manemu duhkha haruhara sadā.
.
liṅ śrī kṣititala ri* huvusnirān praṇata mūkṣa mamarəṅi kəḍap,
svapnopama ri hiḍəpiraṅ munīndra sama harṣaja mihat i sira,
kapvānut i savuvusiraṅ mahīdhara ləves hayunira pituhun,** sākṣāt vvayulih*** iṅ amutər tasik təkapirāmṛta ri yativara.
Canto 28 Name unknown
.
ndan śrī bhūpatiputra tan vavarəṅə̄ tiṅkah bhaṭārī kṣiti,
māyābañcana rakva liṅnira təkapniṅ buddhi nissaṅśaya,
yekāṅde lara saṅ maputra karuhun sakvehni saṅ paṇḍita,
saṅkeṅ vəlasnira riṅ triloka muharaṅ luh maryavān* riṅ vijaṅ.
.
vvantən teki muvah maharṣi mavuvus sodāhaṅan riṅ manah,
he śrī bhūpatiputra hayva kəta maṅkāmbəkta mūḍheṅ jagat,
nicchā śāsana saṅ narārya yadiyan luṅhāmriheṅ śūnyata,
tīrthāmet viṣa sadṛśanta* viphalaṅ svargā madadyaṅ kavah.
.
āpan rakva tuvuhta yekan inusir saṅ vṛddhavṛddheṅ tapa,
riṅ rūpādhika vāni śaktiguṇamān janmottamānindita,
maṅgəh rakva tumirv i rūmta saphalāntukniṅ kayogīśvaran,
toh ndyānuṅ palarənta pan kita təmahniṅ yoga sānusmṛti.
.
saṅsiptanya tuhanku nora phalaniṅ gə̄ṅ sūkṣma muṅgv iṅ vana,
de saṅ kṣatriyajanma vīra taruṇātaṅgvan viśeṣeṅ* jagat,
vvaṅ mūḍhādhama kevalaṅhat iṅ ujar nistṛṣṇa dhīreṅ brata,
byaktāvās kabaliknya yan lamulamun śīghra təkaṅ pātaka.
.
nāhan teki vuvusnirāsəmu pacəh sakvehni rovaṅnira,
mitra ṅganya təkapnirekana mahāprānarṣi rakvāvuvus,
hāh dūrān hana mātraniṅhulun ike mvaṅ saṅ munīndrādhipa,
śraddhānūta rikaṅ prayojana hade tan dharma saṅ paṇḍita.
.
siṅgih yan sira sasar kapətəṅan deniṅ manah saṅśaya,
lagyāgəgvan ikaṅ sukhābhyudaya kāṣṭeśvarya lābhātupis,
yan miśrā kalavan bhaṭāra kəta yan śakrādi tapvan harəp,
ṅhiṅ saṅ hyaṅ paramārtha buddha kinənəp saṅ siddha yogīśvara.
.
liṅtekin viphalaṅ tapenulahakən de saṅ mahākṣatriya,
mon hyaṅ mon vara kinnarendra suranāthādinya tan vādakan,
tonən hyaṅ parameṣṭhi rudra matapeṅ mervādiparvatālama,
hyaṅniṅ hyaṅ suraniṅ sureka matapā* ndyānuṅ pinet denira,
Canto 29 Name unknown
.
kalīṅan ika tan haneki halaniṅ tumutakən i manah munīśvara,
kalīṅan ika saṅ narendrasuta mānuṣa sinaput i śaktiniṅ tamah,
bhaṭāra tuvi nora lena saka riṅ tapa vinaṅun ireṅ trikāyika,
haneka malihaṅ pinetnira turuṅ katəmu tinəmuniṅ tutur hiḍəp.
.
avās kita rike* manah saṅ anəmu krama tinəmuni saṅ huvus licin,
sirānəmunəmu ndatan paṅaku yan katəmu rusit i sandhiniṅ hiḍəp,
taṅeh yan ucapən kavāstvanira** riṅ tribhuvana riṅ apan kapaṅgiha,
prasiddhaṅ atiśūnya mārga kinənəp nṛpasuta tinut iṅ manah ləṅə̄ṅ.
.
kitāvacana* buddhi mūḍha ri sirān balik ika kita mūḍha kaśmala,** pitovi sira buddhamūrti riṅ apan sira kavatəka riṅ punarbhava,
hana pva gatiniṅ hulun sama mamākṣa*** sira sivinən iṅ jagat kabeh,
takutkv i ruganiṅ triloka ri huvusnira maluyeṅ tapovana.
.
nahan liṅira dharmamūrti tətəs iṅ kahuvusan i sinādhya saṅ viku,
muvah sahana saṅ munīndra sama māstvakən i vuvusirātipaṇḍita,
kunaṅ rasika saṅ śinabdan apa tan sahur asəmu viraṅ muṅismuṅis,
nimittanira yan milag kadi rare cala katəṅər i duhkhaniṅ manah.
.
samantara ḍatəṅ tikaṅ surasa bhojana haraka bhinukti tan kuraṅ,
kilaṅ brəm ika śukla rakva panəgəh munivara ri siraṅ nṛpātmaja,
byatīta* ri huvusnirānaḍah anindya sukha sira təkap munīśvara,
narendrasuta kapva mamvit i munīndra kahənəṅan i denirān laku.
.
nda śīghra ri ləpasnirān pramukha keśava dumulur i saṅ nṛpātmaja,
taluntalun i pārśvaniṅ vukir aneka kayu rəbah i piṅgiriṅ havan,
pətuṅpətuṅ i salvaṅ iṅ gəgər avor i vuluh ika rumambayiṅ paruṅ,
guhāpəṅuṅ ika daləmnya pilih uṅgvan i macan ika ghora gə̄ṅ galak.
.
kidulnnya hana tīrtha nirmala sake ruhur i pucak ikaṅ gunuṅ magə̄ṅ,
təḍunya gumuruh təkeṅ juraṅ avarṇa gərəh i pasurakniṅ ampuhan,
i sornya dəṅən arja saṅgar avavar janur akiṅ asamīpa kahyaṅan,
pilih makapamūrchitan təkap i saṅ kavi hana səsəran tanah tikəl.
.
narendrasuta yeka tan dva marahup sira vəkasan asūryasevana,* təlas kahalivat** larisnira sakerika saha ṛṣisaṅgha maṅdulur,
juraṅjuraṅ arəs haneki vaṭavṛkṣa kəpuh agəṅ arambayan matə̄b,
paranti paran iṅ mahakalana duṣṭa mamatimati sattva riṅ vana.
.
rikā pravara keśavājar i narendrasuta ri hananiṅ mahāsura,
gajendramukha śūcilomasuta tattvanika paṅavak iṅ kalīn* təkā,
avaknya kadi parvatāgəṅ aruhur** matanika ravitulya yāpaḍaṅ,
galaknya kadi kālarudra mihat iṅ bhuvana ri səḍəṅ iṅ prakampita.
.
nimittanika yañcaturbhuja baṅun paśupatisuta riṅ praṅ adbhuta,
gaṇañjaya sirāṅanugrahani ṅūni ri patapan ikaṅ himālaya,
tinūtnya maṅaran si durmukha təkapnira karaṇanikojjvaleṅ raṇa,
bhaṭāra tuvi tan vənaṅ məjahaneriya pamuput ikaṅ hanugraha.
.
ya hetunika yan vənaṅ mamati sesiniṅ acala mṛgādibhakṣaṇa,
təkeṅ jaladhi mīna durbala təlas pəsut ika rinaməs lavan mumul,
muvah sahana saṅ tapasvi karikā saka sasiki cinidra riṅ vəṅi,
arəs girigirin sahimbaṅ ikanaṅ giri təkapni ṅarenikaṅ vukir.
.
kalīṅan ika hayva māskun amənər manalajuṅ irikaṅ kəpuh magə̄ṅ,
mahābhaya təmən yadin kita kaciryana təkap ikanaṅ mahāsura,
nihan tutən ikaṅ havan manəṅən iṅ gəgər i ləpit ikaṅ gunuṅ kidul,
rikan tuməḍuneṅ* juraṅ pravala tan kahavarana sinādhyaniṅ manah.
.
siraṅ nṛpatiputra mogha vihaṅākral i pasayutirārya paṇḍita,
kasattvikanireṅ jagat tumuvuhārdha təka mavəlas iṅ kamāṅsaka,
nimittanira yan harəp vruha rikaṅ gajamukhamaya* vighnaniṅ jagat,
malar sira vənaṅ tumaṅgəhana tan dahatanika** makārya duryaśa.
Canto 30 Name unknown
.
ya hetu saṅ śrī naranāthaputra,
parah tikaṅ vṛkṣa lavan maharṣi,
katon tikaṅ bāluṅ amarvatāgə̄ṅ,
kapāla* śelanya paraṅnya danta.
.
dukāla lātānya ḍukutnya roma,
vədiṅvədiṅ vastra rujit sukətnya,
haturnikaṅ sattva jana prakīrṇa,
pəjah təkapniṅ gajavaktra mūrkha.
.
byatīta lampahnira śīghrāgāmi,
təkerikan gadgada durmukhāhya,
mələd maṅilvākrak asindhughoṣa,
prakopa yar ton naranāthaputra.
.
aho syape koṅ nara dibyarūpa,
təkery aku mvaṅ ṛṣi śuddhavarṇa,
ləvəs ri tan vruhmu rikaṅ parāna,
lugeṅ urip parvata laṅghana ṅke.
.
ndya teku kāryanyu dumeh para ṅke,
mṛgendra khāgādhipa deva tovi,
tamantameṅ* adri sukhasvabhāva,
təkapku jīva kṣaya riṅ vanādri.
.
lavan syapeki pva ṅaranmu riṅ rāt,
pilih mahākinnara devarāja,
sake haləptādhika dibyarūpa,
smarāmarānuṅ pinakopamanta.
.
bhaṭāra viṣṇu pva kunaṅ liṅanku,
kiteky amūrti hyaṅ anaṅga duṣṭa,
prayojanāṅadva gəṅiṅ kaśaktin,
ulah pva dehādbhuta cakrapāṇi.
.
trivikramānuṅ makapāṅadanta,
taṅan catur mevvivu saṅkhya ghora,
śirah susun sapta matumpatumpaṅ,
aneka sevu lvirikaṅ matakveh.
.
ikā ta rūpanta lavan guṇanta,
tahā* ṅhulun sora təkapmu riṅ praṅ,
yadin kamu hyaṅ suranātha maṅko,
hilaṅ tikaṅ bajra vibajra de ṅku.
.
nahan vuvusniṅ gajavaktra rodra,
narendraputrādbhuta sārjavājar,
tatan surendrāku tatan hari hyaṅ,
mahājana kṣatriya bhāratāṅśa.
.
ṅhulun suta śrī nṛpa hastinendra,
prakāśa sajñā sutasoma riṅ rāt,
mareṅ girīśṛṅga sinādhya tan len,
girīndrarājeki ginə̄ṅkv iṅ ambək.
.
kunəṅ nimittaṅku təkeṅ kita ṅke,
ndatan takut matya* kabhuktya denta,** mahāyaśārtheki sudharma pinrih,
sudharma dharmohuta riṅ mahiṅsa.
.
apan mahāpātakaṅ arddha hiṅsa,
tiniṇḍa riṅ rāt para sādhu melik,
madoh sakeṅ śūnyapadān paratra,* sasar mareṅ gomukhatāmra ** təmbe.
.
sahasravarṣa pva kitān hana ṅkā,
tinūt təkapniṅ yamabhṛtyayodha,
ndātan mati tan mahurip gatinya,
saranta gə̄ṅ duhkha sadālare tvas.
.
ya teka pamratniṅ akārya hiṅsa,
rajah tamah tan surud iṅ svacitta,
hilaṅ tikaṅ sattva təkapnikāṅdoh,
hilaṅnikā śīghra təkeṅ aveci.
.
tumūt mareṅ* ṣaḍripu śatru riṅ jro,
trivighna pañcendriya mogha darpa,
sudhīra māmah vukir iṅ śarīra,
ri tan hanāniṅ mahasattva bhasma.
Canto 31 Name unknown
.
ndah yeka rakva magave laraniṅ triloka,
siddhātəmah tanu gajendramukhādipāpa,
bhinneka* rakva kalavan gaṇarājadeva,
icchā svabhāvanira yan gajavaktrarūpa.
.
lāvan jagatśaraṇa hetuniṅ āsyacūrṇa,
daityādirāja pəjaheki təkap bhaṭāra,
sūkṣmātisūkṣmamaya śakti mahāprabhāva,
sotniṅ viśeṣa vinuvus smaradagdaputra *
.
tan maṅka teka kita kevala durmukhāhya,
tapvan maveh sukhanikaṅ bhuvanāprameya,
lobhavərə̄ kavigaran kadi hastisattva,
dūrān vənaṅ śaraṇaniṅ bhuvanāṇḍarāja.
.
vvantən pva hetuniṅ anindya caturbhujeṅ praṅ,
tan sih bhaṭāra juga kevala pātakāgə̄ṅ,
hāh yogya tiṅgalaknaṅ gajavaktrarūpa,
rūpanta teka tinut iṅ pati tan tinaṅgəl.
.
hetunya maṅkana haneki viśeṣa nātha,
brahmāja rakva panəlahnira dhātraputra,
rākaṅku parṇahira teki jagatpraṇamya,
ghorānivārya daśabāhu səḍəṅnikaṅ praṅ.
.
bhraṣṭaṅ vatək kalaṇa denira riṅ raṇāṅga,
daityādi rākṣasa pəjah sahananya bhasma,
yekān takutkv i kita yan vruha saṅ narendra,
byaktān ri duhkhanira pan kita buddhimūrkha.
.
ndah kantənanya paṅucapkv i gajendravaktra,
sattvādicitta rəgəpən pva mahāviśeṣa,
krodhanta patyana tamahta ya dohakənta,
kāruṇyabuddhi gavayən tulakanta mṛtyu.
.
yapvan vihaṅeku* virodha manahta maṅke,
hiṅsākuru pravala deni kaduryaśanta,
byaktaṅ svajīva matupis guṇa śaktimaṇḍa,
de śrī narendra sakaleśvara bhūmipāla.
.
nāhan vuvus nṛpasutāmuji saṅ narārya,
marmānumodana ri saṅ gajavaktrarūpa,
durvaktra heva ya təkap naranāthaputra,
iṣṭanya cañcala baṅun gajavaktra rudra.
.
dhik hāh kamuṅ nṛpasutādhama bhāratāṅśa,
bhaṅgābhimāna juga tan tuhu sādhu dibya,* jambat vuvusmu parachidra mahāviveka,
liṣyamu duṣṭa kuhakāmutuṅ iṅ kadi ṅvaṅ.
.
ndin vīrarāja vənaṅ adbhuta matyanāku,
brahmārṣi viṣṇu ya kavəs suranātha kumyus,
hiṅanya saṅ prabhu kakanyu si dhātraputra,
hāh dūra rodra mihateki təkapku riṅ praṅ.
Canto 32 Name unknown
.
nā liṅnyān matəmah trivikrama magə̄ṅ taṅ rūpa ghorāhirəṅ,
krūrāṅganya caturbhujāṅavaśakən* yān mūrti saṅ hyaṅ gaṇa,
sātus teka gaḍiṅnikāriṅiriṅi lvir mṛtyu sākṣāt murub,
nāgendropama tulyaniṅ tulalay adbhūtā ta medhālaṅu.
.
muntab tejanikāgni kātara sakeṅ kumbhātirodrān kutug,
mvaṅ saṅkeṅ mata sūryavimba dumilah mvaṅ bāyubajrāṅasut,
syuh bhasmyaṅ vanavṛkṣasattva katunu lvir parvatāgnyujjvala,
uṣṇaṅ svarga təkapnya durbala* salah dhyānaṅ vatək devata.
.
tindak lvir bubulaṅ mahītala bəlah kombak vvay iṅ sāgara,
kālembaṅ kapalumbalumba mavərə̄ joṅ phalvarājān karəm,
meṅguṅ taṅ Imavan prakampa kadahut buṅkahnikaṅ Mandara,
gambhlraṅuluvuṅ katon natar ikaṅ nagendra mavrəg ta ya.
.
ghorghoraṅ giri revatekana rubuh glānaṅ trilokākṣaya,
deniṅ krodhanikaṅ gajendramukha śabdātryaṅalun garvita, āyāy kṣatriya pāpa duṣṭa lihatekiṅ hastivaktrādbhuta,
yadyan bhūmi sabhūrbhuvahsvah uyəṅən byaktātəmah sāgara.
.
saṅsiptan laku pet kakanyu kətikaṅ śaktīṅ jagat kottama,
mvaṅ rāmanyu si hastinendra pinaṅən sakvehnikaṅ bhūpati,
akvikyāmapageṅ raṇātakəra gə̄ṅniṅ krodha hārohara,
dhik tan durmukharūpa tāku yadiyan tan bhraṣṭa deṅkv iṅ raṇa.
.
nojar saṅ gaṇamūrti śīghra sumahur śrī hastinendrātmaja,
ai tandaṅ kamu koṅ prakopa vinarah riṅ dharmaśāstrottama,
jambat ṅvaṅ musirāśrayānuruhanaṅ* sāmantayodha prabhu,
bhoh pembuh śatakoṭi** hastivadanākun tan surud*** siṅ raṇa.
.
liṅ śrī bhūpatiputra tan dvan umasə̄ taṅ durmukhāhyābhutəṅ,
sarvāstrādbhuta saṅka riṅ taṅan anekān śīghra sampun ləpas,* ndātan pamyati saṅ narendrasuta kagyat saṅ para ṛṣy aṅiriṅ,
ṅkāne** dura vanān paṅanti ri sirārəs riṅ varāstraāṅavur.
.
krodhekaṅ gajavaktra sambut ikanaṅ bhūh parvatāgrāśila,
aṇḍəmyādbhuta bhasmibhūta ri harəp śrī bhūmināthātmaja,
sakvehniṅ vara sañjatātryasasaran lvir larvalarveṅ apuy,
deniṅ jñāna viśeṣa sandhi patulak bvatniṅ mahārorava.
.
maṅkin krodha bhaṭāra durmukha təkapniṅ parvatāstrān hilaṅ,
yekā hetunirātikāptya mususaṅ trailokya* bhūmi syuhən,
prodbhūteṅ luṅayan lumuṅ ya maṅavil vitniṅ kṣiti maviyat,** makrak saṅ para deva ghūrṇa lumihat mohūt i saṅ hyaṅ gaṇa.
.
lāvan saṅ sutasoma pinrih inivə̄ de saṅ vatək devatā,
jñānānuṅ pamisārja rodra tuturən liṅ hyaṅ surendrāvuvus,
nāhan hetunirekacitta humənəṅ boddhyagrimudrāpagəh,
pohniṅ sattva mijil taṅ astrabhiduran saṅkeṅ svacittādbhuta.
.
pūrṇaṅ teja baṅun śaśāṅka ri taṅan śrī hastinendrātmaja,
tempuhnye* ḍaḍa saṅ gajendramukha gək gər ghora tan pamyati,
saṅkeṅ drəsnya savaṅ girīndra ḍumavuh puh tvasnikaṅ rākṣasa,
glānāṅlah juga tar vənaṅ malap ikaṅ bajra bvat aṅliṇḍihi.
Canto 33 Name unknown
.
tan saṅkeṅ gəṅ iṅ astra hetunika yan rasa pəjaha vimūrcha kāsihan,
sampun tattva bhaṭāra rakva viṣāṇāmṛta pavarah i saṅ munīśvara,
sor tekaṅ visa denireṅ kujana tīrtha təmahanira riṅ mahārddhika,
yekā hetunikaṅ* gajendramukha tan papaḍa təkap i tībraniṅ lara.
.
təkvan hyaṅ gaṇa rakva sah sira sakeṅ asura matutur iṅ kaśāntikan,
deniṅ jñāna viśeṣa śakti rumakut ri vuyuṅ ira rikaṅ jagat kabeh,
lavan vruh sira yan narendrasuta buddhasakala magave jagaddhita,
nāhan hetunirān mulih saha lavan surapati sahadevatāṅdulur.
.
ndan saṅ kāri vimohitāhənək apəg anaṅis* alara maminta jīvana,
ai saṅ śrī sutasoma piṇḍa hapa tāku matəlasana hiṅsakojjvala,
māna krodha kaṭuṅka tan huniṅanən tilarakna ri sattvaniṅ hati,
saṅkā yan laraniṅ manah bhidura dhāraṇa pəjah i lalista riṅ hulun.
.
yekā hetunirān vavaṅ malap ikaṅ bhidura maluyi śuddhaniṅ manah,
śīghrānəmbah* ikaṅ gajendramukha bhaktya śikhara** ri ləbūni jə̄ṅnira,
paṇḍyāgurva ri saṅ narendrasuta liṅnika mamaha sukhe nṛpātmaja,
yogābhyāsa rikaṅ girīndra tumute salakunira mahāyānabrata.
.
ndan sakvehnira saṅ ṛṣi pramukha keśava ḍatəṅ i siraṅ nṛpātmaja,
kapvāṅastuti dibya saṅ nṛpatiputra sakala jinamūrti riṅ sarāt,
tan varṇan ri huvusnireki nṛpaputra mamisiki ri saṅ mahāsura,
jñānānusmṛtiśāsaneki pavarahnira ya sapavarahniṅ āgama.
.
byātītan ri huvusnirāmisiki saṅ gajamukha ri katattvan iṅ dadi,
lampah śrī nṛpaputra yeka caritan sira lumaku lavan munīśvara,
ndan saṅ sāmajavaktra tan sah aṅiriṅ ri sira manusup iṅ vanāntara,
groṅ durgārəs ikaṅ kalakvan i ləpitləpit i siluk ikaṅ gunuṅ midər.
.
kañcit rakva haneki nāgapati kādbhuta təka sakiṅ agraparvata,
ṅākṅāk śabda nikāharəp mamaṅane nṛpasuta dinunuṅnya gə̄ṅ galak,
yatnekaṅ gajavaktra yāṅalaṅakən tanu pinuliṅan* iṅ mahābhaya,
ghoraṅ haṅga saparvatāgra binəbədniṅ uraga giri mandaropama.
.
krūrekān manahut manəmbur i mukhendriya gajamukha śuddha niścala,
bāyvagnyardhana yeka pasaṅən ya guməsəṅana nāgabandhana,
he saṅ durmukha hayva maṅkana vuvus nṛpasuta kalavan munīśvara,
tan dadyaṅ muni bauddhapakṣa satatāmatimati makabuddhi maṅkana.
.
āpan rakva bhaṭāra sira sattva karuṇa sahaneṅ jagattraya,
yadyan śatru təkapnireki juga tan pinəjahan ika* kevala həniṅ,
jñānāveśa minuṣṭi rakva makaśastra** pasukakən i cittaniṅ musuh,
byaktaṅ krodha mamūrti sattva manukūla təkapiṅ atipaṇḍiteṅ manah.
.
yekā rakva tinūtniraṅ sugatapakṣa satata magave jagaddhita,
ton ṅūnī ṅvaṅ gə̄ṅta rudrasakaleṅ guṇa mahəli kaśāntan uttama,
maṅkā teki kabuddhya saṅ gajamukhāṅlavanaṅ uraga śakti digjaya,
sambyan rakva parīkṣanən gati jinasmaraṇa karaṇaniṅ jayeṅ raṇa.
.
nāhan liṅ jinamūrti durmukha rikātutur i sapavəkasnireṅ* daṅū,
sampun rakva ləpas manahnya yugapat mamarəṅi ri manah nṛpātmaja,
kapvārok mapisan təkeṅ bhujaga padma hṛdaya sira jīvahāraka,
glānaṅ nāga vimūrcha kesəp anibeṅ kṣiti malupa ri dagdhaniṅ hati.
Canto 34 Name unknown
.
vəkasan ta* yāṅlilir i sampun ika mahəli citta sattvika,
aharəp subhaktya ri gajendramukha liṅika dharmamūrtika,
gajavaktra śīghra matulak tumuduhakən i saṅ nṛpātmaja,
sira teki saṅ humuripī kita sakala viśeṣa paṇḍita.
.
ya tinūtnya yan praṇata bhakti ri suku jinamūrti sādara ,
gajavaktra harṣaja mihat milu musapi ləbūni jə̄ṅnira,
karuhun maharṣi paḍa mastuti ri sira təkapnya śāntika,
kavəṅan turnon ri kamahātmyanira tuhu bhaṭāra riṅ jagat.
.
avivakṣiteki laku saṅ nṛpasuta vuvusən kathākna,
təka riṅ juraṅ mayukaparvata kayu vək i sək nirantara,
paṅikāvilət lumalay iṅ havan amuhara saṅhub iṅ vukir,
matəmah pətəṅ ri təkaniṅ limut amaḍəmi tīkṣṇaniṅ ravi.
.
gunuṅ adbhutāsəmu mahāsura katəmu ri madhyaniṅ vana,
matutuk guhālva masiyuṅ kəpuh aruhur aṅanti riṅ gəgər,
mata tulya bhāskara śilāputih akalaṅan iṅ gunuṅ midər,
masavit latāgəṅ aṅurambat i paraṅanikaṅ mahāgiri.
.
baḍamanya megha ri ruhur luṅayanika kuvuṅkuvuṅ pəluk,
saha bāyubajra kumusuh kadi lakunika* rodra gə̄ṅ galak,
vəkasan mirirmirirakən kusuma teki ri jə̄ṅ nṛpātmaja,
kadi səmbahanya tumūtaṅiriṅa kadi gajendravaktra ya.
.
i təpinya sumbər umijil məsat asəmu ririsnya kāṅinan,
bana sattvarāja ri samīpanika vahu mijil sakeṅ guhā,
maharəp mamuktya ri vəkanya dinəmak ika mepu kāsihan,
makədalkədal manaṅis ahyun umura ya gupay katiṇḍihan.
.
nṛpaputra tan dva lumihat sira tumuluy aśabda vākpaṭu,
mṛganātha he bibi huvus juga hilahila hayva maṅkana,
tuvi tan vaneh vəka təkapta tan iku* makamāṅsabhakṣaka,
putus iṅ kaduryaśan ikuṅ pati niyata təkaṅ upadrava.
.
tuvi nora pāpa kadi pāpaniṅ anak atiduṣṭa riṅ yayah,
gurutalpeki ya paḍanya niyata təka riṅ yamālaya,
ndan alah kapāpanika karva təkap i laku saṅ mṛgādhipa,
ṅka suhaśra koṭi kəta pāpanika ya pavarahniṅ āgama.
.
kalavan ta yeka hana dharmavacana sutakīrtya riṅ jagat,
talagādikūpa surayajña janayaśa kasor təkapnika,
apa yan vənaṅ gumavayaṅ kriya saguṇaniṅ ātmajottama,
karuhun kasaṅkalan ikaṅ bapa bibi ya ləpas nirātmaka.
.
iti nā vuvus nṛpatiputran umuhuti rikaṅ mṛgādhipa,
mṛgasiṅha yatna sumahur i vacananira saṅ nṛpātmaja,
vruh ike ṅhulun ri guṇa doṣaniṅ inucapakənta yogyana,
ṅhiṅ ateki mogha kavahan lapa karaṇaniṅ iṅsakātmaja.
.
akire vaneh ṅvaṅ iki tan hana kavənaṅ ikiṅ mṛgeṅ vana,
pramukhaṅ kənas kapi lutuṅ vijuṅ ika sama durbalālayu,
ṅūniveh ta saṅ tapa kavəs girigirin i kamūrtiniṅ hulun,
karaṇaṅku yan suta subhojana ri pamatək iṅ hilālapa.
.
śubhavākya maṅkana rikā nṛpasuta saha lūh nirantara,
siliḍirya* rakva kaharəpnira matalaṅa jīva sakṣaṇa,
taḍahənya tan** svaṅa lamun mahuripa vəkani mṛgādhipa,
paramārtha dharmaṅ usirən karuṇā ri laraniṅ nirāśraya.
Canto 35 Name unknown
.
nāhan liṅ saṅ narendrātmaja paramasukhāmbəknikaṅ sattvanātha,
tan dvodanyāṅhuvakən vəkanika malajəṅ muṅsir iṅ deśa durga, āmhām yan ton siraṅ bhāratakula paməpəgniṅ vayah yovanānvam,
hetunyār aṅsə̄* yan garjita madəg i harəp śrī mahārājaputra.
.
prodbhūtaṅ hakṣi mūlyar siyuṅ ika maluṅid katarāṅapnikālva,
karvaṅ hastātitīkṣṇāriṅiriṅi rumakut ry aṅga saṅ nāthaputra,
mumbul saṅkeṅ jajādrəs gətihira cinucup denikaṅ sattvanātha,
glānāṅlah citta nirvāṇa * ya rinəgepirān mantukeṅ buddhaloka.
.
ndan saṅ hastīndravaktra mvaṅ uraga kalavan keśava glānacitta,
kepvan deniṅ manah tan vənaṅ asayut i saṅ śrī mahārājaputra, āpan sampun purih saṅ kumavaśakən ikaṅ bodhisattvopadeśa,* tulyekāmbəknirānuṅ pəjaha mahuripāṅhiṅ yaśāvṛddhi mūlya.
.
byātītan līna saṅ śrī jinakula pinaṅan denikaṅ sattvanātha,
liṇḍū taṅ bhūmi tan kram hyaṅ aruṇa malara lvirnirāṅdoh maṅulvan,
tan śobhaṅ byoma kadyāṅəmu taṅis i təḍuhniṅ ghanāsaṅhub aṅluh,
gəntərnyāsambasambat kilat asəmu kəḍapniṅ təñuh katīkṣṇan.
.
lāvan saṅ sattvanāthāsəmu kahuvan* i pəjah śrī mahārājaputra,
deniṅ rah kesəp ardhāmṛta mamarəgi garbhāmaṅun śāntacitta ,
maṅkin kaṅən varah saṅ munivara sira yan rājasunvānivārya,
hetunyan bhakti tan sah manaṅis iri dagan saṅ mahānāthaputra.
.
hāhāh he bhūmināthātmaja pahurip atah saṅ mahābodhisattva,
tiṅhalte duhkhaniṅ kaśmala mamati tuhanta nyatāḍaṇḍa doṣa,
āpan byaktekanaṅ pāpa tumuvuh asəvə̄ vəltik iṅ mānakarma,
lud ṅvaṅ sattvātimūḍhācəmər aku riṅ apan tan təkeṅ roravāṅga.
.
saṅsiptan piṇḍaha pvaṅhulun atəlasana dveṣa riṅ putradharma,
maryāṅgə̄ṅ krodha maryāṅapakaṅapaka riṅ saṅ mahāpaṇḍitāgra,*
yapvan saṅke lalis saṅ nṛpatanaya təhər matya tan labdhajīvan,
milva ṅvaṅ līna vetniṅ taya maṅinakaneṅ hiṅsakā buddhi pāpa.
Canto 36 Name unknown
.
nā liṅ mṛgendrāvacane nṛpātmaja,
ndan dūra rakvāhuripāṅ huvus pəjah,
sattvendra yekāmrih aminta patyana,
de hastivaktroraga mukhya saṅ ṛṣi.
.
ndan saṅ śinabdan sira teki laṅghana ,
puh tvasnirān kevala duhkhitānaṅis,
sattvendra dhīrāptya tumārjanaṅ tanu,
dīptaṅ nakāṅhiṅ pvaṅ iniṣṭi pālaga.
.
ndah hyaṅ surendrādhipa riṅ surālaya,
prāpteki tan dvohuti saṅ mṛgeśvara,
bhoh he kitaṅ moṅ bibi hayva maṅkana,
nyātāku hetvanyāhurip* nṛpātmaja.
.
maṅkā ta vākśabdaniraṅ surādhipa,
dhyāyī kṣaṇa śrī nṛpaputra maṅlilir,
buddhasmṛti pvaṅ vinibhajya riṅ śava,
mvaṅ pañcabāyvardhana saṅkaniṅ hurip.
.
pūrṇaṅ śarīreki muvah kadīṅ daṅū,
lvir supta polahnira tekyamār baṅun,
ṅka taṅ macan bhakti ri jə̄ṅ nṛpātmaja,
mvaṅ hastivaktroraga tuṣṭa saṅ ṛṣi.
.
ndan śrī narendrātmaja mepu suṅkava,*
maṅke ri jīvānira de śatakratu,
lvir dāna riṅ vah dhana ratna kāñcana.
tambosadhīṅ aṅga sulakṣaṇottama.**
.
āpan tikaṅ vvaṅ matakut ya riṅ pati,
lūd tar vruh iṅ mārga viśeṣaṅ uṅsirən,
tṛṣṇeṅ hanak mvaṅ putu patnikāṅlare,
yogyan huripnyān tuluṅən surādhipa.
.
ṅvaṅ teki dūrān hana mātra tolihən,
tyāgeṅ hurip dharma viśeṣa mūlya ya,
niṣkāraṇolah suranātha riṅ hulun,
gə̄ṅ bañcanāmbək tunadharma kevala.
.
nāhan vuvus saṅ nṛpaputra maṅkana,
ai śrī narendrātmaja liṅ surādhipa,
sihteṅ mahāsattva jagaddhitenapi,
donkv āmalaṅ ri prakṛtinta yan pəjah.
.
ṅūnī pəjahteki təkap mṛgeśvara,
vəlasterikaṅ moṅ suta seṣṭiniṅ hati,
līnanta yeka mṛganātha matya* ya,** patyanya nirdon karuṇanta riṅ jagat.
.
jīvānta maṅke paramārtha riṅ sarat,
jīvānikaṅ sattva mahāsukheṅ manah,
yāvat pəjah saṅ nṛpaputra riṅ vana,
tāvat pəjah taṅ mṛgasattva tan kasah.
Canto 37 Name unknown
.
saṅkṣepanya ya hetuniṅ vavaṅ anindya humuripi kita,
tan saṅkeṅ vara bañcanāṅalaṅi dontan umaluya jinā,
dharmānūta ri sihta riṅ sakalasattva ya karaṇa təmən,
astam jīvananiṅ jagat ri təkaniṅ bhuvana haruhara.
.
liṅ saṅ hyaṅ suranātha riṅ kṣaṇa milag sira tatan ucapən,
somyāmbək sutasoma deni paṅucapniran aməlasakən,
mvaṅ sakvehnira saṅ ṛṣi pramukha keśava ta paḍa sukha,
durvaktroraga sattvanātha karuhun rəna ri Surapati.
Canto 38 Name unknown
.
sattvendroraga tika mukhya hastivaktra,
bhaktyāṅañjali ri siraṅ narendraputra,
kapvāminta vinarah iṅ mahopadeśa,
dvārānuṅ tutən iṅ acintya śūnyamārga.
.
āpan kveh i manah i saṅ mahātiyogi,
vvantən nirmalabhava mokṣakān ginə̄ṅ tvas,
len taṅ tyāga pəjah anuṅ ya teṣṭadharma,
paṅliṅgan nṛpasuta naṣṭa maṅkya mūlya.
.
saṅsiptan ləvih ikanaṅ paratramārga,
saṅkeṅ mokṣaka ri hiḍəp patik narārya,
ḍū bhāgyādhika paṅucapta sādhu riṅ rat,
ādya ṅvaṅ majara masākṣya saṅ ṛṣīndra.*
.
siṅgih liṅta paramamokṣa mārgadibya,
deniṅ rāt kunaṅ ika saṅ mahātividvan,
tan mokṣāṅga juga viśeṣa dharma mārga,
matyāsiṅ saparāganiṅ kabodhisattvan.
.
pə̄hniṅ śāstra təkap i saṅ viśeṣa sādhu,
yadyan pāləha sukha yan parārtha donya,
durlakṣmyāthava sugiheki tan vikalpa,
mon matyāhuripa lamun jagaddhitārtha.
.
ṅhiṅ tekaṅ paramanirasrayeki goṅen,
riṅ jñānadhika vəkas iṅ mahāviśeṣa,
tan svargabyudaya kitan* paṅekacitta,
yekaṅde sasar ikanaṅ paratramārga.
.
toh ndyānuṅ vivitan ike liṅanta maṅko,
vidyādi krama ginəlar təkap bhaṭāra,
dharmādharma tuvuh ikeṅ samastabhūmi,
mati mvaṅ mahurip aneka sṛṣṭiniṅ vvaṅ.
.
pūjā yoga japa samādhi dāna puṇya,
len tekaṅ brata śucipakṣa bhairavātva,
salvirnyaṅ* aśubha śubha pravṛtti riṅ** rāt,
jñānāveśa milu tumūt punarbhaveka.
Canto 39 Name unknown
.
kunaṅ saṅ vvaṅ niśśreyasa sira tatan siddhi riṅ ulah,
ndātan pūjā tan yoga rinəgəpirānisbhava sadā,
luput saṅkeṅ bhavakrama pati hurip tan paṅavara,
apan sākṣāt saṅkan paran ika sirācintyabhavana.
.
sirekādṛvya jñāna tiga hurip iṅ bhūmi sahana,
baṅun phalveṅ vvay tan milu bañu sireṅ duhkha sukha len,
guṇanekālit tan ləga masək iṅ alvādbhuta təmən,
agə̄ṅ tan mopək mañjiṅ iṅ ahət ikā sūkṣma sumilib.
.
kaliṅhanyevəh saṅ vinuvus i vuvusniṅ vaṅ amuvus,
apan rakvekin tan vənaṅ inubhayān pan sira mucap,
sirānon tan kāton sira juga manon pan sira manon,
adoh tan dūra ṅke sira ta maparək tan kaparəkan.
.
yatekā pinrihniṅ viku ri təkāniṅ dharma kapatin,
savaṅ kris sah saṅkeṅ saruṅan inunus tan kavaraṇān,
təkapniṅ trinyārok rva pinasah ireṅ jñāna vimala,
vidagdhāniṅkap roma salaya tinūtniṅ nirupana.
.
acintyānumpak riṅ taya matapakan bhāskara vulan,
ikā lvir saṅ līnādhika sama lavan mokṣakaraṇa,
nda saṅsiptan siṅ solaha juga lamun nirmala sadā,
prasiddhāmor iṅ tan hana kaluput iṅ vāhyavibhava .
Canto 40 Name unknown
.
nāhan liṅ jinamūrti mājar i kadibyaniṅ patipati,
mvaṅ taṅ mokṣakamārga kempən i vuvusnirān pavacana,
ndan saṅ sāmajavaktra nāgapati sattvanātha karuṇa,
bhaktyāṅañjali jə̄ṅnirāmalaku sihnireki tulusa.
.
deniṅ yoga samādhi tan hana ri saṅ nirāśrayayati,
nis taṅ mārga viśeṣa rakva ri hiḍəp patik nṛpasuta,
siddhaṅ yoga yan ardha liṅnira nirāśrayeki kahiḍəp,
nəm kvehnyādhika riṅ śivatva ya rəṅə̄n mahottama təmən.
.
pratyāhāra ṅaranya* kālapan iṅ indriyeka vinalat,
saṅkeṅ artha jugeka rakva makamārga buddhi vimala,
nyaṅ dhyānādhika dhīra yoga humiḍəp svasādhya mapagəh,
dibyāmoha taman kasambi riṅ ulah prapañca satata.
.
prāṇāyāma ṅaranya bāyu vinatək mareṅ hulu təṅah,
sarvadvāra minəb təkapnya tinūt iṅ viśeṣa katəmu,
oṁkāra praṇaveki muṅgu ri daləm tvas ardha ya kasə̄k,
vetniṅ tattva śivatva dhāraṇa ṅaranya yoga saphala.
.
len taṅ tarka ṅaranya yoga gaganopamaṅ manohava,*
ṅhiṅ tan vāk dhara rakva len ika sake rikaṅ avaṅavaṅ,
mvaṅ taṅ jñāna vikalpa tārja malilaṅ visādhya pinələṅ,
nissandeha samādhi yoga paṅaranya mokṣakaraṇa.
.
tan dvāṅ aṣṭaguṇān kapaṅgih i təkapnya rakva karuhun,
dṛśyādṛśya vaśitva riṅ bhuvana rudramūrti sakala,
yekāṅbvat i manahniraṅ paramaśāntikārya nipuṇa,
kempər yan rusit iṅ jitendriya juraṅniṅ ambək ahajə̄ṅ.
.
yapvan dhīra manahta tuṅgəṅ ikanaṅ svacitta mabənər,
tan kevəh təkap iṅ trikāya vala siddhi sarvakaraṇa,
kevəhniṅ triguṇātmakārdha ya huvus kasimpən amatəh,
ṅkā rakvān sira śūnyarūpa paramārthatattva kahiḍəp.
Canto 41 Name unknown
.
nāhan tiṅkah ikaṅ śivatva ri siraṅ śaiva svapakṣādhika,
bheda mvaṅ jinatattva teki ri siraṅ bauddhāprameyeṅ jagat,
saṅ hyaṅ advayayogasandhi pinakeṣṭidvāra saṅ bhikṣuka,
aṁ ah śabdanikaṅ svabāyu ri daləm kaṇṭha prasiddhaṅ hayu.
.
rəp prāptaṅ ravi soma denya sumaput riṅ deha śuddhākṛti,
mvaṅ taṅ advayacitta divya mapagəh ṅkāne manah nirbhaya,
pə̄hniṅ rvānupamātiśīghra ri vijil hyaṅ buddha tan kāvaran,
śūnyākāra devāṅga nirmala sirān nirbāṇa nirlakṣaṇa.
.
āpan tan śiva tan maheśvara sirān tan brahma tan keśava,
tan saṅ hyaṅ parameṣṭhirudra tuduhən dūrān kavastverikā,
siṅgih yan paramārthabuddha təmahan saṅ siddha yogīśvara,
icchā nora kasaṅśayāganal alit tanmātra mātreṅ sarāt.
.
nāhan hetu bhaṭāra buddha kahiḍəp putrāprameyeṅ jagat,
saṅ hyaṅ advaya rāma tattvanira de saṅ paṇḍitāṅhayvani,
prajñāparimitebu tan sah i səḍəṅniṅ yoga sānusmṛti,
tan rāgodaya bhinna rakva kalavan hyaṅ durmukheṅātmaja.
.
maṅkā śīlanireṅ mahāyana vəkasniṅ bodhisattvān laku,
vetniṅ tattva viśeṣa tan huniṅa riṅ aṣṭeśvarānindita ,* yāvat prokṣaka rakva tāvat ikanaṅ niśśreyaseveh pinet,
nāhan hetuniraṅ śivatva makaḍat muṅsyāmriheṅ śūnyata.
Canto 42 Name unknown
.
saṅsipta teki bapa saṅ gajavaktrarūpa,
mvaṅ nāgarāja karuhun vara sattvanātha,
prih hayva tan dugaduge vuvus iṅ kadi ṅvaṅ,
buddhopadeśa təka riṅ śivatattvayoga.
.
āpan tivas juga siraṅ muni bauddhapakṣa,
yan tan vruh iṅ paramatattva śivatvamārga,
maṅkāṅ munīndra saṅ apaksa śivatvayoga,
yan tan vruh iṅ paramatattva jinatva manda.
.
nā deniraṅucapakən vacanopadeśa,
tan lambalamba tuhu yan jinamūrti sākṣāt,
durvaktra nāgapati sattvapati praṇamya,
bhaktyātibhakti manaḍah vacanātiguhya.
.
sampun mateki ya kinonira bhikṣva vikva,
yan kṣetra sindhu giri soṅgvanan iṅ mayega,
ṅhiṅ tan pakarvana tapovana hayva maṅkā,
yan maṅkaneka gati saṅ viku bauddhapakṣa.
.
nā liṅnirān tan ucapən ri gatinya rakva,
varṇan sireki təka riṅ giri merurāja,
ramyaṅ tapovana rikoṅgvan i saṅ hyaṅūni,
muṇḍisvabhāva sira yan makabuddhi śānta.
.
saṅ keśavarṣi masayut sira tan vikalpa,*
maṅkin kadhīran i manahnirāṅekacitta,**
nā hetu saṅ ṛṣi mulih sahamitrasaṅgha ,
sampun sirojar i munīndra sumitra bauddha.
Canto 43 Name unknown
.
byātītan ri lavasnireṅ vana mahə̄m suragaṇa ṛṣisaṅgha varṇanən,
vrinvrin deni kaśaktiniṅ sudaśaputra ri patapa nareśvarātmaja,
māyā bañcana teki rakva gəlarən təkapira ri mahardhikeṅ manah,
donyān maryanirān nirāgrahanirāśrayan atəmaha bhūmipālaka.
.
nāhan hetuniraṅ surāpsaravadhū mareka paḍa kinon sureśvara,
mvaṅ sakvehnikanaṅ huvus kṛtayaśeṅ hayu maṅalahakən jitendriya,
prāptānəmbah i jə̄ṅ surendra luṅayanyan asəmu ləməs iṅ vəlasharəp,
tiṅhalnyāṅaravinda yāṅənani sə̄ṅ smita sahana lanāmaṅun lulut.
.
lvir mukṣān dinələ̄ vaneh pramukha saṅ sukiraṇa kalavan tilottama,
saṅ hyaṅ brahma sirātimarma lumihat vinaliṅ ira sarasvatīn marək,
hyaṅ śrī liṅ madhusūdanājarira yan ḍatəṅa təkap i kiṅkiṅ iṅ hati,
devī śrī giriputri teki kahiḍəp paśupati təkap iṅ manah ləṅə̄ṅ.
.
maṅkāṅ cittanireki rakva karuhun surapati sira teki gə̄ṅ lulut,
hiṅanyān sutasoma liṅira bhaṭāra sira sama kəna prih aṅlare,
tan varṇan ri huvus surendra maməkasməkas i hayuni saṅ mamañcana,
sampun mamvit i jə̄ṅ purandara ta yāṅlarisakna saliṅ surādhipa.
.
taṅheh yan huniṅan lakunyan aməgat tavaṅ amuṅar i saṅhub iṅ laṅit,
lvir vintaṅ maṅalih parəṅ ri pakatonan* ika sumavur iṅ nabhastala,
və̄rnyānraṅ śarapuṣpa manmatha sakeṅ laras asəmu səkar səḍəṅ rurū,
morṇanūpura bhūṣaṇanya kuməñar kadi kilat alivə̄r iṅ ambara.
.
enjiṅ prāpta ri jə̄ṅnikaṅ giri tapovana maḍarat* i himbaṅ iṅ gəgər,
səṅkansəṅkan ikaṅ turunturunan iṅ juraṅ i havan ikāmaṅun ləṅə̄ṅ,
kapvāhurhur anəñuh ambək aṅayuh səkar asana hanāṅayuh vuṅu,
len tekaṅ maṅayuh gaḍuṅ kalukaran tapih akiput avarṇa riṅ jinəm.
.
lumrāvra təka riṅ vanāvijavijah kavigaran i kalaṅvan iṅ səkar,
ləṅləṅ piṇḍanikaṅ vukir kadi kamānuṣan umulat i rūmnya vvah laṅə̄,
nirdon taṅ katira kəta deni manis iṅ laṭi masəmu pinəñcər iṅ guyu,
kumbaṅnyāṅrəṅih iṅ səkar hilaṅ i deni rəṅih ikana pet karājasan.
.
nyū dantārəja keṅineṅin asaput hima ri gəmuh ikaṅ payodhara,
moghārəsrəs ikaṅ vuluh gaḍiṅ aneka girimisən i gātraniṅ təṅah,
tan śobhaṅ ravi kevran aṅrəs i gəluṅnyan asəmu jaladāṅhəmu hudan,
hyaṅ candrākucəm eraṅ iṅ dina təkapni mukhanikan amūrṇacandramā.
.
gaṅgāṅhertali riṅ juraṅ svaranikān karuhuran i pataṅkis iṅ kale,
meghāraṅraṅi riṅ tavaṅ riṅ apa yan kəna huləsakəneṅ acaṅkrama,
gəntər mandra munī dukilyan apəyəhpəyəh i sirat i denikāṅucap,
hrikniṅ sundari sinraṅ iṅ taṅis i deniṅ karabhasan* məneṅ jinəm.
.
sakvehniṅ kalaṅə̄n paḍārəs avədi hajəṅ ika mukṣa riṅ səkar,
lvir hyaṅniṅ masa kārttikānurun i paṅjrahiṅ asana ri tambayiṅ kapāt,
len tekaṅ kadi campakāsəmu vilis ləṅəṅ araras arumpukan mənur, ñər tvasnyāsəmu rāga kāraṇa kaṅə̄naṅən i lulut i saṅ pakeṣṭinən.
.
honyekaṅ hana riṅ śīlānayana riṅ vitiṅ asana sumaṇḍayaṅliga,
glānāmbəknika yan ruməṅvakən i kāstavani manisiraṅ nṛpātmaja,
riṅ rūpādhika vijña sarvaguṇadhāraṇa vəkas iṅ inuttamottama,
yekāṅde rəsəp iṅ sakendran i tuvuhnira sahana rinəṅvarəṅvakən.
.
kīrṇekaṅ maṅaraṅ vimohita savaṅ tinulisakən i luṅgah iṅ gaḍuṅ,
ləṅləṅ lvir hinaveśa riṅ smara kadīṅ ulahulahiṅ akuṅ kəneṅ hunəṅ,
dudvekaṅ mahaṅan hanān kadi huvus vruh i sira kadi kadyanuṅsuṅa,
cət len taṅ katəkan haripnya təka riṅ svapna kadi katon sumaṇḍiṅa.
.
vvantən lvir silumaṇ ḍatəṅ kadi tulis vahu pinəpəs aṅambvakən raras,
ṅkāne yaśa* ri himbaṅ iṅ juraṅ aṅuṅkuli bañu tuməḍun sakeṅ vukir,
tan ryamban gumuliṅ mahāṅisisakən təṅah anuriga kabvatan susu,
tan śobhāṅlihanan sumuṅkəm i karaṅhulu ləṅəṅ amarantyakən taṅis.
.
ceṭinyāglar aneka riṅ natar apet raras araupu səkar telas rurū,
len tekaṅ hana riṅ batur marək i jə̄ṅ rasiki rəsəp amaṅku pavvahan,
təkvan vruh ri tuhanya yan milu viraṅrvaṅ aṅəsəsan anambyakən lulut,
marmanyāsəmu rāga hetuka vuvusnya kadi madhu pinəñcər iṅ juruh.
Canto 44 Name unknown
.
tuhanku saṅ avarṇa ratna liniṅir pinik inapi riniñci riṅ smara,
saṅ adyah inucap savaṅ mətu sakeṅ jaladhi madhu ri paṅjrah iṅ səkar,
baṅun karavuhan raras hati təkapniṅ pinakeṣṭiniṅ hiḍəp,
alum kadi luṅ iṅ vəlas ahyun amilət liraṅ i pamanas iṅ dinākara.
.
prayojananiṅ aṅhyaṅ ojar i tuhanku mapa kari viraṅrvaṅ iṅ hati,
mapaṅ kirakireki marmaniṅ aśāsəmu tan atən i ramyaniṅ vukir,
nihan rari ya rəṅvakən paṅucap iṅ vvaṅ umucap i nareśvarātmaja,
vaneh hana kalaṅvan ambək atəmah taṅis avətu palambaṅ iṅ yaśa.
.
atīta riṅ atīta rakva taya bhūpati madana ri saṅ nṛpātmaja,
saṅ arjunasahasrabāhu riṅ uśaṇa sakala parameśvarātmaka,
narendrasuta rāmabhadra harimūrti pinuji kadi deva manmatha,
saṅ arjuna surendraputra tuvi tan paṅirib i lituhayv anindita.
.
bhaṭāra tuvi tan hanā mapaga rūpanira parama nora darśanan,* surendra tiganetra keśava sirāhirəṅ analahasāmbək iṅ rimaṅ,
prajāpati caturmukhāṅrəsi manahniṅ umulat amaṅun raras hati,
hyaṅ īśvara ta nīlakaṇṭha makadoṣanira paṅucap iṅ janā kabeh.
.
siraṅ madana mūrtiniṅ turida rāga sinamayakən iṅ karāsikan,
surūpa vəkas iṅ raras kadi rusitniṅ aji ri ləyəpiṅ nirakṣara,* anaṅgamālaratna rūmira tatan pakatuduhan anūkṣmakən vulat,
nirāśraya** təmən sireki viparīta kahabəta ri layvan iṅ gəluṅ.
.
nda yeka magave viyoganiṅ akuṅ kalahanira tekap nṛpātmaja,
prasiddha vəkas iṅ nirāśraya* yayan kəna vinulatan iṅ kəneṅ hunəṅ,
manisni paṅucapnira səmu təkāṅupihupiha mənen pamaṅkvakən,
dəlitniṅ aśarīra tan panirakən siṅ ulahanira yogya sanmatan.
.
yadin ləpasa mukṣamukṣaṇa mareṅ pasir i valakaṅiṅ karaṅ liman,
katon ləyəpirāṅisapvakəna rūmta saphala suraratnakanyaka,
bhaṭāra kusumāstra kāmadayitānurun ika sira karva mār baṅun,
baṅun kāma sihən sireṅ panaṅis iṅ patər akitəran iṅ labəh kapat.
.
kaliṅan* ika māsku yogya dahatən paṅutus ira surendra taṅgaman,
səḍəṅ karaṇaniṅ rimaṅ sira lamun kavənaṅa juga rakva bañcanan,
apan kita jugeki rakva makapaṅrə̄ṇa ri pəjah ikaṅ jayāntaka,
titir vacana saṅ hyaṅ indra ri sirān sumiliha kadi saṅ dhanañjaya.
.
nahan liṅ ika yan pamarṇana ri polahan iṅ aṅayu rāga riṅ tilam,
jəṅər tvas ika saṅ śinabdan asahur taṅis aṅusapi luh tibeṅ pipi,
kakaṅku yatikāmrih i tvas i yarinta ri paṅutus i saṅ surādhipa,
asambhava ṅaranya dūra ri pakon iran amuhara luh kinə̄lakən.
.
gaḍuṅ lumayaṅol tavaṅ riṅ apa yan vənaṅ amiləta vimbaniṅ vulan,
vulan ri kəñar iṅ dinārka viparīta suminaṅa ri tambvaṅ iṅ kapāt,
kapāt ri* patiniṅ gərəh riṅ apa yan suməkarakna paṅjrah iṅ səkar,
səkar ri tayaniṅ madhubrata buṅun kusumaśara virūpa kasihan.
.
prasiddha raras iṅ səkar hilaṅ i tan təkanira rasikaṅ macaṅkrama,
hilaṅ raras i rasminiṅ hinələm iṅ sanagara yadi tan sinanmata ,
ndātan pahi lavan rarasraras i raśminiṅ iṅutus anūkṣma bañcana,
hilaṅ mara rarasnya tan pararasan rarasira təkap iṅ jitendriya.
Canto 45 Name unknown
.
ikāṅde leṅləṅniṅ hati sumusuk iṅ citta kumətər,
viraṅrvaṅ hambək deni viraviraṅ iṅ rāga sumaput,
tuvin deniṅ kuṅ ndin vənaṅ umulate* rūmnira ləṅə̄ṅ,
apan sākṣāt saṅ hyaṅ smara maṅulanəh riṅ vaṅ alaṅə̄.
.
ahah rakryan saṅ konəṅunəṅ iṅ adyah aṅaraṅ,
lihat pvekiṅ sambatkv anaṅis aṅamay* tan vriṅ ulaha,
mara ṅvaṅ yan sampun vihikana tuvin sojar adaləm,
baṅun ləṅləṅ deniṅ patər akətərāṅgyakna laṅə̄.
Canto 46 Name unknown
.
rakryan yan hana sanmatanta riṅ akuṅ yadi tulusa ri sihta ri ṅhulun,
ndātan mūra matāku* tan kadi manahmanahaniṅ atibañcanāṅlare,
sthityātuṅgva daganta riṅ ḍukuh amukti kaləṅəṅan i ramyaniṅ vukir,
yadyan mantuka riṅ svanāgara sukhākv atəmaha** parameśvarīṅ puri.
.
riṅ janmāntara yan madhubrata kitā ṅvaṅ asana harasənta riṅ taman,
sugyan ləṅləṅ amarṇanaṅ kakavin arja* karasa pakənaṅkva tan saha,
mvaṅ yan kārttikamāsa pāvakani rūmta gərəh atəmahaṅkva lampunən,
sakvan selvana ramya solura rarasku sasəkara sasinvam iṅ laṅə̄.
Canto 47 Name unknown
.
taṅeh yan ucapən laranyan aməgə̄ṅ taṅis yāsəkəl,
lalu pva ri tiliṅ hyaṅ arka masa tistisiṅ ve ḍatəṅ,
huvus sama maśaivaśauca śubhalakṣaṇaṅ apsarī,
nda śīghra tumuluy suməṅka ri hiriṅhiriṅniṅ talun.
.
patiṅhalan ikānavaṅ kusumaparvatāmarvata,
baṅun giri suvarṇa teja kadi pāvakātyadbhuta,
təkapni kāmadeva bhūṣaṇa makāmbhalārjāṅsuka,
maṇīndra pinakorṇa kaustubha tutup gəluṅnyan* murub.
.
byatīta təka riṅ tapovana tikaṅ surastryāgiraṅ,
girahyasən i paṅjrah iṅ kusuma parvatāṅde sukha,
vavaṅ muṅaṅ i saṅ nṛpātmaja haneṅ guhālvādbhuta,
katon kadi tan iṅ rāt iṅ gati rarasnirāveh ləṅə̄ṅ.
.
suteja kadi sūrya vimba rasa tan vənaṅ kocapa,* anūkṣma kadi tan kavastvana sire padevāśrayan,
ri de niran avarṇa campaka baṅun tapəl mās katon,
svabhāvanira māyamāya kadi mə̄ra mukṣeṅ tavaṅ.
Canto 48 Name unknown
.
sākṣāt sūkṣma viśeṣa riṅ bhuvana rūpanira ratuni devaniṅ rimaṅ,
ekacchattra sireṅ manis siniviniṅ juruh i vulat irāgranāsika,
mudrākāra bhaṭāra śākyamuni taṅ kinatuturan i* tuṅtuṅ iṅ hiḍəp,
lvir hyaṅniṅ kusumāsamādhi maharəp turunana ri kalaṅvan iṅ kapāt.
.
ndan sakvehnikaṅ apsarī paḍa jəṅər mihat i sira surūpa digjaya,
siṅgih yan para deva nora maḍane sira ṅuni-ṅuni yan prabhūttama,
tan saṅkeṅ paramārtha dharmaṅ usirən karaṇanira mayoga dhāraka,
eraṅ rakva ri noraniṅ savava rovaṅanira pakadevaniṅ* puri.
.
āpan yan nṛpaputrikā niyata tan hana savavanirānuṅ enaka,
riṅ svargāmarakāminī pva savatək rasika paḍa ya nora sambhava,
ṅhiṅ saṅ hyaṅ kusumāstrapātnyan upameṅ bhuvana pinuji yogya sanmatan,
eman rakva huvus hilaṅ ri gatiniṅ smara pəjah i kalaṅvan iṅ vukir.
.
maṅkā denyan amarṇānaha ri polah ira jənək i ramyaniṅ vukir,
len taṅ bhrānta vaneh hanāṅaku bhaṭāra madana maśarīra riṅ jagat,
kapvāmet i ratihniran karaṇaniṅ kavulatan atəmah nṛpātmaja,
yekā hetunika praṇamya rəsəp aṅhyaṅ acaru gəmuh iṅ payodhara.
.
strīstri ratna baṅun trikañcu pamulunyaṅ akuniṅ araras tiniṅhalan,
lvir maṅgiṣṭa rəmək guladrava siratsirat i manis i denikāṅucap,
pantəsnyān panulis tikānakanakan ləṅəṅ inamər i layvan iṅ gəluṅ,
prāpte sanmukha saṅ kinārya ya kinon* mucapa yayah i saṅ** nṛpātmaja.
.
tan tuṅgal rva mateki polahan* ika yan midemidəm agave vulat dudū,
hanyāt taṅ maṅiduṅ hanān pakakavinkakavin agəlikāṅdadak lumuh,
akveh buddhinikān mahāsəmu vival kadi vival iṅ arəs pinaṅkvakən,
marmāṅrəs ri təṅahnya keṅis i səḍəṅnyan aṅuvahi tapihnya tan lukar.
.
len tekaṅ mara madyus iṅ makara kendriya mapatələsan putih mirir,
madhya* lvir pupusiṅ gəḍaṅ gaḍiṅ avarṇa pəpəsa təkap iṅ samīraṇa,
len tekaṅ maśarīra yāṅucurakən gəgər i kucur i pəñcuriṅ bañu,
siñjaṅnyārja mirir kinañcutakən iṅ pupu majənar aṅambvakən smara.
.
honyekā vahu məntas aṅririh i romanika ləṅẽṅ i tīraniṅ ranu,
lvirnyūdanta kavarṣan aṅgəh i susunya təkap i titisiṅ vvay iṅ hulu,
len tekaṅ hana riṅ mahāntən aṅikət səkar asəmu tan imbak iṅ bañu,
mvaṅ tekaṅ maṅikət palambaṅ anulis kakavin inapi bhāṣa riṅ yaśa.
Canto 49 Name unknown
.
dudū taṅ asahutsahut kusuma* riṅ pipi kadi tapak iṅ vajāmrih anəsəb,
vəḍakvəḍak ikaṅ payodhara ginātra masəmu carik iṅ səḍəṅ silihasih,
kapantəs ika yan mahamirumiruṅ tapih aṅurayanīrṇakən hati təñuh,
mayaṅ məkar i paṅjrah iṅ kumuda təka vaṅinika baṅun tikārja vinəḍar.
.
vaneh hana sirāhajə̄ṅ kadi kadaṅniṅ asana riṅ aveh kalaṅvan iṅ akūṅ,
savarga kalavan vuluh gaḍiṅ aros* təṅah ika kadi pādapāṅlih araras,
tapihnyaṅ avulaṅ tatur təkan i puṇḍutan ika kanakārja kəṇḍit umurub,
maṇīndra pinakocal arja təka riṅ vətis asəmu puḍak hañar kadamaran.
.
apan yan ucapən rarasnika mabhūṣaṇa tuhutuhu katvaṅ iṅ suravadhū,
təkapnyan atutup gəluṅ sahasəkar taji suminaṅ i gātraniṅ mukha mavā,
kalihkalih ikātiśobhita hayunya kadi ratih amarva* sūkṣma sumilib,
nda śīghra teka tan pasaṅkan inucap təkanikan umarək ri jə̄ṅ nṛpasuta.
.
ikā ta pinakādiniṅ suravadhū saṅ inayamakən iṅ surendrabhavana,
huvus kṛtayaśeṅ tapovana ri ṅūni kavədivədi saṅ munīndra sahana,
tathāpi* təka tan pakārya ri narendrasuta pisan iṅūnəka taṅgama kunaṅ,
mavarṇa kadi polah iṅ vvaṅ aṅayuh viyat aharəp aṅola candra harasən.
.
balik pva ya males kabañcana viraṅrvaṅ avətu lara kāṇḍəhan lulut unəṅ,
hanan kadi vaśāṅdadak mihat i rūmnira həlahəla riṅ matāsəmu madhu,
prayojananikā təkāməluka maṅgaməlana maṅisapvanāṅarəkana,
mapeṅ dadi təkarəs aṅlih i manahnya kadi madhukareṅ səkar sumanasa.
Canto 50 Name unknown
.
apituvi rakva rūmniran anindya viśeṣa gati,
subhaga sakendriyan sira yayan kadi sūkṣmamaya,
təkap i tasaknikaṅ japa samādhi mahāparama,
ya ta magave rəs iṅ suravadhū ri sirāṅarasa.
.
karaṇanikān harəp muliha teki kabeh milaga,
divasa gənəp tigaṅ vəṅi lavasnya mavanti mara,
kṣaṇa ri ḍatəṅ surendra paḍa bhakti tikaṅ yuvati,
majar i təguhnireka juga tan kavənaṅ cinalan.
Canto 51 Name unknown
.
ndan saṅ hyaṅ suranātha kepvan i təkapniṅ bañcanālah larut,
tovin rakva ya tan vənaṅ maṅamərārəsniṅ* manah nirmala,
nāhan hetunirātəmah paramadevī saṅ putus riṅ hajə̄ṅ,
vimba hyaṅ parameśvarīnayu təkap saṅ hyaṅ surendrādhipa.
.
lvir pə̄hniṅ jaladhāṅəmū vari tətəlniṅ roma vetniṅ hirəṅ,
saṅ hyaṅ candra sireki moləm avənəs deniṅ mukhārjālila,
nyū dantārəja tan padharma təkap iṅ susv ahrit arjātənəṅ,
madhya lvir curigenunus rarasirānraṅ pādapā kāṅinan.
.
siṅgih yan parameka rūpanira himpər saṅ kamāṅiṇḍarāt,
vetniṅ rūpa viśeṣa rakva vəkasiṅ rāgāmaṅun tvas lulut,
sor tekaṅ surakanyakā paḍa tatan vantən vənaṅ taṇḍiṅa,
lvir vintaṅ ri vijil hyaṅ indu makucəm lvir indu riṅ bhāskara.
.
sakvehniṅ surakāminī paḍa kapeṅin ton saṅ devati,
maṅgəh kakvan i saṅ nṛpātmaja təkap saṅ hyaṅ surendrāhajə̄ṅ,
guntur kasturi kumkumāṅinaṅin iṅ siñjaṅ sumār mrik miṅiṅ,
marbuk lvir smararājya bəntar i hilaṅ hyaṅ kāma ṅūnīṅ vukir.
.
səbsəbnyāṅasut iṅ tapovana baṅun meghāṅasut riṅ vukir,
yekā miśra lavan sugandha vaṅiniṅ sarvārumniṅ parvata,
gəntər mandramunī dukilyan alaṅə̄ rəmrəm riris tan kara,
liṇḍū taṅ giri mātra kegu tikanaṅ śṛṅge ruhurnyāmarən.
Canto 52 Name unknown
.
tistis māsa ri sampuniṅ ravi tumuṅgaṅ acala sahateja riṅ laṅit,
maṅkin ləṅləṅ i rūmnirān vinulatan ləṅəṅ i rarasirāṅure gəluṅ,
līlā yan paṅalih* tapihnira limuṅsuṅaniṅ uraga śuddha mār mirir,
māyāmāyā tikaṅ hane daləm avarṇa śaśadhara ri saṅhubiṅ laṅit.
.
śūnyaṅ rāt paḍa kāgəman sahana saṅ hyaṅ iṅ acala mavarṇa kasrəpan, āpan hyaṅ giriputrikā ta kahiḍəpnira karaṇaniran śivastuti,
maṅkin prāpta ri saṅ kināryaniṅ ulahnira kadi hulahiṅ maheśvarī,
bhakty amvīt ri bhaṭāra yan paṅigəleṅ tavaṅ i pucakikaṅ surālaya.
.
solahbhāvanireki cumbu sahajāṅucap amanis anorakən juruh,
hāh saṅ lvir hyaṅ i devaniṅ masa kapāt ləṅəṅ umətu sakeṅ puḍak məkar,
nirdon teku rarasta nirva ri tuvuhta bapa viphala mūḍha kaśmala,
gə̄ṅ pāpāmati dharma saṅ viku salah kəna malalis i vīrya saṅ prabhu.
.
lāvan māsku paran sinādhyani manahta paran iku minuṣṭi riṅ* hiḍəp, āpan rakva huvus viśeṣa vəkaniṅ tribhuvanapati katvaṅ iṅ jagat,
varṇākāra bhaṭāra manmatha samāpta ri kita lituhayv anindita,
gə̄ṅniṅ vīryaparākramanta sakaleśvara tuhutuhu bhūmipālaka.
.
maṅke pvān kita bhikṣukāsəmu nirāgama tan ulahaniṅ kṣinatriya,
dūrān rakva haneki mūlyaṅ usirən lviha saka ri saṅ* nṛpātmaja,
bhrānta ṅvaṅ harəp iṅ nirāgraha bhaṭāra tuvi yayan arūpa riṅ jagat,
siṅhit riṅ smara saṅgamenulahakən pravala hinusi riṅ kamokṣan.
.
saṅsiptanya tuhanku mantuka kitātəlasana makabuddhi nirmala,
bhuktinteku haləpnikuṅ* nagara sarvakanakamaṇiratna bhāsvara,
nya ṅvaṅ milva ri jə̄ṅta tan bəsur anivya** ri kita pakalakṣmyaniṅ puri,
bhaktyāmoṅa ri rūmta riṅ pakasutan tan arəsəha ri luṅsuriṅ tapih.
.
yapvan varsih i ramyaniṅ nagara tan vihaṅa kalihaneṅ pasir vukir,
lilālālana mukṣamukṣana təkeṅ surabhavana maṅayva saṅgama,
yadyastun jənəkeṅ smarālaya matāku sivinən i kalaṅvaniṅ səkar,
byaktāvās ri pasuṅ bhaṭāra guru rakva sumiliha ri saṅ manobhava.
.
āpan yan* suraputrikā riṅ apa yan hana maḍana rarasku dug siṅī,
tovin sih parameśvarādbhuta təmən dəlit i vijil i kāpti riṅ tilam,
saṅ hyaṅ durmukha sesuk āpituvi tan kadi sihira bhaṭāra ri ṅhulun,
ṅhiṅ kevran juga deni tan hananikaṅ vənaṅa savava riṅ kadevatan.
.
maṅke pvā kita rājaputra səḍəṅ antuka sakala bhaṭāra riṅ jagat,
riṅ rūpādhika kāmamūrti saphalāṅrəməka maṇikiṅ adyah iṅ tilam,
saṅkṣepanya tuhanku taṅgapana kūṅku kaka suvalən iṅ hujar yayi,
paṅgil rakva vənaṅ harəp=harəpən iṅ* smarapada ri daləm pasaṅgaman.
.
nāhan liṅnira rāgakāraṇa mamatyakən i vuvusirān pamāñcana,
akveh bhāvanirān hanān pasəmu suṅkava maṅəsəsan aṅrəṅihrəṅih,
eñjuh yan paṅadəg mahāṅuvahi ken dadi kavudan apet raras hati,
līlāvās pakatonaniṅ vahu katon mahāṅaraṅa ri buṅkahiṅ pupū.
.
maṅkā raśmini denirāṅligaligāsəmu viraṅ i harəp nṛpātmaja,
buddhi śrī nṛpaputra tuṅgəṅ anaruh sphaṭikagiri katampəkañ javuh,
nāhan hetunirāharəp məkula jə̄ṅ nṛpasuta siraṅ indra keraṅan,
ləs mukṣātəmahan ta yaṅ nṛpatiputra tumuluy aśarīra devata.
.
śrī vairocana dibyarūpa pakarūpanira ri puputiṅ kaśāntikan,
mvaṅ padmāsana ratna paṅkaja paliṅgihanira sahabuddhalakṣaṇa,
līlābhūṣaṇa sarvaratna dumilah makuṭa maṇi suteja bhāsvara,
akṣobhyādi huvus mamūja ri sirājayajaya paramādidevata.
.
rəprəp śīghra surendra yatna murakəñjutinira tumuluy maṅañjali,
gandharvāpsararājasaṅgha maṅiriṅ suravaravanitāparampara,
kapvānəmbah i jə̄ṅ bhaṭāra jinarāja makamukha mahārṣi nārada,
huṅkāra stuti dhūpa dīpa makapaṅharəpira sahagandhalepana.
Canto 53 Name unknown
.
oṁ buddhastuti səmbahiṅ hulun i jə̄ṅ bhaṭāra sugata,
jñānāveśa minuṣṭi yoganiṅ aśevadharma satata,
saṅ sākṣāt sariniṅ samādhi təmahiṅ trikāya ginəgə̄,
saṅ lvir teja sakeṅ maṇīndra təkap iṅ manah pratihata.
.
siṅgih yan parameśvarādhika kiteṅ triporuṣapati,
yapvan pañcapitāmahādi śiva donta ṅūni karəṅə̄,
riṅ ratnatrayayoga śākyamuni tāpanəṅgah i kita,
śrī vairocana riṅ tathāgata makādi pañcasugata.
.
hyaṅ pṛtañjala rakva riṅ pravara pañcaṛṣy anupama,
śrī vāgīśvaramūrti vijña kita riṅ kavīndra vinuvus,
riṅ rāgasmaratattva rakva kita muṣṭiniṅ saturida,
yan riṅ dlāha bhaṭāra nāthagiri nāthaniṅ sabhuvana.
.
sakvehniṅ yavabhūminātha paḍa bhakti jə̄ṅta ya hələm,
mvaṅ dvīpāntarabhūmi tan hana vaneh vinurṣita kita,
hiṅanyan kita ṅūny anāgata ri vartamāna ta kita,
dūrān teki tan icchāpan ya pavak iṅ* triloka sahana.
.
āpan rakva kiteka dharma vəkasiṅ viśeṣa kahiḍəp,
tuṅgal riṅ paramārtha bheda təkap iṅ svatantra katəmu,
lvir dhārāṅusi parvatolahira saṅ maṅarcana kita,
saṅkeṅ pūrva ri dakṣiṇottara ri paścimāgra kinəñəp.
.
saṅsiptan juga tan haneki ya muvah viśeṣa kahiḍəp,
aṅhiṅ rakva bhaṭāra saṅ vinuvus iṅ trilokaśaraṇa,
hyaṅniṅ hyaṅ paḍa bhakti tan hana vənaṅ lumaṅghana kita,
icchāntā śivabuddhapakṣa paramārtha dharma ta kita.
.
donkvāṅastuti jə̄ṅ jinendra gurubhakti tenulahakən,
śṛddhānugraha sihta teki pinakeṣṭiniṅ maśaraṇa,
tan gyāgyākna* de bhaṭāra maluyeṅ nirātma palakun,
tolih taṅ bhuvanātiduhkha ri hilaṅta mokṣakaraṇa.
.
lāvan hayva bhaṭāra tan patutur iṅ daṅū pva karəṅə̄,
doniṅ mānuṣajanma tan tapa kinārya riṅ janapada,
bhūpāleśvara dharmarakṣaka kitāsiheṅ tribhuvana,
śāntāniṅ prabhu poruṣāḍa marənātimūrkha karaṇa.
Canto 54 Name unknown
.
təkvan jugekaṅ prabhu ratnakāṇḍaka,
rogī jəmah ri vvitikaṅ vaṭādbhuta,
naivedya sātus ratu pavvaterika,
hyaṅ kāla muktyakna yan sujīvana.
.
yekāmaṅun kasyasihiṅ vatək ratu,
nyā meh viniśśeṣa təkap mahāsura,
vrinvriṅ təkeṅ svarga paḍāharohara,
yan tan hanodhāni bhaṭāra riṅ jagat.
.
āpan tayaṅ bhūpati devasaṅgha ya,
indrādi gandharvapatī kadevatan,
īśādi dhātrādbhuta viṣṇvāgə̄ṅ takut,
jrih kumyus osah təkap iṅ mahāsura.
.
tan mithya liṅ saṅ viku vṛddha bhikṣuka,
mvaṅ hyaṅnikaṅ bhūmi təlas maṅañjali,
mojar majar dadyanikaṅ mahīdhara,
ekābdi yan tan jinamūrti bhūpati.
.
kālānikaṅ devagaṇān paṅastuti,
ṅkāne paḍa hyaṅ parameṣṭhi gotama,
yekān tutur kapva sirān vinurṣita ,
rəp sakṣaṇa ndah valuyaṅ nṛpātmaja.
.
śīghroməsat saṅ vara* devateṅ ghaṇa,
mantuk sira mvaṅ ṛṣisaṅgha riṅ laṅit,
saṅ śrī narāryātmaja teki varṇanən,
sampun sireky āṅurakən samāhita.
.
māvas tikā vruhnira yan jinātmaka,
mvaṅ tattvaniṅ rākṣasa vighnaniṅ sarāt,
ṅūnīki maṅke ri hələm ya riṅ galak,
tan len sirān hetunikāṅ* mahoṣadhi.
.
nā hetuniṅ mantuka seṣṭiniṅ hati,
śīghrādavaṅ romanirāpatah muvah,
māmvīt sirāṇamya rikaṅ mahāgiri,
ṅkā keśava prāpta sire samantara .
.
liṅ saṅ narendrātmaja riṅ mahāyati,
bhāgyāṇ ḍatəṅ saṅ paramarṣi maṅlavad,
tonton mare kaśmalaniṅ hulun kaki,
deniṅ vatək devagaṇān panaṅguhi.
.
meraṅhulun denira saṅ vatək ṛṣi ,
menak jugākvāhiḍəpe vuvusnira,
ḍū hayva saṅ śrī nṛpaputra maṅkana,
yogīśvara ndin kadi māskun uttama.
.
doniṅ śarīreki muvah kadīṅ daṅū,
icchānta tan bañcana roga hetukā,
sihteṅ mahāsattva sudharma karaṇa,
mvaṅ svasthaniṅ* sarvajagat pramāṇa ya.
.
taṅheh yadin goṣṭhinirān vivakṣitan,
sampun məsat rakva sirāhvan laṅit,
akveh tikaṅ parvatabhūmi koṅkulan,
vindhyādri len mandara mālyavān huvus.
.
saṅ hyaṅ mahāmeru kapuṅkur adbhuta,
lvir bahni muntab kanakāgra bhāsvara,
lambuṅ kidul taṅ vivarātiśobhita,
yekātiramyoṅgvaniraṅ tapodhara.
.
sampun ləpas lampahireṅ laṅit madoh,
mvaṅ saṅ ṛṣīndrā kadi kuntul aṅlayaṅ,
śīghrān təkeṅ bhāratabhūmimaṇḍala,
koṅaṅ tikaṅ rājya sarājyarājya ya.
Canto 55 Name unknown
.
nda yeka tumurun sirātut i hujuṅniṅ acala təpiniṅ tapovana,
ikaṅ vukir avarṇa garjita mihat ri siran umulih iṅ svanāgara,
paḍāsəmu manis tahən sənənikāgiragiraṅan i himbaṅiṅ juraṅ,
humuṅ svarani sundarinya kadi śabdaniṅ amapag akon arāryana.*
.
gərəhnya tan arən savaṅ misik i rūmnira mavarah i paṅjrahiṅ səkar,
marən taṅis i cātakanya təkap iṅ rərəb anələsi patraniṅ vuṅū,
dudū manisikān ri ṅūni ri larisniran aṅənəs aṅuṅsi śūnyata,
paḍāṅrəs i vuluhnya len titisiṅ ertalin ikin akəcap haneṅ juraṅ.
.
taṅeh yan ucapən gatinya ri layatnira ri təkanirāmaṅun laṅə̄,
baṅun katurunan hyaṅ iṅ masa kapāt sahanahananikaṅ sakendriya,
byatīta ri larisnireki tucapaṅ sudahana vararākṣasottama,
valaṅ nṛpati poruṣāḍa kaburan təkapira daśabāhu riṅ vana*.
.
tigaṅ dina lavasnya mapraṅ irikaṅ vana malaga ri saṅ nareśvara,
ilaṅ sahananiṅ śarottama təkapnira paḍa kadi mṛtyu yar hiḍəp,
kapiṅpat ikanaṅ dinā paḍa tikəl palunira vəkasan silih gəlut,
kacidra sinavat pilisnya tinut iṅ məsat alayu matuntunan kanin.
.
mukhemək ikaṅ aṅga rūkṣa rasa tan vənaṅ ahuripa liṅnika hati,
tuvin riṅ apa tan tutən ya təkapiṅ ripukula daśabāhubhūpati,
ya hetunika tan vruh iṅ paran abhakty anaṅis i suku saṅ nṛpātmaja,
malar sira vənaṅ tumaṅguhana saṅ prabhu sira kalavan munīśvara.
.
svajāti mami lokavighnakaraṇaṅ nṛpati mavuyuṅ iṅ kadi ṅhulun,
ndatan valuy abuddhi mūrkha palalun lamun ahuripa seṣṭiniṅ hati,
nahan liṅika garjitāmbəkira saṅ nṛpasuta mavuvus manohara,
nya mātalaṅa jīva rakva sira yan talər avuyuṅa saṅ nareśvara.
.
bhaviṣyati ḍatəṅ narendra daśabāhu rumuruh irikaṅ mahāsura,
sahāyudha surakṣa gadgada manahnira lumihat i saṅ nṛpātmaja,
pilih ratunikaṅ mahāsura nimittanika marək anamya sādara,
bhaṭāra karikānurun panaha saṅ prabhu karaṇanirojvalāmuvus .
Canto 56 Name unknown
.
ai saṅ vīrādbhutānvam lituhayu ratuniṅ rākṣasāduṣṭa liṅku,
mon hyaṅ mon deva rājādhika makaśaraṇāniṅ musuh tucchajāti,
oyuh tāṅsə̄ payuddhodhara laku patihaṅ pālagānuṅ viśeṣa,
rudrāstrānindya sambut vatəkakən aku tak* vədya sakvehnya bhasmya.
.
yadyan hyaṅ brahmaviṣṇvīśvara humətaknaṅ rākṣasā tar kavədya,
liṅanyān* mānuṣādharma ya vənaṅ amukekiṅ daśabāhu riṅ praṅ,
nā liṅ kāśīndra yekāṅhudani śaravarān kopamaṅ** mṛtyutulya,
rəp śīghrāmukṣake jə̄ṅ nṛpasuta kətikaṅ sarva rodrāhəli śānta.
.
sakvehniṅ sañjatālah hyaṅ anala matəmah varṣa tīrthāmṛteṅ rāt,
dukduk cakrāprameyāṅdadi ṭaṭit aṅəḍap lvir kəḍapniṅ katīkṣṇan,
hetu śrī bhūmināthāṅəṭək aṅaṅənaṅən tiṅkah iṅ śatru śakti,
āpan ṅūnī ri ṅūnin taya maḍana sirān deva sor iṅ prabhāva.
.
śry āvaṅga mvaṅ siraṅ bhūpati magadha musuh denirātyanta śūra,
sākṣāt hyaṅ kālarudre katatakut apa tan saṅkaniṅ kevran ambək,
maṅke puh tvasnirān dūran amənaṅa lamun jīvanaṅ tuṣṭacitta,
deniṅ śatrvādhikānopama juga malilaṅ kevalaṅ buddhiśānta.
Canto 57 Name unknown
.
ndan saṅ keśava sārjavojar irikā vruh riṅ nayāṅenaka,
he śrī bhūpati hayva vismṛti kite saṅ vvaṅ sinaṅguh musuh,
tan len teki vəkaṅ narendrasuta de saṅ śrī narendraprabhu,
khyātīṅ rāt sutasoma sājñanira saṅ luṅhāṅusir parvata.
.
maṅkin mantuka riṅ svarājya ri huvusniṅ mukṣa buddhātmaka,
tan saṅkeṅ parabañcanāhyunira mavəlas riṅ vatək devata,
bhakty āminta ri sih bhaṭāra təkapiṅ rāt durbala syuh hələm,
yan tan śrī jinarāja rakva ya tinūtniṅ mānuṣatvā muvah.
.
lāvan tan saka riṅ kadhīran abhimānākīrty adharmāyuddha,
tan saṅkeṅ havalepa hetunira yan kadyānukā riṅ musuh,
dharmāsihnira marya mūrkha kalavan svasthanikaṅ rāt kabeh,
nāhan kāraṇaniṅ yayāṅalaṅ i don saṅ nātha yan tuṣṭikā.
.
liṅ saṅ paṇḍita yatna śīghra mavuvus śrī candrasiṅhātmaja, ḍuh bhāgyeki tuhanku liṅnira təkāṅraṅkul ry avak saṅ yayi,
sihniṅ hyaṅ guru sanmateki ri hiḍəpni ṅvaṅ tumonton kita,
sākṣāt lvir karugan maṇik karavuhan jīvāprameyānurun.
.
bhoh tantuk ta bapaṅku māsku tamare rājyaṅkv i kāśīpura,
təkvan rakva* haneki sot mami yadin rəjve kadibyāṇ ḍatəṅ,
strīratnādhika candravaty arəja nāmānugrahaṅkve kita,
parṇah vuṅsu təkapku tan lyan amisan lavan kitāntən təmən.
.
nā liṅ śrī daśabāhu mārdava vuvus śrī hastinendrātmaja,
dibyekin paṅasih narendra kadi tan siṅgih təkapniṅ hulun,
ry unəṅkv īkiṅ arāmareṇa karaṇāgyan mantuke hastina,
tovin rakva lavasnirān katilarāṅde tan tutūtniṅ manah.
.
ṅhiṅ yan vvantən asih narendra ri manəh saṅ nātha maṅkveṅ ari,
deniṅ rākṣasa hayva tan hinuripan sākṣāt sihanta prabhu,
he saṅ śrī sutasoma bhasmi niyatekiṅ yakṣa deniṅ hulun,
yan saṅ śrī jinamūrti laṅghana mareṅ rājyātulak kanyakā.
.
lāvan māsku piraṅ dineka lavasanteṅ rājya kāśīpura,
tovin tan kinayogyakən taṅ atulak dānānuvarteṅ* jagat,
saṅsiptan ri huvusnikaṅ dina vivāhan mantukeṅ nagara,
lāvan milva kakanta bhaktya ri siraṅ śrī hastinendraprabhu.
.
nāhan liṅnira saṅ narendra karuhun saṅ keśavāṅayvani,
yekā hetunirāhiḍəp ri sapakon kāśīndra rājottama,
tan varṇan sira muṅgah iṅ ratha kalih saṅ keśavāmvit maluy,
mvaṅ taṅ rākṣasa sampun amvit i sirān bhikṣvātapeṅ parvata.
.
līlālon lariniṅ rathātut i hujuṅniṅ parvatājə̄ṅ kidul,
sə̄k tekaṅ balayodhasaṅgha maṅiriṅ ghūrṇaṅ mṛdaṅgāsəlur,
ndan śrī bhūpati rakva sārathi ri saṅ śrī hastinendrātmaja,
sākṣāt kṛṣṇa dhanañjaye huvusirāpraṅ mvaṅ vatək korava.
.
śīghra prāpta sireṅ avaṅgapura śūnyaṅ rājya vus kālasan,
śīrṇekaṅ gupurān rubuh katuvuhan vṛkṣālalaṅ mvaṅ sukət,
riṅ jro maṇḍapa mekhalanya hana saṅgar mvaṅ ḍəṅən syuh rəmuk,
veśmārjāgəlar iṅ natar sakanikā len taṅ panunduk basah.
.
tistis tan hana vuryaniṅ* mara madoh deśāmaṅun saṅśaya, āpan tan hana kāri vanva kuvu len dharmāśramālyus hilaṅ,
nāhan hetuniraṅ narendratanayātakvan sire saṅ prabhu,
rehniṅ rājya lavan syapeki paṅaran saṅ bhūminātheṅ daṅu.
.
liṅ saṅ bhāratavaṅśa yeka* sumahur kāśīndra rājādhipa,
ry āvaṅgeki ṅaranya rājyanika saṅ devāntakādiprabhu,
sānak vṛddha gatinya rakva ya təkap śrī māgadhendraprabhu,
khyātīṅ rāt maṅaran si kośa katakutniṅ vīra śaktīṅ raṇa.
.
karvālah təkapiṅ hulun masusupan boṅ ləs matiṅgal pura,
yekān rakva tinūtnya* bhaktin umusir śrī ratnakāṇḍādhipa; liṅ saṅ bhūpati saṅ nṛpātmaja matakvan hetuniṅ praṅ daṅu,
lāvan maṅkana pan sumitra karəṅə̄ dadya prabhaṅgenucap.
.
siṅgih liṅ nṛpaputra ṅūni kahiḍəp sambandha tan vvaṅ vaneh,
saṅ śrī mālava hetuniṅ masavalānak strī sukanyāhajə̄ṅ,
devī puṣpavatī ṅaranyan amisan saṅkeṅ hibu pvaṅkulun,
saṅkeṅ rāmanireki rakva kahiḍəp tan len sanak māparək.
.
saṅ kośālara ləṅləṅ epu kasəkan kūṅ de suputry āhajə̄ṅ,
marmānomah i mālavendra mabutəṅ denyān tatan vāndhava,
yekāṅuṅsira riṅ hulun dadi matəmvākun prasiddhenivə̄,
tan svaṅ vāda sameka jāti purihiṅ vvaṅ tan vaneh denira.*
.
śry āvaṅgādhipa mogha duhkha ri təkap saṅ kośa maṅgə̄ṅ viraṅ,
nāhan hetunikān panomah iy arintaṅ candravatyeṅ puri,
donyān həlyana mālavendraduhitā ṅvaṅ tan sukhānvam tuvi,
ṅhiṅ rakryan pinalarpalarku śaraṇanyāmūrva rāgeṅ tilam.
.
yekānuṅ karaṇanya rodra tinutiṅ praṅ ghora tan paṅkura,
ṅkā tākun daśabāhurūpa paṅalahni ṅvaṅ ri saṅ bhūpati,
nāhan liṅ naranātha śīghra lumaris taṅ syandanātūt vana,
makveh deśa huvus kalalvanika bhaktyāsuṅ mahābhojana.
.
mehmeh prāpta sireṅ svarājya maṅinəp glānaṅ balākveh rapuh,
kāla dvādaśarātri rakva midər iṅ bhūmy aṅrurah rākṣasa,
hetu śrī naranātha motus umareṅ kāśipurāṅdūtana,
ṅkā rakvaṅ majare ḍatəṅ nṛpasute jə̄ṅ śrī supatnīśvarī.
.
lāvan rakva sireky anuṅsuṅa mareṅ udyāna ratnālaya,
devī candravatīki hayva sira kāntun mvaṅ vvaṅ iṅ jro puri,
nā liṅ śrī naranātha yeka tujaraṅ dūtāməṅakən kuləm,
eñjiṅ prāpta ri jə̄ṅ narendramahiṣī mājar ry ujar saṅ prabhu.
.
ndan saṅ śrī parameśvarī paramatuṣṭāmbəknirān garjita,
de saṅ śrī sutasoma rakva karəṅə̄ mantuk sakeṅ parvata, āpan ṅhiṅ hiṅarəp=harəp nṛpati lakyā saṅ suputrīṅ puri,
tan len rakva sirekipenira rəsəp saṅ śrī narendrādhipa.
.
sampun sāpta majə̄ṅ* lavan saṅ apatih deyānirān** maṅkata,
mvaṅ saṅ śāla sucitra dakṣa tiga putra śrī narendrādulur,
yekāmūk ripu sāk tapovana təlas taṅ detya len rākṣasa,
nāhan hetunireki ṅūni juga tan tūt śrī narendrādhipa.
Canto 58 Name unknown
.
lumrāṅ vṛtta jinendramūrti sira rakva katəmu sira de nareśvara,
osik buddhinikaṅ vvaṅ adyah i daləm kadi tṛṇataru maṅrəṅə̄ gərəh,
kapvāluṅ turidāsəvə̄ lulut unəṅnyan asəmu kumudāṅdadak məkar,
hyunhyun deni manahnikaṅ vvaṅ aṅucap ri sira kadi śaśāṅka pūrṇama.
.
byātītan ri gatinya teki tucapən saṅ ahayu pinakesiniṅ puri,
saṅ sākṣāt maṇikiṅ smarālaya təmahniṅ aji madanatantra riṅ jinəm,
saṅ lvir sūkṣma sakeṅ tayānurun i rakva təka ri paṅaveśaniṅ hiḍəp,
hyaṅniṅ kendran aṅiṇḍarāt səmunirāvanəh i ləyəpikaṅ surālaya.
.
endah rūpanirāhyaṅ aṅḍiri suteja ri mukha manaruh niśākara,
nirbhagnaṅ tiləm iṅ sarājya satuvuhnira satata mamūrṇacandrama,
sāśrī varṇanirātulis manurigenunus i təṅahirāṅrəs iṅ hati,
susv arjārəja keṅineṅin asavaṅ kəna tulisa kasambat iṅ maṅə̄.
.
taṅheh yan vuvusən hajə̄ṅnira təkeṅ luṅayan asəmu luṅgahiṅ gaḍuṅ,
kīrṇaṅ ṣaṭpada keṅis aṅrasi* vətisnira kadi məkar ānamar puḍak,
suṅsutsuṅsutireki rakva caritan dumadak amahi rāganiṅ mihat,
kəmbəṅkəmbəṅ i luhnirāsəmu ririsriris i paṅayatiṅ** labuh kapāt.
.
sakvehniṅ kusumeṅ taman paḍa ya tan hana maṅinaki cittaniṅ maṅə̄,
sinvam konəṅunəṅ tatan kahuniṅāsəmusəmu makasaṅkaniṅ purik,
śīrṇaṅ tañjuṅ aśoka yeka rinuñahrañih ika pamavan lare hati,
tan hopən kusutiṅ gəluṅ humuray avra vahəlika huvus sumamburat.
.
nirvāmbəknira riṅ* tanah siṅi rəsəpniran anakanakan puḍak sumār,
nirdon teki vaṅinya dūranika yan tulisana kakavin palambaṅa,
ratnānopama kaṅkənādi pakabhūṣaṇanira ya huvus dinohakən,
aṅhiṅ luhnira tan pakāla karakət tumus anələsi himbaṅiṅ pipi.
.
maṅkin tībra manahnikaṅ vvaṅ umarək salah ulah i vuyuṅ* suputrikā,
prāptaṅ rātri makin baṅun hilaṅa rakva mamarəṅana tambvaṅiṅ vulan,
riṅ raṅkaṅ sphaṭikārja teki kahana rasiki sinaput** iṅ lare hati,
lvir padmāsana rakva rovaṅirān pəsata ri silibiṅ vvaṅ aṅhaḍəp.
.
maṅkā cittanikaṅ vvaṅ adyah i daləm kadi kahuvana* de suputrikā,
guṇḍik mvaṅ kaka len uveñā paḍa tan hana vihikan i duhkhaniṅ manah,
mukhya śrī parameśvarīki sira tan vruh i vuyuṅira** saṅ nṛpātmajā,
tan kāṅən ri pakon narendra tumute siran amapaga tan kavandhyana.
.
vvantən strī juruniṅ vicakṣaṇa kavīṅgita valuvaluniṅ kavīśvara,
khyātīṅ rāt maṅaran surāga pinujīṅ hayu vahuvahu liṅsir iṅ vayah,
prajñā vruh i tiṅkahiṅ marək aṅimbaṅi ri vuyuṅ i saṅ suputrikā,
lvir maṅgiṣṭa miṅiṅ guladrava manismanis i haturike* nṛpātmajā.
Canto 59 Name unknown
.
ibu saṅ avarṇa kārttika rarasta suksəka maṅə̄ viraṅrvaṅ alaṅə̄,
buṅah i mukhanta tan kram asavaṅ vulan kalamukan himāraṅ anipis,
ləṅəṅ apatər* taṅis sahakilatkilat kəḍap ikaṅ vulat tan aharis,
sahaja mavahvahan lara təkāṅhudanhudan i lūhta madrəs i pipi.
.
mapa kari hetuniṅ vvaṅ aviṅitviṅit kadi viṅitniṅ onəṅ alavas,
tuvi hana vṛtta mātra təkaniṅ madhubrata marāṅjajah səkar arum,
sipisipi rūmnirāsəmu nirāśrayān paṅucapiṅ vruh aṅhəlahəla,
tuhutuhu yan jinendra maśarīra rakva sira devarūpa kahiḍəp.
.
sira mara rakva ṅūni mamaṅun tapabrata rikaṅ sumeru karəṅə̄,
kinaraṇaniṅ vatək hyaṅ i payogadhārakanireki somya pinalar,
suravarakāminī sama mamañcanāṅdadi maləs kabañcana ləṅə̄ṅ,
təkap i haləpnirāsəmu manobhavānurun i ramyaniṅ masa kapāt.
.
karaṇa bhaṭāra śakra matəmah sira stry anupameśvarī bhagavatī,
apituvi tan kavighnan iki kevalāhəniṅ ikaṅ manah pratihata,
paramasukhāpti dharma ya nimitta saṅ nṛpatiputra mānuṣa muvah,
karuṇa sireṅ jagattraya siroṣadhi təkanikaṅ prakampa ya hələm.
.
krama ri huvusnirān mari tapodharān muliha seṣṭiniṅ tvas inamə̄r,
pravala kakendriyan sahananiṅ jagat təkap ikaṅ kaśāntan apagəh,
karaṇanirāṇ ḍatəṅ vruh i hayunta yan saphala ratvaniṅ vvaṅ ahajə̄ṅ,
savava səḍəṅ supatnya nṛpaputra rakva kita lakṣmyaniṅ sanagara.
.
tuvi panahaṅku hetunira tan kabañcana təkapnikaṅ suravadhū,
vədinira rakva kevran aṅisapva māsku ri səḍəṅnirān silihasih,
riṅ apa surendra tan pasuṅa yan hanāmbəknireṅ surāpsaravadhū,
riṅ apa sireki tan maharəperiyan yadi haneka rakva savava.
Canto 60 Name unknown
.
kaliṅanyekī tan hana ruruhən iṅ svarga sahana,
hayunta dyah yadyan susupana ri jə̄ṅniṅ girivana,
apan tan vvantən tovin umahasa lāvan nṛpasuta,
smarāṅicchā mvaṅ hyaṅ ratih atiki līlāṭikaṭikan.
.
ndi ta ṅvaṅ tan bhrāntāṅənaṅən i rūmniṅ kadi kita,
ndi devīdevānuṅ madana tuvi yan mānuṣa tahā,
təkeṅ viṣṇvaṇḍabrahmanagaraśivāṇḍāsəmu jəṅər,
umādevī byaktānaṅis ahiri rehniṅ silihasih.
Canto 61 Name unknown
.
saṅsiptanya tuhanku nora phalaniṅ gə̄ṅ duhkha tan popama,* təkvan saṅ hinarəp=harəp sira səḍəṅ karma suputrīṅ puri,
aṅhiṅ teki tuvuhta yogya pahayun rehniṅ sukanyākrama,
hayva vruhvruh i polah iṅ sama lavan devī ratih riṅ hajə̄ṅ.
.
pūjāmantrasamādhiyoga gavayən riṅ rātrikālāmərən,
pantənpantən aneka yogya pituhun sāliṅnikaṅ stry ātuha,
mvaṅ tekaṅ brata śuklabhukti gavayən hayvācavuh riṅ paṅan,
astam taṅ tahapən gilutgilutan aṅkən dīna yekāprihən.*
.
āpan rakva vəkasniṅ evəh inucap yan riṅ sukanyākrama,
akveh strīnujaran maliṅ raras avarṇa lvir səkar tan parūm,
vvantən lvir səkar iṅ ləmah yayan agandhānorakən campaka,
yekānuṅ purih iṅ pramāda riṅ ulah lāvan pranītīṅ laku.
Canto 62 Name unknown
.
kaka kahiḍəp ujarta lvir kady āmṛta kasirat,
kunəṅ amuhara ləṅləṅniṅ śokānaṅis asəkəl,
gati nṛpati jugāṅde trāsākon mapaga sira,
ragaragana təkapniṅ gəntərniṅ kapat alaṅə̄.
.
ndi kari hana səkarniṅ jaṅga mvaṅ kumuda kuniṅ,
sumar aṅaraṅ ināpet siṅ yogyāṅisəpa vaṅi,
tan imanimana tekaṅ kumbaṅ yan tuhu rəsəpa,
hulih i paranikātohtoh jīvāpuhara ləsəh.
.
guruvacana vəkasniṅ śabdekaṅ tuhu linəvih,
sphaṭika curiga ratnānindyaṅ mūlya sanagara,
pirapira harəp i ṅvaṅ siṅ denyān yan* rəsəpakna,
subhaga kadi səkar tan sumpaṅniṅ vahu vinaraṅ.
.
prasama samasamaṅkun tan luptāṅəmasi viraṅ,
ləhəṅa tiki kadi ṅvaṅ prāptāsuṅsuṅən i ṅuni,
patulakanika maṅkin tan vruh paṅlipur alara,
riniṅariṅa katuhvan tan sih bhūpati ri kami.
Canto 63 Name unknown
.
yan kāṅən mara tan padharmani tuvuhku rasa pəjaha tan hanenaka,
tovin rakvaṅ anəmva rājaduhitāphala makaśaraṇeṅ svayambara,
śrī devīndumatīṅ usāna karəṅə̄ siran amilihi jalva riṅ sabhā,
de saṅ bhoja makārya dharma karaṇan* tiruniṅ arari ratnakanyakā.
.
ndan dūran pva ta saṅ narendra viparīta yadi ləvəs asihnireṅ hulun,
lāvan rakva huvus subhāgya rasikān tayakəna palakun sihiṅ vidhi,
aṅhiṅ teky amalar narendra sira lot kasukəsukəraneṣṭiniṅ hati,
deniṅ gyānira hetuniṅ luh aṅəbak ri pipi sumarasah mareṅ kapə̄.
.
təkvan rakva kayogyan i ṅvaṅ iki yan kaka haji tulusāsiheṅ hulun,
kəmbaṅkəmbaṅa* donku ratnaduhitānira taləra makesiniṅ puri,
denya ṅvaṅ piṅitən malar sira hanāṅlamara ratu suməmbahe** haji,
tan gyāgyākəna siṅ rəsəprəsəp aṅampunana rəsəpa riṅ kadiṅ hulun.
.
maṅke pvān anubhāra kevala sirālaṅalaṅa tiki tan pamatyani,
sinvam śuṣka səkar ləvas vruh ika mūlya saka ri tan asihnireṅ hulun,
yekānuṅ gumave putək hati təkānaputi patilariṅ yayah bibi,
menak ṅvaṅ pəjaheki rakva tumute sira vihikana duhkhaniṅ manah.
.
hah rāmaṅku bibiṅku saṅ lumah iṅ agranagara dadi sūkṣmadevata,
tiṅhal te kasiharṣaniṅ kavəkas* iṅ kakak dinulur i tan sihiṅ vidhi,
dūran teki manəhta yan kita samāhuripa tulusa sanmateṅ hulun,
saṅsiptān dudutən ṅhulun bapa tibāna lara havananiṅ hulun pəjah.
.
ai koṅ hyaṅ vidhi mah hayuṅku valatən srahakna ri kalaṅvaniṅ kapāt,
rosniṅ madhya baṅun vuluh gaḍiṅ umantuka ri ləyəpi luṅgahiṅ gaḍuṅ,
nyū dantākuniṅ arja rakva dunuṅən paṅuliha* gəmuhiṅ payodhara,
keśārjātutureṅ himāṅəmu riris luṅayan umaluyeṅ vəlas harəp.
.
śokāṅrās* i manisnya rakva muliheṅ sarasija səḍəṅiṅ** samīraṇa,
sakvehniṅ dadiniṅ śarīra muliha təmaha ləyəpi ramyaniṅ vukir,
saṅ hyaṅ candra sireky anūkṣmakna raśmini buṅahi mukhaṅkv amūrṇama,
ṅkā tākun muliheṅ nirātmaka vaśātapakan i ləṅəṅiṅ divākara.
Canto 64 Name unknown
.
na vuvus narendraduhitāməlasakən anaṅis pəgatpəgat,
paḍa kapyuhan sahananiṅ marək anuhu saliṅ nṛpātmajā,
sira saṅ kavīndradayiteki sira milu maṅepvan iṅ manah,
ṅhiṅ ateki tan surud ikuṅ hati dəlit ulahiṅ kavīśvara.
.
tuhaniṅ hulun tuhatuhaṅku taham ibu vuvus suputrikā,
sipi gə̄ṅi sih nṛpati parvatasama ri tuhanku vah lulut,
hana ku pva hetunira tan makaśaraṇa tikuṅ svayambara,
sira rāma rakryan iṅ usāna tan atən irikaṅ* prayojana.
.
ṅhiṅ ateki mantva kaharəpnira kurukula hastinātmaja,
salagīki ṅūni vinəkasvəkasakən i səḍəṅnirāhurip,
ya nimitta saṅ prabhu vavaṅ kadi tṛṇataru maṅrəṅə̄ gərəh,
ri ḍatəṅ narendrasuta hetuniṅ aṅutus akon manuṅsuṅa.
.
tuvi rakva liṅnira titir vinacanakənire nareśvarī,
taya ṅūniṅūni karəṅə̄ prabhu matuha subhakti riṅ rari,* sira rakva bhaktya ri kite huvus atəmu lavan nṛpātmaja,
təhəreki ratvakna** riṅ pura sumiliha devaniṅ jagat.
.
sira rāka rakryan iki kevala pakabala rakṣakeṅ praja,
tumuteṅ vatək ratu samāṅjuru maləsa maseva sanmata,
taya tan vruheki paṅucapnira makamukha saṅ dvijeśvara,
ndya ta doni saṅ* nṛpati tan tulusanira ri saṅ nṛpātmajā.
Canto 65 Name unknown
.
nāhan hīṅan i goṣṭhi saṅ kavivadhū təka rəsəp i narendrakanyakā,* sīnlan gīta palambaṅ arja mamanismanisi vuvusikāmaṅun laṅə̄,
sampun rakva tibaṅ ḍavuh təlu paḍāturu sira təkaniṅ vvaṅ aṅhaḍəp,
eñjiṅ rakva sirenatag laris umaṅkata tumuta ri saṅ nareśvarī.
.
yekā hetunirāhyas arja masalin huləs arəja lavan tapih suji,
mvaṅ sakvehnikanaṅ vvaṅ adyah* i daləm sahana paḍa madumduman raras,
tuṣṭāmbəknira saṅ narendraduhita təka məkul i narendrakanyakā,
lvir kady anəmu gandhaniṅ kusuma layvan i marəni vuyuṅ suputrikā.
.
tan varṇan sira teki śīghran umijil təka ri ləbuhikaṅ svanāgara,
sə̄k tekaṅ balavāhanākrama sumaṅgraha katəmu matuṅgalan damar, ācārī* mvaṅ ikaṅ karaṇḍan aṅiriṅ kakakaka sama muṅgah iṅ ratha,
valvuṅkuk hana riṅ dvipāṅga tumut īñanira huvanirākramāhaləp.
.
ndan saṅ śrī parameśvarī mvaṅ ika saṅ nṛpavaraduhiteki tan kasah,
muṅgv iṅ syandana ratnasaṅgha sahavīragaṇapati mahādbhutāṅdulur,
ndan rakryan mapatih sasomahan ateki sira milu surakṣa śobhita,
mukhyaṅ śrī daśabāhuputra katigeka sira tumut i jə̄ṅ nareśvarī.
.
ndan riṅ sakṣaṇa śīghra teki ri larisnira livat i pamiṅgiriṅ pura,
deśākveh təpiniṅ havan hana juraṅjuraṅ adaləm i tuṅhaniṅ savah,
sampun rakva ləpasnireki vijiliṅ ravi sumuluhi bhūmimaṇḍala,
maṅkin ramya katon manuknya arəbut vvahan avurahan iṅ tahən ragas.
Canto 66 Name unknown
.
byātītan ri larisnireki təka riṅ hudyāna ratnālaya,
honyekaṅ gupurāpucak maṇi murub lvir tejaniṅ bhāskara,
sakvehniṅ ratha* ramya maṇḍəg irikāglar** taṅ dvipāṅgāḍəḍə,
kañcit śrī parameśvarī sira ḍatəṅ mvaṅ saṅ maṇikniṅ puri.
.
sampun rakva sira pva mañjiṅ umareṅ udyāna ramyālaṅə̄,
hyunhyun buddhinikaṅ sarājya təkap iṅ puṣpānəḍəṅ* mrik sumār,
nyūdantāṅliga harja nāgakusumā gambir mənur campaka,** yekānuṅ midər iṅ ranu ryakika ghūrṇaṅ lvir ryakiṅ sāgara.
.
tuñjuṅ baṅ tarate təṅahnya kamalāṅjrah ṣaḍpadanyāṅrubuṅ,
kīrṇaṅ mīna haneka māgəṅ aṅasut dhvastaṅ sarojāpətak,
miṅgəkmiṅgək ikaṅ huvurhuvur avarṇānūt arəṅgeṅ pasir,
puntī vahv aməḍar pupus kadi layar muṅgv iṅ təpinyāmijah.
.
paṇḍan raṅkaṅ i piṅgipiṅgir aṅuḍoḍaṅ ketakārjeṅ paruṅ,
ramya vvaṅ maṅalap samānakanakan rūmniṅ puḍak tan kasah,
len tekaṅ manulis svarūpani kakūṅnyan lot piniṇḍeṅ lavə̄,* mvaṅ tekaṅ kakavin sinūkṣma ya kənojarnyār umuṅgv iṅ jinəm.
.
guṇḍik vval hana kuñja len kakakakānvam lvir ratih riṅ hajə̄ṅ,
ramyādyus paḍa garjitāvudavude tusniṅ taṭākādaləm,
akveh lvirnya baṅun vulan mava savaṅ kevran təkapniṅ rəməṅ,
len tekaṅ kadi śaṅkhabāhu riṅ apekin tan subhuktyeṅ tilam.
.
akveh bhāvanikaṅ vaneh hana mareṅ yāśāṅuṅaṅ* pañcuran,
anyat taṅ kalaṅə̄n mihat ri ləyəpiṅ nūṣe təṅahniṅ ranu,
sākṣāt svarga piniṇḍa rūpanika himpər viṣṇulokānurun,
deniṅ kvehnikanaṅ suvarṇamaṇi raṅkaṅ lvir katoneṅ tavaṅ.
Canto 67 Name unknown
.
hyaṅhyaṅniṅ kalaṅə̄n bhaṭāra linəyəpniṅ inucapira saṅ kavīśvara,
baprā* mās kuməñar cinaṇḍy aruhur iṅ padu ri təṅahikārja kokiran,
līlāmarpat i gopuranya sinupit makara kanakaratna bhāsvara,
mvaṅ tekaṅ maṇi kostubhārja dumilah sumarasah irikaṅ yaśottama.
.
riṅ pūrvādiviśeṣa veśmakanakanya kadi vahu sake hyaṅ īśvara,
ṅkāneṅ dakṣiṇa dhātraveśma kahiḍəp marakata dumilahnirāntara,
ndan riṅ paścima yeka rakva ya mahāmarabhavana panarkaniṅ mulat,
nyāśeṅ uttara tulya veśma madhusūdana* pasajinireṅ vanīṅ raṇa.
.
riṅ madhya* sphaṭikendra śuddha vinaṅun gṛha linaraṅaniṅ surālaya,
bvat siṅhāsana sūrya candran umurub pucakika kadi mṛtyu bhāsvara,
vaiḍūryātəp anekavarṇani vuvuṅnya mabuka navaratnasaṅgha ta,
sākṣāt svarga bhaṭāra buddha paramārtha śiva ri səḍəṅiṅ nirātmaka.
.
yapvan rātri surupniṅ arka juga tan hana pətəṅ inucap sadā mavā,
deniṅ ratna viśeṣa muntab amaṅun dina sakala bhaṭāra bhāskara,
təkvan deni kəñarnikaṅ hariṇividruma makamata indranīla ya,
mvaṅ tekaṅ sphaṭikārja sugya rinəmuk kuməñar ika hənīnya śobhita.
.
sə̄k taṅ sarvasəkar məkar suməkar aṅjrah aṅibəki rikā ndatan ləsəh,
yan tapvan suməkar madəg kumuḍu taṅ kuḍu kadi kuḍuniṅ sarīṅ tulis,
mrik kəmbaṅ śatapattra riṅ vvay amapag vaṅini paməḍariṅ mayaṅ məkar,
ṅhiṅ tekaṅ kumudā məkar kumuḍu mājar i təkaniṅ aho lavan vəṅi.
.
kīrṇaṅ candana marbuk ambəni kapurnya suradaru mamandarāruhur,
mvaṅ kalpadruma pārijāta binatur pinik arəja rinəṅga riṅ tatur,
len cūḍāmani simsim* arja manəḍəṅ vvah ika kusumaratna paṅkaja,
luṅsirluṅsir anekapatranika mañjəṭi hana laka sutra baṅpəṭak.
.
ramyākveh tṛṇa kañcanāsəmu vəlas harəp amilət aśokapādapa,
dhūpā kastuririṅ pahoman amələk kadi hana sira bhikṣv aṅarcana, ñjrah taṅ kāñcanavṛkṣa cāmara ri heṅ muvah ika hana sattva kasturi,
mvaṅ səṅgah kanakārja rakva mavilāsa maməṅaməṅ avarṇa bañcana.
.
lor vetan hana tīrtha nirmala mijil saka riṅ upala padmarāga* ya,
len tekaṅ tuməḍun mareṅ ranu bañunya kuniṅ abaṅ anekavarṇana,
lumrākveh makaranya medərani təpinya kanaka maṇi teja bhāsvara,
svargākambaṅaniṅ tasik madhu paḍanya vahu təka sakeṅ smarālaya.
.
ndi ṅganya ṅvaṅ anəmva rājya kadi ramyanika yaya katona ri laṅit,
devī deva yayan kapūhan aṅaləm təka mara paḍa bhakty amurṣita,
tan hopən tikanaṅ vvaṅ adyah i daləm sahana kadi hañahañar mulat,
ṅhiṅ kevran juga deni tan vavaṅ ikān parana kadi tumiṅhal iṅ vulan.
Canto 68 Name unknown
.
kunaṅ ika saṅ savaṅ hyaṅ i kalaṅvaniṅ kusuma katvaṅ iṅ sanagara,
hana sira riṅ bukūr i təpiniṅ juraṅ liniput iṅ gaḍuṅ vahu mure,
ləṅəṅ alaṅə̄ mihat ri ləyəpiṅ kalaṅvan atiśobhitāparimita,
təkapi haləpnikaṅ sphaṭikaveśmaratna manaruh dināvyaṅ umurub.
.
riniṅariṅa pva mṛga kadi tan pamātra muvaheka rakva ya dələ̄n,
kadi məsateṅ kṣaṇāmarəṅane kəḍapniṅ umaraṅikət səkar arūm,
karanaṇiran maśabda ri siraṅ kavīśvaravadhū vidagdhan umarək,
mataña ri mūlaniṅ ranu manūṣanūṣa kadi sūkṣma nūṣa kahiḍəp.
.
saṅ inujaran vavaṅ humatur aṅhəbaṅhəbaṅ aṅakṣamāṅəmu manis,
dyah ari baṅun siratsirati raśminiṅ madhu vuvusta yogya dahatən,
niyata manəhta tan vruh i kamūlamūlanika ramya tan pasiriṅan,
ṅuni-ṅuni yan bhaṭāra sira saṅ makārya muni sajjana prabhu tuvi.
.
ṅhiṅ iki karəṅv anindya ya titir sinūkṣmakən i citta saṅ narapati,
ulih i samādhi saṅ pravara paṇḍitārya karuhun ta saṅ narapati,
kita juga saṅ pramāṇa ri kalaṅvaniṅ taman adṛvya ratnakanaka,
mayugala riṅ* humah sphaṭika śuddha rakva kalavan narendratanaya.
.
karaṇa narendra yan sira makon manuṅsuṅa ri saṅ nareśvaravadhū,
saha kalavan hayunta makamūlya nāyaka təkapniṅ adyah i daləm,
pravala sireki magya* mihateṅ smarārati haneṅ manobhavapada,
təmah i rarasta rakva kalavan jinendratanu riṅ gṛhārja kanaka.
.
sinamasama pva rūmta bibi yan matəmva kalavan nareśvarasuta,
səḍəṅ usirən təkapniṅ amarātapabrata makādi janma sahana,
vvaṅ apa ṅaranya tan maharəpeṅ kadibyaniṅ umeśvarāsihasihan,*
ndya vənaṅaniṅ nirāśraya təkapta lālana maṅayva rāga turida.
Canto 69 Name unknown
.
nahan liṅ saṅ strī prajña dadi sumahur saṅ nṛpasutā,
kakaṅku ndi ṅvaṅ tan jəṅəra təkapiṅ śabda racana,
ndan aṅhiṅ bhrāntekyā maṅiḍəpi vuvusniṅ kadi kita,
baṅun vvaṅ mahyun riṅ vulan akalaṅan rurva* pinalar.
.
apan yan siddhaṅ campaka mapulaṅa mvaṅ gaḍuṅ arūm,
katon dūrekaṅ ṣaḍpada kaləmahan muṅsira sari,
prasiddhekiṅ liṅtān riṅ apa pituhun nitya dahatən,
lalityān lamlam kūṅ kavatək aṅikət gīta kakavin.
.
bhaṭārendra mvaṅ hyaṅ* tripuruṣa sirān tan katuduhan,
praśasteṅ nūṣa ṅkā sira mahas alīlāməṅaməṅan,
ndatan maṅgəh rakvārəs avədi kumə̄l hilahila,
apan udyāna śrī jinapati katattvanya karəṅə̄.
.
kaliṅhantekaṅ mānuṣa kadi kami ndin kavənaṅa,
təkapniṅ vvai gambhīra mamasir ana* nora havana,
usānākveh bhūpālaka mati lavan palva kasiləm,
jahat biṅkas deniṅ vuhaya catur adbhūta magalak.
.
kaliṅhanyā norekana vavarəṅə̄n denta mavuvus,
baṅun mājar sorniṅ giripati təkapniṅ savisavi,
kaśaktyāniṅ vvaṅ ndin lvihana saka riṅ deva subhaga,
kavīndrastrī mojar sahaguyu rəsəp tan kaputuṅan.
.
tuhankv induṅ siṅgih tuhuniki vuvusteṅ hulun ibu,
śivādibrahmāviṣṇu katiga sirān tan kəna mara,
nda niṣṭanyān tan deva nṛpasuta himpər pva vənaṅa,
apan sākṣāt niśreyaśa sira təmah śrī jinapati.
.
nda nāhan pamyaktan ri sira tuhu yan buddha sakala,
praśasteṅ rāt ṅūnin kararayanirān dug vahu mijil,
prayatnaṅ devāṅastuti saha səkar riṅ viyat umuṅ,
vināśaṅ sarvakleśakujana* maluy śāntika mati.
.
rikā śīghrāgə̄ṅ rakva tuvuhira śāstrājña tumuli,
suśīlānvam lvir hyaṅ smara manulus iṅ rūpa lalita,
sudhīreṅ yoga śrī bhagavati təkābhaktya ri sira,
lavan saṅ hyaṅ bhūmīni mətu sira bhaktyāsih umarək.
.
muvah sakvehniṅ devatagaṇa paḍātvaṅ sira kabeh,
təkapniṅ jñānācintya parama səḍəṅniṅ kasutapan,
apan sākṣāt vairocana sira vəkasniṅ surapati,
tinūtniṅ hyaṅ bhaktī nṛpasuta mahābuddhi kahiḍəp.
.
ndatan varṇan taṅ hastimukha karuhun bhakti riṅ alas,
lavan saṅ satvendroragapati huvus śānta karuṇa,
nda saṅsiptān ndin mānuṣa kadi sirān devasakala,
avas tan matreka kita mayugaleṅ veśmakanaka.
.
ya rakvekin pākendriya maganal iṅ rūpa kahiḍəp,
yadin miśre svargākurəna katəkanyān sira harəp,
sahur toh rakryan hayva magigu* tuhāpan sira bisa,
sukhālah ken putrī hana viraṅirār yan paməsəra.
Canto 70 Name unknown
.
tad anantareki gati saṅ vvaṅ ahayu kadi devakanyakā,
kalavan kavīndradayitā sahakakakaka ramya vah laṅə̄,
avivakṣita pva ya ḍatəṅ nṛpavaramahiṣī mare sira,
daśabāhuputra caritan caritakəna təkapniṅ aṅləṅəṅ.
.
katigeki rakva rumuhun huvus amapag i jə̄ṅ nareśvara,
paḍa kasrəpan mihat i saṅ kurukula kusumāyodhopama,
humuvah jinendratanu kādbhuta mihat i sirān triporuṣa,
syapa teki liṅnira ri saṅ vahu təka pamuvusnire haji.
.
anakiṅ hulun katiga liṅ nṛpati majar i saṅ nṛpātmaja,
subhagāgrajottama si śāla ṅaranikaṅ arūpa kādbhuta,
si sucitra madhya ya makebu vəkanira mahārṣiputrikā,
visatī ṅaranya vəka saṅ munivara bhagavān mahottama.
.
ikanaṅ pamuṅsu ya si dakṣa ṅaranika suśīla śāstravit,
dvijavaṅśa jātiniṅ ibunya subhaga maṅaran sulakṣminī.
malavendrarājaduhitā juga paran i hatiṅkun aṅlare,
ri gatinya tan papatutan pituvi ya parameśvarīṅ puri.
.
na vuvus narendra lumaris lakunira mahavan gunuṅgunuṅ,
sahayodhasaṅgha maṅiriṅ gaja ratha ya suvarddhaneṅ havan,
irikā nda śīghra təka riṅ taman i yavinikātiśobhita,
tumurun sakeṅ ratha narendran umuvah ika saṅ nṛpātmaja.
Canto 71 Name unknown
.
byātītan sira saṅ narendra təka rakva ri sira* kahanan nareśvarī,
mvaṅ saṅ śrī jinamūrti rakva kahiḍəp sira mətu saka riṅ nirāśraya,
hyaṅhyaṅniṅ kusumeki maṅkana ta liṅniṅ umulat amarantyakən lulut,
hyunhyun buddhinikaṅ hañar lumihat iṅ sira kadikadi mukṣa tolihən.
.
tan dva śrī parameśvarī təka manəmbah* i haji kalavan suputrikā,
ambək śrī naranātha tuṣṭa sira garjita ri təka narendrakanyakā,
oṁ rakryan sipi harṣani ṅvaṅ i ḍatəṅta yayi mamapag iṅ hulun tuhan,
bhoh tenduṅku paṅañjalīṅ nṛpatiputra jinasakala devaniṅ jagat.
.
lāvan rakva sireki sānak amisan saka ri yayah i māsku tan vaneh,
tustus bhāratavaṅśa yogya sivinən kadi kita pinakesiniṅ puri,
liṅ saṅ nātha viraṅrvaṅ epu kinədə̄ saṅ ahayu sahajan vavaṅ miṅe,
lvir devī marək iṅ smara hyaṅ i panəmbahira* majar i tambvaṅiṅ kapat.
.
buddhi śrī nṛpaputra mār hatinirān mihat asəmu gəḍah tibeṅ śilā,
rəmpū tan pakasambutan manahire nṛpavaraduhitāmiraṅrvaṅi,
ləṅləṅ deni hajə̄ṅnirāsəmu tulis kanaka vahu sinaṅliṅ ravi,
byaktāvas tayaniṅ jitendriya sirān tumuta ri raras iṅ mamañcana.
.
ndan saṅ śrī naranātha rakva vihikan sira ri manahi saṅ nṛpātmaja, ākāreṅgitaniṅ halis marahakən təñuhi hatinirāpulaṅ lulut,
tan varṇan sira lālanāṅituṅi paṅjrahiṅ asana ri tīraniṅ ranu,
tan sah śrī jinamūrti kādbhuta sirān mihat i ləyəpikaṅ pacaṅkraman.
Canto 72 Name unknown
.
ya hetunira yan patakvan i narendra ri sahananikaṅ sakendriya,
ri mūlani laṅə̄nya nūṣa kadi nūṣa kanaka haləyəp tiniṅhalan,
nahan vacana saṅ narendrasuta bhūpati sira mavuvus manohara,
tuhanku huniṅān varahkv iki varah surapati sira mājar iṅ hulun.
.
usāna karəṅə̄ katattvanikanaṅ sphaṭikagṛha sunūṣa kottama,*
bhaṭāra jinarāja devapati rakva sira vəkasiṅ iṣṭi devata,
sirānupama sampratiṣṭha makakahyaṅan iki kalavan jineśvarī,
prakāśa mara hetuniṅ taman anindita vuhaya bhayadbhuteṅ ranu.
.
ya kāraṇanirā ndatan hana vənaṅ mahasa ri kalaṅə̄nya durgama,
samāpta para devasaṅgha mavədiṅ hilahila gurutalpakenucap,
bhaṭāra ravicandra tan panəṅah iṅ taman i larisirāpradakṣiṇa,
sameriṅ atibhakti riṅ guru sahasthiti sira mavədīṅ upadrava.
.
kunaṅ pva laki saṅ vənaṅ ḍatəṅa riṅ gṛhakanaka vuvus sureśvara,
nṛpātmaja jugeki rakva karaṇanya vənaṅ usirəniṅ macaṅkrama,
kitātiśaya bhāratāṅśa riṅ apan katamana lara vighna pātaka,
apan kita viśeṣa mūlanika rakva sakala jinamūrti riṅ sarāt.
.
ya hetuni kakanta yan vavaṅ umundaṅ i harinira ken suputrikā,
anuṅsuṅa kiteṅ humah sphaṭikaratna matutura ri tattvaniṅ smara,
apan rasika locanāṅdadi tumūt ri kita matəmahan hyaṅiṅ puri,
ṅhulun matuha yogya bhakti ri kitān kalih atiśaya devamūrtika.
.
kaliṅhanika māsku hayva kita tan patutur i gatiniṅ śarīravān,* nimittaniṅ arūpa manmatha lavan ratih atikin aṅayva saṅgama,
amuktya phalaniṅ viśeṣa hana riṅ bhuvana təmaha rājabhūpati,
ndatan valuya riṅ nirāśraya yadin turuṅ agavaya kīrtya riṅ jagat.
.
nahan liṅira saṅ narendra sutasoma paramasukha garjita haji,
huvus vruh ika yan narendraduhitān pakayugalanireṅ jinālaya,
ikaṅ taman i nūṣaniṅ ranu pakoṅgvanira tikin adharmadeśana,
ri kālanira yan vinurṣita təkapniṅ amara manaḍah varāmṛta.
Canto 73 Name unknown
.
ndan riṅ sakṣaṇa śīghra taṅ vuhaya məntas riṅ ḍarat pāt ḍatəṅ,
harṣan ton jinamūrti hetunika yan krūrātəmah rākṣasa,
bhaktyānəmbah* i jə̄ṅ narendrasutājar yan dvārapālānurun,
saṅkeṅ buddhapadeki yatna ri pakontāṅrākṣa nūṣottama.
.
maṅke pvā ri ḍatəṅ bhaṭāra mapa donkv anuṅ mahāyogyana,
mārgekiṅ təmahanta rakva kaharəpkun liṅ narendrātmaja,
drak śīghran valuyiṅ vvayar ppat irikaṅ nūṣātəmah vvat vəsi,
māsratnopakaranya tejanika sākṣāt vaṅkavāmukty āpah.
.
saṅ śrī bhūpati yeka rakva kavəṅan yan ton riyātyadbhuta,
mvaṅ sakvehnikanaṅ tumiṅhal aṅaləm de śrī narendrātmaja,
sampun prāpta sirerikā halivat iṅ vvat mvaṅ narendrādhipa,
cuṇḍuk riṅ kayu pārijāta sira lilān ton ləyəpniṅ taman.
.
ndan sakvehnikanaṅ vvaṅ adyah i daləm mvaṅ śrī supatnīnivə̄,
mukhya śrī nṛpaputrikā sira kinon prāpteṅ sunūṣān kabeh, ājñā śrī naranātha rakva kalavan śrī hastinendrātmaja,
yekāṅde tutut iṅ macaṅkrama samāhyunhyun təkapniṅ havan.
.
ramyākveh madədəh haneṅ vvat alaṅə̄ ləṅləṅ mihat kasrəpan,
deniṅ paṅkaja kāñcanārja sumənə̄ lvir tejaniṅ vai murub,
len tekaṅ mahavan kidul hana sakeṅ pūrvottarāgyārəbut,
vval vuṅkuk malajəṅ kakānvam aṅure golyāmavaṅ pavvahan.*
.
tan varṇan təka riṅ sunūṣa kətikaṅ strīstryarja ramyāmijah,
sakvehnyān paḍa muṅgu riṅ kanaka raṅkaṅ lvir rarasniṅ tulis,
mvaṅ tekaṅ hana riṅ vvitiṅ bhujagapuṣpārjābatur kāñcana,
dudvekaṅ maṅalap səkar kanakaratna len vvahiṅ campaka.
.
hanyat taṅ maṅayuh surāṅga parəmas* roniṅ mahāvṛkṣa ya,
dudvekaṅ maṅalap jəbad kaṅarikā mvaṅ kumkumāṅasturi,
mrik mambv āṅasut iṅ sunūṣa mapapag mvaṅ gandhaniṅ campaka,
sə̄bsə̄bnyānular ambəniṅ kalukaran siñjaṅ təkapniṅ sənəṅ.
.
nāhan hetunikaṅ sarājya maṅaləm tiṅkahnikātyadbhuta,
sə̄ṅniṅ ratna baṅun kilat mabaruṅan mvaṅ vastraniṅ strīṅ puri,
təkvan deni haləp narendraduhitā lvir hyaṅ mamiṇḍeṅ tavaṅ,
himpər vruhvruha riṅ smarālaya hiḍəpniṅ vvaṅ mulat kasrəpan.
.
āpan yan vuvusən hajə̄ṅniran acintyānorakən devatī,
noreṅ svarga śivāloka hulikən dūrān katəmverikā,
ṅhiṅ saṅ paṇḍita saṅ huvus tuməmu pə̄hniṅ śāstrayogakrama,
yekānuṅ sira saṅ vruheṅ samanirān vetniṅ puruṣottama.* * D. — 9b B. vulikən. C. svargge. — 9d A. B. C. E. F. G. H. purosottama.
.
maṅkā tiṅkahikaṅ tumiṅhal i sira śrī hastinendrātmaja,
sākṣāt sūkṣma mijil sakeṅ səḍəṅ ikaṅ jñānātiśūnyātmaka,
kālih rakva sirān haneṅ* sphaṭikaveśmājñā narendrādhipa,
sə̄ṅsə̄ṅniṅ turidātəmah kətəkətəg lumreṅ** jajāṅde ləṅə̄ṅ.
.
buddhi śrī jinamūrti ləṅləṅ alaṅə̄ de śrī narendrātmajā,
rūpa hyaṅ suranātha ṅūnin atəmah strī tan tumaṇḍiṅ* pisan,
tan hopən tikanaṅ mamañcana kabeh sakvehnikaṅ hapsarī,
norāmarpataneka tan sva** marəke jə̄ṅ śrī** suputrīṅ taman.
.
yekāṅde təñuh iṅ tvas epu kasəkan kūṅ rāga lāvan lulut,
guntur hyun kavahan raras hati babal tekaṅ kayogīśvaran,
təkvan vruh sira yan narendraduhitān devīnirekīṅ daṅū,
tan sah rakva sakeṅ śarīra ri səḍəṅniṅ harddhanārīśvara.
.
taṅheh yan vuvusən hajə̄ṅnira baṅun hyaṅniṅ taman rvānurun,
aṅhiṅ rakva sireki yogya varaṅən liṅniṅ mihat kasrəpan,
byātītan ri surup hyaṅ arkan umulih saṅ śrī narendrādhipa,
mvaṅ sakvehnira saṅ mahas sira huvus prāpteṅ pakuvvan kabeh.
.
śobhāgə̄ṅ haṅalun tikaṅ kuvu sənaddha śrī narendrāməgil,
bāpra mvaṅ gupuranya tuṇḍa saṅa yatnaṅ vīrayodhākəmit,
sə̄k raṅkaṅnya huvus kinaṇṭa tinateṅ jro lvir rarasniṅ puri,
deśākveh para kuvv asaṅgraha lavan jurvādi samyāmaṅun.*
.
sakvehniṅ balayodha lan gajarathāglar sə̄k surakṣeṅ yava,
gəṇḍiṅ roñjiṅ aneka rakva təṅəran śrī bhūmināthānaḍah,
ndan saṅ śrī sutasoma mantuk irikaṅ udyāna parnahnira,
lor vetan saka riṅ sunūṣa malaṅə̄ ramyāṅuṅaṅ pañcuran.
.
sampun rakva sirekva pinrih inivə̄ riṅ bhoja vastrottama,
de saṅ śāla lavan saṅ antən akəmit tiṅkah narendrādhipa,
ṅkā saṅ śrī jinamūrti tībra savəṅi glānāṅaraṅ kāsihan,
tan mrəm lvir vinahəl tikaṅ mata təkap śrī candravaty āhajə̄ṅ.
.
byātītan ri lulutnirekin* atəmah luh rāga tan pāntara,
śrī kāśyādhipa bhūmirāja caritan devīnirān tan kasah,
yekānuṅ pakarovaṅ iṅ maṅən i** kārya śrī narendrātmajā,
siddhāniṅ varaṅan mateki ya tutən sojar mahājyotiṣa.
.
lāvan saṅ mapatih sireki muliheṅ rājyeki tātan vaneh,
donyāmeta suvarṇaratna sahakāryāniṅ vivāhakrama,
taṅheh yan huniṅan vəkasvəkasirāmvit saṅ kinon mantuka,
eñjiṅ rakva məneki maṅkata ri sampunyaṅ tabəh pāt muni.
Canto 74 Name unknown
.
vvaṅ riṅ jro pura garjiteki* ruməṅə̄ paḍa vihikan i kapti saṅ prabhu,
yan rakryan nṛpaputrikā laris atəmva sira payu lavan nṛpātmaja,
yekāṅde ləṅəṅiṅ manah maṅən i polahira paḍa viśeṣaniṅ rimaṅ,
byakta lvir ləyəpiṅ pasir vukir acumbana matəmu ri ramyaniṅ taman.
.
len taṅ bhrānta maṅən ri polahira saṅ lvir asana kisapun məneṅ jinəm,
marmāmakpaka saṅ savaṅ bhramara yan pamisiki təhər āṅaras pipi,
cumbvāṅola təṅah sirāṅlaku kasuṅsutana vasa ri luṅsiriṅ tapih,
mūrchāṅras i manahnya yan kadi rarasniṅ inamər ika hetuniṅ mənəṅ.
.
vvantən lvir hayuniṅ tulis titir amarṇa ri hayuni narendraputrikā,
liśyanyān pamuvus narendrasuta saṅ sinivisivi pakeṣṭiniṅ hiḍəp,
moghālə̄k tika yan kinavruhan i kūṅnya ri sira səmuniṅ kabasmaran,
hah mithyeki vuvusnya yeka kinədə̄ pinacəpacəh anambyakən taṅis.
.
makveh bhāvanikaṅ vaneh paḍa kapeṅin inajəṅa karaśmin iṅ jinəm,
ramyāmrih mavisikvisik paḍa silih kuku susu masilih sahut pipi,
len tekaṅ lali yan kaluṅsuri tapihnya kasarakat aṅanti riṅ dagan,
deniṅ kūṅ vəkasan kapoyuh aṅəbak paḍa tələs amarantyakən guyu.
.
len taṅ ramya magoṣṭhi riṅ natar ahəmhəman i vijil ikaṅ niśākara,
aṅhiṅ rakva narendraputra vinuvusnya rinacana rinūpake hati,
riṅ rūpādhika vīrya tan kapalaṅ iṅ guṇa sira manulus sulakṣaṇa,
siṅgih yan jinamūrti rakva paṅucapiṅ umulat i sirānular smara.
.
pamyaktan ri kadevamūrtinira riṅ taman atiśaya nora tan vruha, āpan rakva ri ṅūniṅūni karəṅə̄ sahanahananiraṅ vatək ratu,
norekā mahaseṅ sunūṣa mavədiṅ bhaya vuhaya mahādbhuteṅ ranu,
maṅke prāpta narendraputra kadi riṅ svapəna təkanikaṅ vvaṅ uttama.
.
endah lvir siluman sapolahira tan pamanəhi kadi devaniṅ taman,
lvir mukṣa n dinələ̄ katon kadi mahānəvasi hatiniṅ aṅjajah ləṅə̄,
yan tiṅhal kadi polahiṅ kumuda kāṅinan* amuhara rāganiṅ rimaṅ,
ndin tan syūha ṅ akūṅ tumiṅhala ri polahira rəṅihanāməḍar tapih.
.
tan sāheṅ kavi rakva kenakanirān tuladən iṅ aṅikət pralāpita,
yapvan kārttikamāsa māsanira yan panurun iri kalaṅvaniṅ səkar,
pūjān riṅ səkar arja riṅ gəluṅ acarva susu təkapiṅ adyah iṅ tilam,
rosniṅ madhya lavan tapih lukar ateki haturakəna riṅ səḍəṅ rimaṅ.
.
nāhan liṅnika yan pamarṇana ri rūpanira tuhu bhaṭāra riṅ jagat,
buddhi śrī nṛpaputrikā milu viraṅrvaṅ i paṅucapikāmiraṅrvaṅi,
ləṅləṅ mār sumaput manahnira ri saṅ nṛpasuta kadi tambvaṅiṅ vulan,
tontonən ri manismanisnira paran manisanira mənen pamaṅkvakən.
.
lvir tan pātma sirān maṅə̄ maṅən i tan rəsəpanira rī* saṅ suputrikā,
tan saṅkeṅ hana mātraniṅ** turida kevala vinidhini saṅ nareśvara,
hetu śrī nṛpaputrīkepu manahən lara viraṅ amarantyakən taṅis,
nāhan hetuniraṅ surāga mavuvusmuvus i siran amet prahelika.
.
rakryan vruh ṅvaṅ i donta ṅūni bibi yan vival i gatiniṅ aṅjajah laṅə̄,
tan polih kalaṅən mihat ri sira saṅ vahu təka mamaṅun panas hati,
riṅ rūpa krama hīna vīrya guṇa tan hana kapiliha hetuniṅ taṅis,
himpər vvai malətuh vasəh taṅana tan kəna viphalaniṅ ahyunerika.
.
rakryan hayva tuhanku saṅśaya nihan ṅhulun ibu* marəke nareśvara,
sampun rakva vəkasnireṅ hulun ikaṅ tumutakəna manah suputrikā,
yadyan tan hana kūṅta rakva ri siraṅ jinakula muliheṅ svanāgara,**
ṅkā rakvābaṅunaṅ svayambara sirāminaṅa ratu sabhārateśvara***
.
yadyan tan hana sanmatanta ri siraṅ para ratu sahaneṅ jagat kabeh,
sakvehkveh para devarāja pinaṅən pramukha sira bhaṭāra keśava,
mvaṅ vidyādhara kinnarendra maṅiriṅ sira tumuta rikaṅ svayambara,
bhaktāvas kavaśanya rakva phalaniṅ prabhu kṛtavara devamūrtika.
.
saṅsiptan bibi lah ṅhulun humature nṛpati saha lavan nareśvarī,
pəṅpəṅ rakva turuṅnirāturu pijər gumuṇita dadiniṅ prayojana,
kapvāmandhyaknaṅ vivāha sira* tan kasuvayana rikaṅ svayambara,
tovin rakva vuvusta ṅūni muji saṅ raran amilihi jalva riṅ sabhā.
Canto 75 Name unknown
.
na vuvus kavīndradayitā rasa tuhu marəke nareśvara,
vāhvadan aṅadəg apet karaṇa,
praṇateṅ sirān kadi ta tuhva maṅkata.
.
sira saṅ narendraduhitāsəmu kadi gigirən sirāsayut,
ḍū kaka jagajaga hayva vavaṅ,
riṅ apāku rakva vihaṅe nareśvara.
.
tuvi rakva dibya paṅanugrahanira ya sivin sulakṣaṇa,
ndī ta para* ratu bhaṭāra kunaṅ,
maḍane rarasrarasirādbhuteṅ jagat.
.
vinaliṅku ṅūni ri haləpnira tuhu haləpiṅ nṛpātmaja,
rūpa guṇa saguṇa saṅ nṛpati,
balikānavaṅ* smara guṇeśvaropama.
.
ndya ta hetuni ṅvaṅ aharəpharəpa ri dadiniṅ svayambara,
hah srəbin aku rəsəpāharəpa,*
təvasāmaṅun viraṅ i madhyaniṅ sabhā
.
kalavan mateki karaṇaṅku masəmu vivalāṅdadak lumuh,
kevran umaṅən i siraṅ sivinən,
riṅ apāku yan savava taṇḍiṅeṅ jinəm.
.
surakanyakā paḍa mamañcana vəkasiṅ inuttameṅ hayu,
indra sira matəmahan yuvatī,
atidūra rakva savave nṛpātmaja.
.
ngvaṅ ateki pan nṛpasutāku kapana kəta yan samāgamā,
lvir viṣakusuma lavan bhramara,
təmahiṅ hulun kaka dudū lavan gaḍuṅ.*
.
maṇik ambu rakva mavavan kanaka luru paḍaṅku riṅ raras,
lvir tararavuh adulur bhujaga,*
təmahiṅ hulun kaka dudū lavan vulan.
.
ṅhiṅ ateki rakva vidhi saṅ nṛpati karaṇaniṅ sacumbvana,
yan huvus alavas aniṅgalakən,
murihiṅ pamaṅgih ika tan sihiṅ hati.
.
ya tikāmaṅun gəṅiṅ laraṅku sumusuk ahənək təkeṅ jaja,
ṅhiṅ pəjah aṅinakaneṅ svatanu,
musiraṅ vanāṅanuta duhkhaniṅ hati.
Canto 76 Name unknown
.
hāh rakryan saṅ arūpa manmatha təkānurun iri* səḍəṅiṅ pacaṅkraman,
lvir tan pātma matāku yan mihat i rūmta saphala lituhayv anindita,
ndin ṅganyāku madadya kāmadayitā katəkana savavan tiniṅhalan,
denya ṅvaṅ kasutən sapolaha ri paṅjrahiṅ asana ri ramyaniṅ taman.
.
yan paṅjanma jəmah ṅhulun səkara kumbaṅa kita rəsəpāṅharas sari,
ramyaṅkun vuvusən katona təkapiṅ ləṅəṅ aṭikaṭikan mapet laṅə̄,
yapvan kārttika māsa pāvakani rūmta gərəha təmahaṅkva lampunən,
ṅkā tākun sarisarya tan kasalaheṅ kavi parəṅ ikətən pralāpita.
Canto 77 Name unknown
.
nāhan taṅis śrī naranāthaputrikā,
ṅkā dyah surāgeki muvah sirāvuvus,
ḍū hayva māskv ību vuvusta maṅkana,
toh ndin kitā tan savave nṛpātmaja.
.
sākṣāt smarāṅiṇḍarat iṅ sulakṣaṇa,
siṅgih vuvustādhika saṅ nṛpātmaja,
maṅkā tuhan rūmta mahārddhikāhajə̄ṅ,
devī syapānuṅ sira saṅ tumaṇḍiṅa.
.
saṅ hyaṅ śacī strī suranāthanopama,
hyaṅ śrī sira strīki* təkap janārddhana,
strī hyaṅ caturmūkha sarasvatī sira,
saṅ hyaṅ humā strī parameśvarottama.
.
sakvehnirālah pva təkap suputrikā, āpan mahādibya humeśvarī kita,
vetniṅ mahārūpa viśeṣa devatī,
noraṅ vəṅī rājya təkapta bhāsvara.
Canto 78 Name unknown
.
kaliṅanika samekā sotniṅ strī jalu vinuvus,
prabhavaniki sapolahteṅ rāt nduk vahun umijil,
sahanahananikaṅ hyaṅ bhaktyāṅañjali ri kita,
surabhikusuma lumrā saṅkeṅ byoma kadi hudan.
.
ndya karika karaṇāniṅ tan tuhvānindita kasutən,
siṅ ulah ika ta himpər gəṇḍis mvaṅ madhu rinatus,
taha karika vuvusniṅ moyut jāty amarəkakən,
sukha pəjaha* kəta ṅvaṅ maṅke yan mṛṣa riy ujar.
.
nahan ujarira maṅde tuṣṭa śrī nṛpaduhitā,
mahəli guyu ri polahniṅ maṅgāpuputa pati,
lalu divaśa surupniṅ candrekān sira maguliṅ,
tayaṅ inipinirāṅhiṅ prāpteṅ kāñcanabhavana.
.
kṣaṇa rahina kamantyan saṅ hyaṅ sūrya vahu mijil,
narapati sira sampun mahyas mvaṅ nṛpamahiṣī,
muvah ika nṛpaputrī lvir devī təlas asuji,
kakakakanira sākṣāt strīṅ kendran sama maṅaḍəp.
Canto 79 Name unknown
.
ndan saṅ śrī jinamūrti rakva ri huvusniran asuji mabhūṣaṇa* hyaṅ ahaləp,
mvaṅ saṅ śāla sucitra dakṣa pakarovaṅiran aməgil iṅ taman sama marək,
byātītan ri ḍatəṅ narendra sira tekin umiriṅ i larisniraṅ narapati,
mvaṅ saṅ śrī parameśvarī saha lavan nṛpavaraduhitādiniṅ vvaṅ ahajə̄ṅ.
.
sampun prāpta sireṅ sunūṣa paḍa garjita sahananikaṅ vvaṅ adyah i daləm,
deniṅ veśma suvarṇa rakva paḍa hinyasan ika pinik iṅ suvastrakanaka,
mvaṅ tekaṅ sphaṭika gṛhādi kinənan jinəm arəja sugandha kasturi miṅiṅ,
muntab sə̄ṅi kəlabnikaṅ palisir arja kumuliliṅ avarṇa teja dumilah.
.
sampun pūrṇa təkeṅ vitāna paḍa hinyasan ikin atiśobhitāparimita,
dīptaṅ maṇḍapa sarvavarṇa vinaṅun pamiḍuḍukan aninditādbhuta təmən,
mvaṅ siṅhāsana sūryarūpa dumilah suraga saha paṭāraṇeka dumilah, ūrṇānopurabāhurakṣamakuṭādi sumaji kadi mṛtyujihva kahiḍəp.
.
sakvehniṅ sajiniṅ vivāha cumaḍaṅ* tuvutuvuhan anekavarṇa mahaləp,
nyagrodhāmbulu bodhi punti saha tud vvahika kadi rajaṅrajaṅ vinulatan,
handoṅ baṅ saha gomayārajarajah ri baturika mavarṇa padma suməkar,
len tekaṅ pasilih riniṅgit i janurnya rinacana haneṅ palaṅka sumaji.
.
molye valyana pañca rakva ya huvus masaniga kətikaṅ surāpsaravadhū,
mvaṅ vidyādhara kinnarendra sumənə̄ sahavalivaliniṅ surālaya hana,
hetu śrī daśabāhu kādbhuta lavan nṛpasuta mihatiṅ hapūrva kahiḍəp,
astam taṅ balavīrayodha karuhun sahanahananikaṅ vvaṅ iṅ pura məgəg.
.
ndan riṅ sakṣaṇa śīghra saṅ hyaṅ amarādhipa təkap ri harəp narendra mavuvus,
vruh rakveki sirān kasovayana saṅ nṛpati tulusaniṅ vivāha vaṅunən,
nāhan hetunirāglis aṅhyasi tikaṅ sphaṭikagṛha pinik sabhūṣaṇa haləp,
agyekaṅ kaharəp surendra varaṅən nṛpasuta lavan* narendraduhitā.
.
pəṅpəṅ rakva sireki pəṅpəṅən* i kuṅnira səḍəṅ anahən smarāmarupuhi,
pəṅpəṅ rakva ri noraniṅ gati jinasmaraṇa sinaput iṅ manobhava pinə̄ṅ,
nāhan liṅnira saṅ hyaṅ indran umulih sira caritan ulahniraṅ narapati,
sampun rakva narendraputra vinarah sira muvah ika saṅ narendraduhitā.
.
ndan sakvehnikanaṅ vvaṅ adyah i daləm pura makamukha saṅ narendramahiṣī,
guntur hyun kavahan sukhāgəṅ i təkap surapati ri patəmva saṅ nṛpasuta,
tan varṇan ri gatinya rakva huvusiṅ piḍuḍukan ucapən kathākna muvah,
śrī putrī kalavan nṛpātmaja hinoma sira təkapi saṅ maharddhikayati.
Canto 80 Name unknown
.
ndah yekān pūrṇa pūjānira dadin umijil saṅka riṅ devaveśma,
muṅgv iṅ paprāsana* atyadbhuta nṛpasuta len śrī suputry ānivārya. sākṣāt saṅ hyaṅ smara mvaṅ ratihira mapupul liṅnikaṅ vvaṅ tumiṅhal,
himpərhimpər katoneṅ tavaṅ i rarasirān muṅsiraṅ svargaloka.
.
muntab sə̄ṅniṅ mukhāśry āsəmu* kilat amilət vimbaniṅ candra kəmbar,
lumrā lvir vintaṅ aṅjrah jənunira kanakāṅambvakən varṇa muñcar,
taṅheh yan varṇanən rūmiran asəmu tapəl mās mucap citra molah,
nore ṅūnī jəmah tovi niyata kahiḍəp ṅhiṅ sirānindya maṅke.
.
atyantāmānuṣeṅ rūpa tuhu sira putus mūrtiniṅ hyaṅ viśeṣa,
kīrṇekaṅ vvaṅ subhakti* sira sahananikaṅ vīrayodhāprameya,
len taṅ mantry ādhikāsomahan ikan umarək puṣpa səmbahnya maglar,
mvaṅ tekaṅ puṣpa saṅkeṅ laṅit aṅavaṅavaṅ cihnaniṅ buddhajanma.
.
humrəṅ taṅ vedamantrastuti suragaṇa riṅ byoma lāvan mahārṣi,
gəṇḍiṅ goṅ ghūrṇiteṅ śāla humuṅ abaruṅan len ikaṅ śaṅkha tinyup,
ramyākveh taṅ manonton ri sira səḍəṅ ikiṅ rājakāryādvitīya,
devīdevārdha meraṅ mulat i sira təkapniṅ mahādibyarūpa.
.
sampun sampūrṇa kevvanira* pənuh ikaṅ bhoga bhojāprameya,
rəp prāptaṅ rātri mantuk sira vinaraṅ i rūmniṅ gṛhāratnasaṅgha,
ry antuk saṅ vvaṅ mamāraṅ ri sira kari savaṅ cātaka mvaṅ riris mār,
kəmbaṅkəmbaṅ** raras rūmira kadi kumuda mvaṅ kəñarniṅ śaśāṅka.
.
hyaṅhyaṅniṅ kārttika mvaṅ madhumasa manurun lvirnirekan papaṅgih,
nāgāṅhəmban vulan varṇanira kadi tajug kāmukan roma mavrā,
sākṣāt sūkṣmāṅdadi rvaṅ siki sira kahiḍəp mūlaniṅ devadevī,
kāma lvir kāminī strī jalu patəmuniran lvir puḍak rvātiśuddha.
.
saṅ kady ānaṅgarūpāsəmu madhu lumihat saṅ ləṅəṅ riṅ kisapvan,
marmāmarmāmrahāsāṅiliṅiliṅi buṅahniṅ təṅah lvir tulis mās,
jaṅgāṅol nyū gaḍiṅ rūmniran aṅamər urojārja saṅ śrī sudevī,
sojar pojarnira lvir gərəh amisiki sinvamnvamiṅ nāgapuṣpa.
Canto 81 Name unknown
.
dyah saṅ hyaṅhyaṅi rāganiṅ karakətan turida piturun iṅ karāsikan,
saṅ lvir sūkṣma sakeṅ śarīra matəmah ratih i səḍəṅiṅ aṅgəgə̄ smara,
pāvakniṅ kalaṅən mamiṇḍa kari rūmta bəsur i ləṅləṅ iṅ pasir vukir,
saṅ sākṣāt vaṅiniṅ səkarṅ hulun aminta vaṅin ubhayanāṅaras pipi.
.
paṅhyaṅni ṅvaṅ i jə̄ṅta māsku mapa hetuniṅ asəmu vival pinaṅkvakən,
hyunkvānugraha sihta tan kahabəteṅ siku gatiniṅ aṅolakən təṅah,
mvaṅ tan hevananāṅgaməl susuta sanmatan asuṅa səpah sakeṅ vaja,
byaktolih phalaniṅ tapāku bibi yan hənəṅakna sapolahiṅ hulun.
.
donkv āmurṣita tan vavaṅ manəkakən turida ri paṅaveśaniṅ smara,
kepvan deniṅ alista yan kadi təkāmraṅ aməgata ri nālaniṅ hati,
eṅgi ṅvaṅ mulateṅ təṅah cumurigenunus inamər avarṇa sañjata,
ndin tan matya kahaṇḍəmeṅ susu jajaṅku tuməkakəna rāganiṅ hulun.
.
hah rakryan riṅ apāku* tan pəjaha deni panarikiṅ ayunta dug siṅī,
ṅhiṅ pintaṅkv i tuhanku rakva kita maṅhuvusakəna gatiṅku kāsihan,
caṇḍin tākv i rarasta pəṇḍəmən i rūmta tuduhakəna mārganiṅ rimaṅ,
pūjan riṅ sari sah sakeṅ patah ateki visikana rəṅihniṅ adyahī.
.
rakryan hayva sasar rarasku musiraṅ paramapada ri luṅsuriṅ tapih,
marmānūta ri gātraniṅ təṅah agəgvana susuniṅ arəs kinevala,
līlākona ri raśmini ṅvaṅ anulak jaja katitihan aṅrəṅihrəṅih,
svargaṅkun sarisary amuktya* ri rarasta mamuṅarana rāga riṅ** jinəm.
.
nāhan raśmini* denirāṅucapakən vacana kadi juruh lavan madhu,
aṅrūmrūm i kalaṅvaniṅ kakavin arja paṅucapira saṅ nṛpātmaja,
ləṅləṅ yan paṅiduṅ mahāṅririhi roma sira mihat i gātraniṅ mukha,
sə̄ṅsə̄ṅ harṣa mañumbuñumbu sahajātəhər umulat i buṅkahiṅ təṅah.
Canto 82 Name unknown
.
saṅ śrīniṅ asana kakənan manisni viṣaniṅ vuvus amaji kapə̄,
lvir tan huniṅa vulatirān vavaṅ tikəl ikaṅ halis amarəpəhi,
rəsrəsnira kavənaṅa hetuniṅ masəmu suṅsut atulak inamər,
kūṅ rāganira maṅulanəh mapeṅ hati baṅun manahiṅ ahañutan.
.
nirvā vəlasira ri narendraputra paḍa denira suməṅ agila,
nirvā rəmənira ri raras jinendratanu dūra siran aṅaməra,
nirvā bvati turidanireṅ* ulah riṅ apa yan katəṅəta vilaja,
nirvā harəpira ri narendraputra puharātaṅis analahasa.
.
deniṅ vədi karaṇanireki marma manahən* kətəkətəg i jaja,
lumrāṅavara ri gəmuhiṅ payodhara kasaṅga** ri taṅan umaṅaṅ,
maṅkin rarasiran aṅure gəluṅ mavənəs arja lumay akilusū,
tan seṅəh inarihari tan sahur vinuvusan*** kadi tulis aṅaraṅ.
.
ṅhiṅ rakva patulakanire gati nrəpatiputra tan inaṅənaṅən,
nirdon rəṅureṅuni halisnirān saha təpak jaja təvas akəsəl,
mvaṅ tīkṣṇani kukunira mār savaṅ pupuga rakva viphala təmən,
nāhan karaṇaniran umiṅsər amrih aṅunus təṅah aṅucapucap.
Canto 83 Name unknown
.
ai koṅ cumbva baṅun kalaṅvan i rarasniṅ ahayu pinakesiniṅ puri,
lvir bhrāntaṅ taḍaharṣa harṣa mihat iṅ mukha masəmu śaśāṅka pūrṇama,
ləṅləṅ lāgi tumiṅhal iṅ təṅah avarṇa pəpəsa təkapiṅ tapih suji,
petpet rāga mahāṅgaməl susu valiṅnya kəna surataniṅ kəneṅ hunəṅ.
.
undur hayva parək ta koṅ vinidhiniṅ kaka kinəḍə maṅayva saṅgama,
tan saṅke gəṅi kūṅnya tan saka riṅ ambək anuvukana rāganiṅ rimaṅ,
yan sampun katəkan manahnya maluyeṅ vukir umuvah aṅuṅsya* śūnyatā,
sihsih tan tuhu sihnya tan si rəsəpāṅiṅ ulahiṅ avədīṅ nareśvara.
.
toh ndin ṅvaṅ harəperiyāsəmu pasāhira tan ana vəlas maṅaryakən,
sis ndin vanya kətaṅ liraṅ vinilət iṅ gaḍuṅ i puputikāməgat sari, āpan kenakaniṅ səkar tumanək iṅ bhramara jənək i ramyaniṅ taman,*
sinvam konəṅunəṅ kasumpaṅa gatinya kahatakənaniṅ macaṅkrama.
.
nāhan liṅnira saṅ narendraduhitāsəmu taṅis aṅəsah vimūrchita,
miṅsərmiṅsər anikvakən taṅan aheva lumihat i siraṅ nṛpātmaja,
ambək śrī jinamūrti marma maməkul təṅah aṅarəki denirāṅucap,
vetniṅ komala sāriniṅ mṛdu vuvusnira kadi madhu sāgarālaṅə̄.
.
dyah saṅ lvir ləṅləṅiṅ pasir saṅ atəḍuh luh aṅələməṅ* i laṇḍəpiṅ mata,
lāgy agəntər i paṅrəs** iṅ taṅis apet panulaka riṅ aseva sanmata,
saṅ līlārja mahākaraṅ susu baṅun dunuṅaniṅ aṅikət pralāpita,
mombak lvīr i*** təṅahta dūranika tan paṅarəmakəna rāganiṅ rimaṅ.
.
rakryan hayva viyoga māsku ri gatiṅkun umaluya mareṅ tapovana,
dūrāsambhava taṅ kalaṅkyaṅ atəneṅ asuji maririseṅ labəh kapāt,
svargāmet kavahāmbək i ṅvaṅ iki yan tan asiha ri tuhanku vāh ajə̄ṅ,
təkvan rakvaṅ iniṣṭiniṅ tapa tuməmva ri kita putusiṅ prayojana.
.
hāh rakryan vinaliṅku meṅəta kitebu* ri patəmu mamīṅ jinālaya,
ṅvaṅ vairocana locanā kita vəkasniṅ ahayu pinakeṣṭi devatī,
saṅsiptan riṅ apāku yan vənaṅ atiṅgala sumikəpa sandhiniṅ tapa,
ṅhiṅ yan varsih i rūmta muktya phalaniṅ tuvuh aku maluyeṅ nirātmaka.
.
lāvan māsku tuturtutur pva ya nimittaniṅ anurun arūpa mānuṣa,
tan saṅkeṅ bhavacakra tan vinidhiniṅ titah apituvi śāpa hetuka,
sihkv iṅ hyaṅ karuṇaṅku riṅ bhuvana mārganiṅ apisah adumduman paran,
lvir riṅ* svapna jugeki rakva ri hiḍəpku katəkan apupul lavan kita.
Canto 84 Name unknown
.
maṅkana denirāmisikakən vacana musapi gātraniṅ mukha,
cumbu vicakṣaṇāmalaku vasvasən i manisirāṅdələ̄ mata,
śrī nṛpaputrikātutur i rehnira paḍa dadiniṅ hyaṅ uttama,
ṅke taman adbhuteki makapāləṅəṅanira* lavan mahājina.
.
niṣṭanireki rakva vihikan sira ri luluti saṅ nṛpātmaja,
ndan paḍa denirāsəmu viraṅrvaṅ aṅəsəsan aheva tan vulat,
vruh maṅəsah məkəh linukarān aṅani jaja aṅgrəmus taṅan,
vruh manaṅis sirāṅjrit i kənānira kadi laraniṅ kəneṅ panah.
.
śrī nṛpaputrikā huvusirān kavava gupay alurv amādapa,
rūkṣa məhah tumiṅhal i tapihnira karudhiran umvas iṅ vətis,
śrī jinamūrti marma mavəlas maṅisapu təhər aṅaras pipi,
ramya sirāṅgaməl susu təkaṅ təṅah anukupi sesiniṅ tapih.
.
tan huniṅan rarasnira bhaviṣyati gumuliṅ akālihan huləs,
śrī nṛpaputra yeka tumitih muvah i lulutireṅ suputrikā,
ndah mavəlas kabeh taṅ anaviṅ maṅən i laranirān kapiṅrvani,
liṅnikanaṅ vaneh ndi ta hanāṅ krəvag alara pəjah kinə̄luhan.
Canto 85 Name unknown
.
byātītan ri patūtnireki mapupul kadi mithuna ri ramyaniṅ taman,
tuṣṭāmbəknikanaṅ sarājya karuhun nṛpati sira lavan nareśvarī,
riṅ krāban kalaseki rakva tucapən valinira ya huvus sinaṅgraha,
mvaṅ tekaṅ surasādibhojana pənuh sumarasah irikaṅ balakrama.
.
ndan rakryan mapatih sireki makamukhya vahu təka sakeṅ purādhika,
mvaṅ sakveh para pārthivāṅjuru sameki sira marək i jə̄ṅ nareśvara,
tan varṇan ri parəknireki vuvusən nṛpasuta kalavan suputrikā,
soresuk maṅajəṅ karaśmin anavuṅ sih apituvi ri sampuniṅ ravi.
.
ambək śrī jinamūrti tan sipi lulutlulutira ri narendraputrikā,
ṅhiṅ kevran sira deni kūṅnira makavvitan amuhara luh kinə̄lakən. nāhan hetunireki mamvit i narendra sira saha lavan suputrikā,
amvit mantuka riṅ svarājya sira tan muliha ri pura saṅ nareśvara.
.
maṅka śrī daśabāhu tuṣṭa ri haturnira muliha ri hastineśvara,
təkvan rakva sireki milva tumute sira saha kalavan nareśvarī,
ndah sampun vihikan kabeh sahananiṅ bala muvah ikanaṅ vvaṅ iṅ puri,
yan saṅ śrī naranātha rakva tumute sira nṛpasuta riṅ gajahvaya.
.
ndan sakvehnikaṅ vaṅ adyah i daləm ləṅləṅ asəmu maṅepvan iṅ manah,
lvir tan milva tumūta rakva ri narendra həlahəla ri ramyaniṅ taman,
ləṅləṅ deni ləyəpnikaṅ kanakaveśma suminaṅ anaruh divākara,
sākṣāt svarga piniṇḍa teki ri gati nrəpasuta kalavan suputrikā.
.
taṅheh yan huniṅan gatinya tucapən narapati lavan nareśvarī,
sampun sah saka riṅ taman sira təkeṅ yavi tumuluy anuṅgaṅ iṅ ratha,
mukhya śrī jinamūrti rakva ri harəp nṛpati sira lavan suputrikā,
ramyāsə̄ṅ smita muṅgah iṅ ratha baṅun hana kapacəhiran tiniṅhalan.
.
yekāṅde rəsəp iṅ tumiṅhal i sirāsəmu madhu kalavan guladrava,
sakvehniṅ maṅiriṅ kapūhan aṅaləm ri sira kadi sakiṅ smarālaya,
līlālon lariniṅ rathātut* i pəlukniṅ** acala juraṅ adbhutādaləm,
sumbərsumbərikāhniṅ adrəs i hilīnya tṛṇataru rumambay iṅ bañu.
.
śīghrān sampun anumpak iṅ gəgər ateki lakunira ri lambuṅiṅ vukir,
koṅaṅ ramyanikaṅ pasir saha limutnyan alimunan aṅuṅgul iṅ bañu,
hamham buddhinikaṅ vvaṅ adyah i daləm rəṅərəṅən i gərəhniṅ ampuhan,
lvir paṅjrahniṅ aśoka jaṅga riṅ apan tan agiraṅa ri gəntəriṅ patər.
.
honyaṅ nūṣa ləyəp katon sumukhaniṅ vahu mijil avədin kaciryana,
meghāñavəli* mahānaput susu layarnya mamənur i jajāmaṅun hunəṅ,
saṅhubsaṅhubikānavaṅ riris alit sariris i mataniṅ kinevala,
kuntulnyāṅəḍap iṅ rəməṅ kadi mənur susususup i kasah sakeṅ gəluṅ.
.
deśākveh təpiniṅ pasir muvah hanāśrama tinəmu kadiṅ lamatlamat,
ramyaṅ vvaṅ hamukət hanāmayaṅ amañciṅ* anəṅah agave ṅrəs iṅ hati,
kombak kombul ikaṅ bahitra yaya rakva karəma təkapiṅ drəs iṅ barat,
maṅkin dhīra ta yāṅajar pilah agə̄ṅ ivakika karaṇanyan ujvala.
.
kayvanyārja maniṅgilis kadi manahniṅ ahañutan i duṅhusiṅ paruṅ,
paṇḍan vvaṅnya baṅun mataṅgəh asaput hima tinaṅisan iṅ həlaṅ muni,
lor vetanya karaṅ liman kinasut iṅ ryak asəmu gərəh iṅ labuh kapat,
ghorānəmburakən vvayiṅ tasik avarṇa maguliṅa tuməṅha riṅ tavaṅ.
Canto 86 Name unknown
.
mahantən līlā muṅgv i valakaṅika ləṅləṅ alaṅə̄,
baṅun rəṅgāriṅriṅ gaḍuṅ akatirah medran i tətə̄,
aśokārje saṇḍiṅnyan asəmu ta yā sāratha ləṅə̄ṅ,
vinarṇāvarṇā lvir məsata saha lāvan surapati.
.
pucaṅ danta mvaṅ nyū gaḍiṅ i təpiniṅ sāgara ləyəp,
paḍāvvah lvir santən kakuku təkapi ṅlambaṅ alaṅə̄,
puḍak mūḍoḍa ṅkeṅ bañu kadi vətis tan kahuləsan,
lumimbak ryaknya lvir təṅah arəja miṅgut katitihan.
.
taṅeh yan varṇan rūmni kaləṅəṅaniṅ sindhu vuvusən,
vivakṣan prāpta śrī narapati lavan saṅ nṛpavadhū,
muvah śrī putrī mvaṅ nṛpasuta təkānindita təmən,
nda maṅkin ramyāṅimbuhi haləpikaṅ sāgara ləṅə̄ṅ.
.
apan sākṣāt hyaṅ śrī sira təka lavan viṣṇu madulur,
mijil saṅkeṅ jroniṅ jalanidhi hiḍəpniṅ vvaṅ umulat,
bhaṭārī saṅkeṅ svarga savava samāniṅ vvaṅ umarək,
kakeña mvaṅ guṇḍik kadi vahu sakeṅ indrabhavana.
.
nda yekā ramya lvir manukuh ulahiṅ vvaṅ hana rəbut,
manahniṅ vvaṅ riṅ jro pura ragaragan deniṅ udadhi,
hanānambiṅ riṅ vvai hana təka maluṅgviṅ karaṅ arəs,
vaneh kady apraṅ mvaṅ pasir ika hajə̄ṅnyāmapag alun.
.
sapolahnyan lvir vīra taruṇa mahāśūra kahiḍəp,
ndātan jrih dhīrekānututi ri surudni ryak umisəp,
tinaṅkis maṅkin tan katututan i gə̄ṅniṅ ryak umilī,
lah eṅgiṅ vvaṅ deniṅ klabi tapihikā lvir kahañutan.
.
vaneh vahvādan siñjaṅika masikəp ciṇḍaga miṅiṅ,
tumandaṅ lagy ātaṅkis asana sinəmpal sahasəkar,
matəṅran jriṅ kəṇḍaṅnya patər akətər tan paligaran,
kilatnyālivran lvir prabhavani hayunyādbhuta təmən.
.
ri puṅkurniṅ ryak maṅkin anukhani rūmniṅ vvaṅ ahajə̄ṅ,
paḍeñjuh buddhinyākarakaraṅ i satniṅ bañu murud,
huraṅ kraṅ len tekaṅ kapiṭiṅ inalapnyāsirasiran,
cucuk pakṣi mvaṅ taṅ kupakupaṅ ikākveh sumarasah.
.
hanekā vvaṅ ramyāsəmu manəṅah amrih himihimi,
ikaṅ vval vuṅkuk malvaṅ ikana tibā ghūrṇa sinurak,
pujut mvaṅ guṇḍik rakva manələs ikākveh ulih ikā,
pinuṇḍutnya bvat maṅdadi* lukar i siñjaṅnya kavudan.
.
ya tāṅde tuṣṭa śrī nṛpati lumihat mvaṅ nṛpavadhū,
nda yekān muṅsir syandana sira ri hə̄bniṅ kayu magə̄ṅ,
kuvu mvaṅ sāmyākveh* marək i sira sampun saha səgəh,
muvah taṅ prāpte śrī nṛpasuta baṅun vvah mamalabar.
Canto 87 Name unknown
.
ndan śrī nṛpasuta hana riṅ karaṅ sira lavan narapatiduhitā,
ləṅləṅ maṅənaṅən i kalaṅvaniṅ pasir avarṇa siluman alaṅə ,
mūkṣāsəmusəmu ya mamiśra riṅ taya limutnyan amulaṅunakən,
gəntərnya hana juga titir karəṅv amarəṅī surakiṅ alun agə̄ṅ.
.
honyaṅ kuvukuvuṅ i samīpaniṅ rəməṅ avor panasika manisih,
pakṣinya kuməḍap anavat vərəh sahalisiṅ masamaya layata,
paṇḍanya gumuliguliṅ iṅ paraṅ sinaput iṅ hima mirir aputih,
molah puḍakika təkapiṅ ryak asmu kədaliṅ tan avanəh iṅ ulah.
.
ramyākisikisik amənər hənīnya mabaṅun matamata marahup,
himpər turuturutan anekavarṇa kadi siñjaṅiṅ aṅapi laṅə̄,
kīrṇaṅ kakakaka madulurdulur ya mavavan* karaṅ ariṅiriṅi,
len taṅ sipisipiṅ inagəmnya rakva makasumpaṅ amuvuhi hajə̄ṅ.
.
maṅkin ləyəp i surupiṅ arka vintaṅ ika ramya suminaṅ i ruhur, kapvāṅaləpakən i vijil bhaṭāra śaśadhāraṇa manuluhi rāt, saṅ śrīniṅ ahayu tumiliṅtiliṅ vulatirerika masəmu ləṅə̄ṅ, kady āṅiraṅiraṅi kəñarniṅ indu təkapiṅ mukha suməṅ i tavaṅ.
Canto 88 Name unknown
.
ambək śrī jinamūrti rāgan umulat sira ri hayu narendraputrikā,
marmāṅəmban asuṅ səpahsira mareṅ jinəm i valakaṅiṅ karaṅ liman,
harṣānon buṅahiṅ təṅah kasuluhan śaśadhara sumənə̄ təkeṅ* susu,
śrī putrī sira miṅkus osah i lukarni tapihira huvus katiṇḍihan.
.
sampun tuṣṭa sarāga riṅ gati rəṅihnira tan avas ikin rinəṅvakən,
paṅgilpaṅgilireki nora karəṅə̄ mari maṅəsəsanānəhak jaja,
ṅhiṅ yogasmaraṇā mamūja savisik jinatanu pinakeṣṭiniṅ hiḍəp,
drāk nidrāṅlih i sampuniṅ gati sirān ləṅəṅ asəmu nirātmakeṅ manah.
.
taṅheh yan huniṅan rarasrarasirāṅapi turida vinidhyan iṅ smara,
rəp prāptaṅ ghaṭiteki sapta karəṅə̄ ri huvusiran amiṅrvaniṅ gati,
munyaṅ goṅ paṅarah narendra mavuṅū* sahanahananikaṅ balāturū,
mvaṅ sakvehnikanaṅ vvaṅ adyah i daləm sama** mavuṅu huvus madan tapih.
.
ndah śīghraṅ rahineki maṅkat ika saṅ nṛpati sira lavan nareśvarī,
mvaṅ sakveh balavīrasaṅgha maṅiriṅ para ratu saha vāhanāṅdulur,
ṅkā saṅ śrī jinamūrti rakva ri huvusnira masuji lavan suputrikā,
lvir tan maṅkata kepvan ambək asavaṅ ginaməlan i kalaṅvaniṅ pasir.
.
nāhan hetunireki ləṅləṅ aṅikət kakavin inuparəṅgan iṅ maṅə̄,
sampun rakva rinekhakən ri vilahiṅ yaśa təmunən iṅ aṅjajah karaṅ,
ndan saṅ śrī nṛpaputrikā milu kalaṅvan amuvuhi gurit nṛpātmaja,
yekān rakva gənəp kalih caturapādika vinacanirān linaṅkvakən.
Canto 89 Name unknown
.
ləṅləṅa rasaku tan intarā ri təkapī sakamatan alaṅə̄,
lvir ginaməlan iṅ akūṅ* lumuṅ gaḍuṅikāsmu luṅayan amilət,
nyū gaḍiṅ arəja sasāntəniṅ mahas apet raras akarakaraṅ,
kumbaṅ amisiki səkar baṅun rəṅihikaṅ kavənaṅ arabhasan.
.
mrik miṅiṅi pamabariṅ mayaṅ məkar avarṇa gəluṅan umure,
tañjuṅ asana tumibeṅ ləmah kadi susupsusup ika sumavur,
ketaka savətisiṅ adyah amrih anilib ya tumurun adamu,
ryaknyan alivulivuhan baṅun tapih aneṅ dagan ika katilar.
.
maṅkana manis i manisnirāmaca palambaṅ amuvuhi laṅə̄,
śrī jinatanu sira harṣajāmuji təkapnira kavi dahatən,
cumbu sumarasah asuṅ səpah ri vaja paṅrəṇanira vəkasan,
samby aṅarəki pipi tan bəsur tinikəlan halis asəmu madhu.
Canto 90 Name unknown
.
byātītan ri rarasrarasnira baṅun smara ratih anurun mahāṅapi laṅə̄,
sampun rakva sireki muṅgah irikaṅ ratha maṇimaya bhāsvarāparimita,
maṅkat śīghra təkaṅ* balāṅiriṅ i vuntat i harəpira sə̄h ya tākrama haləp,
mukhya śrī daśabāhuputra pakarakṣaka katiga tuduh narendra karaṇa.
.
ramyākveh madədə ̄
tikaṅ ratha* matūt sisi hana gaja len turaṅga rumuhun,
mvaṅ tekaṅ maḍarat səsə̄k pənuh ikaṅ havan avəkasanāmuraṅmuraṅ adoh,
mary ātūt təpiniṅ pasir sira təkeṅ hiriṅiriṅ i kalaṅvaniṅ girivana,
vanvālit ri ləpitləpitnya hana maṇḍala kuṭikuṭi dharmaśāla katəmu,
.
deśāgə̄ṅ ri ləbakləbaknya valahar bañunika gumərəh baṅun ryak umuni,
katyāgan kiduliṅ pəkən parubuṅanya ri harəpika śobhitārja hinəduk,
nyagrodhāmbulu raṅrə boddhi maruhur tahənika ri samīpaniṅ kabuyutan,
saṅgar mvaṅ ḍəṅəniṅ padū hana vavar janur asəmu hañar kapūjan acaru.
.
ndah sampun halivat* sirerika təgaltəgal arata sayojanālva katəmu,
ṅke keryāna hana dukut mrak alalaṅ** sumarasah irikā lavan kamurugan,
pintən ṅganya huvus kagunturan i ṅūni karaṇani natarnyan āṅrəs i suku,
vatv akveh savaluh salumpaṅ amijah*** hana saduruṅ avarṇa gopura rubuh.
.
vvai mumbul ri təṅahnya śuddha mahəniṅ variṅin ika rumambayāhəb aruhur,
mīnākveh kuməḍapkəḍap ri təkaniṅ panas asəmu maṇik suteja gumivaṅ,
tūsanyāmalabar kinəmbuṅ umareṅ savah asəmu samudra haṅhalunalun,
vṛkṣāgə̄ṅ rəbah iṅ təpinya ya mavarṇa bāṇava kajahat hañar katarahan.
.
lvah gə̄ṅ vaṅkal alithalit hana ri təmbiṅika* sakətəb iṅ pasir vinulatan,
honyaṅ karkaṭa riṅ galəṅ saha səsəh kadi kapiṭiṅ avor lavan sarisipan,
duṅhusduṅhusike təpinya makaraṅ paras asəmu liman mahāmada magə̄ṅ,
līlānūṣa śilānya rakva sagunuṅ ri təṅahika katon ləyəp kalimutan.
.
ṅkā ta śrī daśabāhu maṇḍəg irikāṅdyusi kudanira len gajoṣṭra* maṅəlih,
mvaṅ sakvehnikanaṅ rathāsirasiran kadi parahu maṅumbaṅ iṅ jalanidhi,
maṅkin ghūrṇa səsək pənuh ri təka saṅ nṛpasuta kalavan narendraduhitā,
membəh taṅ ratha len gajāśva ri ḍatəṅniran anututi saṅ narendra rumuhun.
.
ndah sampun rumuhun sireki ri pakon nṛpati sira gumantya muṅgu ri harəp,
tan varṇan ri ləpasnireki ri surupniṅ aruṇa maməgil sireṅ girivana,
mehmeh prāpta sireṅ gajahvaya narendra maṅənaṅən ikaṅ nayolahakəna,
tan len dūta mateki yogya gavayən mavaraha ri ḍatəṅ narendratanaya.
Canto 91 Name unknown
.
drāk śīghraṅ baladūta tan dva vuvusən sampun təkeṅ hastina,
tuṣṭāmbək prabhu hastinendra ruməṅə̄ tiṅkah narendrātmaja,
ndah saṅ śrī parameśvarī satata duhkhāṅlih mataṅgal sira,
mvaṅ sakvehnikanaṅ vvaṅ adyah i daləm śobhālilaṅ taṅ lara.
.
nāhan hetuni saṅ narendran umijil mvaṅ śrī supatnīnamə̄r,
kapvānuṅsuṅa saṅ nṛpātmaja sirāgyā vetni gə̄ṅniṅ hunəṅ,
sampun prāpta sire vaṅuntur i yavā muṅgah sireṅ syandana,
sə̄k tekaṅ balavīrarāja maṅiriṅ mvaṅ saṅ jayendrottama.
.
luṅhāṅdoh saka riṅ kaḍatvan alaris saṅ śrī narendrādhipa,
tan līṅən tikanaṅ pradeśa kahavan lvah səṅkasəṅkan miriṅ,
prāpteṅ dharma kaboddhan adbhuta ri heṅnyan yāśa gə̄ṅ śobhita,
ṅkā toṅgvānira yan paṅantya ri ḍatəṅ saṅ śrī narendrātmaja.
.
ndah riṅ sakṣaṇa teki tan dva ri ḍatəṅ śrī hastinendrātmaja,
mvaṅ saṅ śrī nṛpaputrikārja vahu sah saṅkeṅ rathāṅgomarək,
kapvānəmbah i jə̄ṅ narendra kalavan saṅ śrī supatnīśvarī,
tan sah śrī daśabāhu rakva maṅiriṅ bhaktīṅ narendrādhipa.
.
ambək śrī parameśvarī paramatuṣṭān* ton narendrātmaja,
marmāṅraṅkul i bāhu saṅ vəka sirāṅluh vetni gə̄ṅniṅ** sukha,
lvir riṅ svapna hiḍəpku rakva ri təkanta mvaṅ suputry āhajə̄ṅ,
tan vvaṅ len amisan sakeṅ kami səḍəṅ patnyanta māskviṅ puri.
.
nā liṅ śrī parameśvarī muvah ikā saṅ śrī narendrāmuvus,
hah rakryan ndi paranta hetuni bapaṅkun tan katuṇḍəs pinet,
mevvivvaṅ balavīracāraka mareṅ* deśāntara mvaṅ vana,
həntyaṅ rājya mahādri sindhu pinaran nda tan kapaṅgih kita.
.
maṅke pvā ri ḍatəṅta dibya kahiḍəp sākṣāt bhaṭārānurun,
lvir saṅ hyaṅ ravi soma denta magave sobhāgyaniṅ rāt kabeh,
nā tojarnira saṅ narendra sumahur saṅ śrī narendrātmaja,
maṅkā tulyani tuṣṭaniṅ hulunike bhaktī narendrādhipa.
.
ngkāneṅ meru mahāgirīndra pinaran miṅkis madevāśraya,
priṅgāhrit viparīta yan hana vənaṅ muṅsy amrihaṅ parvata,
saṅ yogīśvara tovi tan pagamanan prāpterikevəh təmən,
siṅgih yan patapan bhaṭāra guru ṅūny ānindya devottama.
.
ṅhiṅ saṅ paṇḍita keśavāgra sira saṅ sampun praśāstomara,
yekānuṅ tinut* iṅ hulun sira tumon i ṅvaṅ pratiṣṭherikā,
tan sihniṅ vidhi devabañcana nimittaṅkun prasiddhān turun,
vetniṅ pāpa ləhəṅ ta ṅūny ahiḍəpe jə̄ṅ śrī mahābhūpati.
.
ndan saṅ śrī daśabāhu yatna sumilih mojar sire saṅ prabhu,
siṅgih yan para devasaṅgha magave somyā narendrātmaja,
sakvehkvehnikanaṅ surāpsaravadhū mighne səḍəṅniṅ tapa,
maṅgəh buddhi narendraputra maləs eraṅ taṅ mahābañcana.
.
yekā hetu bhaṭāra śakra matəmah devī mahārūpiṇī,
cumbv ahyun məkule rarasnira məsat mukṣeṅ kṣaṇāṅde ləṅə̄ṅ,
rəp śīghrān umuluy sireki matəmah śrī śakyasiṅhādbhuta,
ṅkā sakveh para devasaṅgha śakrātibhaktī sira.
.
kapvāṅhyaṅ ri bhaṭāra tan tulusaniṅ mokṣa pramādeṅ* jagat,
śāntāniṅ prabhu poruṣāḍa huniṅan de śrī mahāgotama,
nāhan hetunireki bhakti təka somye jə̄ṅ narendrādhipa,
tan deniṅ varabañcaneki sihireṅ bhūrloka cūrṇā hələm.
.
tan ṅeh yan vuvusən sapolahira sah saṅkeṅ svarājyādhika,
tiṅkah śrī varabhairavīki karuhun bhaktī narendrātmaja,
mvaṅ saṅ śrī kṣitidevatī muvah ikaṅ durvaktra nāgendra ya,
mvaṅ moṅ teki huvus praṇamya karəṅə̄ liṅ saṅ mahākeśava.
.
tan hopən tikanaṅ sunūṣa kaparan* mvaṅ taṅ vivāhakrama. sampun rakva vinarṇan teki ya təkap śrī candrasiṅhātmaja,
harṣāmbək śri mahāstinendra karuhun devī sirāgə̄ṅ sukha,
prāpteṅ bhojana śīghra rakva manaḍah śrī bhūmināthādhipa. * B. C. D. E. F. G. H. — 14a A. sunūṣan paran. — 14b B. C. D. E. vinarṇeki. — 14c B. D. E. harṣāmbək prabhu Hastinendra karuhun devā.
.
sampun varta kabeh təkeṅ balaniraṅ kāśīndra vah taṅ səkul,
tvak baḍyag varagaṅ kilaṅ brəm umilī tampo paṅasy āhəniṅ,
tan varṇan ri huvusnya śīghran umulih saṅ śrī mahābhūpati,
mvaṅ saṅ śrī jinamūrti muṅgu ri harəp sampun təkeṅ jro puri.
Canto 92 Name unknown
.
kunaṅ sahana saṅ vvaṅ iṅ pura ri hastina makamukha saṅ nareśvarī,
prahāsana rəsəp tumiṅhal i narendrasuta saha lavan suputrikā,
paḍāsəmu sakeṅ nirāśraya baṅun hana vihikana riṅ smarālaya,
praśasta pinalih* ry uvusnira katon təka manurun i paṅjrahiṅ səkar.
.
təkeṅ bala samūha nora vinuvusnya saka ri sira saṅ nṛpātmaja,
surūpa sira darśanīya sakaleśvara guṇanira nora tan vruha,
nda tan dva sira teki rakva sumilih prabhu luməvih i hastineśvara,
bhaṭāra sutasoma teki panəlahnira mari maṅaran nṛpātmaja.
.
ikaṅ bala samasta* maṅkin atibhakti ri sira paramottameṅ sarāt,
para prabhu sabhārateki paḍa tan salah ulah i siraṅ nareśvara,
paḍāvvat i sadṛvyanānira riṅ** pura karuhun ikaṅ*** suputrikā,
ya hetunira saṅ narendra kavahan binihaji tuhu bhūmipālaka.
.
narendra daśabāhu rakva pakarakṣaka tan umulih iṅ svanagara,
muvah sahana saṅ vatək ratu samāṅjuru sama hana riṅ gajahvaya,
nimittanira saṅ mahādvija sukhāmbəkira ri paṅadəg mahājina,
mahāmṛta hilaṅ tikaṅ kujanabuddhi dadi sujana dharmakaraṇa.
.
pitovi ri huvusnirāpatutan iṅ gati sira kalavan suputrikā,
saṅ arddhana ṅaranya rakva vəka saṅ prabhu manasija devatāṅdadi,
nda maṅkin apagəh manahnira mahādvija lakibi sirāsihiṅ putu,
samaṅkana təvəknireki mamaṅun tapa matilar i saṅ nareśvara.
Canto 93 Name unknown
.
śīghrātuhāgə̄ṅ ta siraṅ nṛpātmaja,
sampun gənəp dvādaśavarṣa taṅ tahun,
prajñeṅ dhanurveda pitāmahāguru,
sarvāstra tan len paṅasih nareśvara.
.
yeka ta rovaṅ daśabāhu riṅ rana,
mvaṅ śāla dakṣeki sucitra tan kari,
yapvan hana prāṅvadane nareśvara,
yakṣādimūrkhā ya ta vighnaniṅ jagat.
.
bhraṣṭeki sakvehnya təkap nṛpātmaja,
vrinvrin lumakveṅ vana bhūmi bhārata, len taṅ manuṅkul maharəp ya jīvana, tan mātya yadyan* maharəp ya bhikṣuka.
Canto 94 Name unknown
.
byatīta ri huvus bhaṭāra sugatendra bhūpālaka,
narādhipati ratnakāṇḍa caritan mahaduhkhita,
bəlah sukunire təṅən pva kajiriṅ śilāgrāluṅid,
ri kālanira ṅūni yan maburu mānuṣāṅlālana.
.
tinūtnira mateki tan dva manahən larābvat mabəh,
gəlāna sira riṅ vitiṅ vaṭa ri madhyaniṅ kānana,
tatan hana tikaṅ balan vruh i yulahnirāgriṅ rapuh,
svabhāvanira nissahāya magələṅ yadin tūtana.
.
ya kāraṇanireka* tībra kadi tan mahābhūpati,
tayoṣadha tayāvlasāṅiṅ ikanaṅ vimānomarək,
nimittanira yan maśabda ri bhaṭāra kālādbhuta,
macarva ratu sātus iṅ vana yadin sudīrghaṅ hurip.
.
ri sampunira maṅkanāvuṅu marən sakitniṅ lara,
hanāmbəkira masyaṅeṅ balan umantukeṅ nāgara,
prasiddha pinakāstapādukanirāmrihaṅ bhūpati,
umeta saṅ aneṅ purāntaran umisyanaṅ* prārthana.
.
nda mogha təka taṅ balāsura humuṅ parəṅ ghūrṇita,
səsək pənuh ikaṅ vanādri vihikan mahārākṣasa,
nimittanika yan pasañjata savāhanāgyān laku,
maṅən ri bhayaniṅ paṅəmpvan alavas sirān tan ḍatəṅ.
.
nihan vilaṅ ikaṅ pravīra tumutur ri saṅ bhūpati,
kagendramukhaṅ indrabajra kalavan mahādumdhubi,
duloma sumala pralambha jayaketu durlakṣaṇa,
kṛtaghna milu taṅ subhaṅga si sutīkṣṇa mantrottama.
.
kaṭākṣa madalobha dhūmabala māna* mohānala,
mukhāgni caturaṅga kaṅsa gaṇabajra vīrodhata,
kubhūmi kumalādi tan kavuri taṅ pragalbhādbhuta,
aneka** bala koṭikoṭi sahananya maṅken ḍatəṅ.
.
paḍādhika suśakti riṅ raṇa huvus prakāśeṅ* sarāt,
titir kalilip iṅ vatək ratu surādi rājeṅ laṅit,
pravaktraṅ apatih vimona putusiṅ mahāśaktimān,
anindyaguṇa kālamūrti sumaput səḍəṅniṅ laga.
.
nda śīghra sumuyug samāṅaras i jə̄ṅniraṅ bhūpati,
prabhuṅku mapa hetuniṅ tan umulih maluy riṅ pura,
pitovi tikaṅ aṅga rūkṣa mavənəs virūpākṣaya,
aho pilih aneki duhkhani tuhanku pājar ṅhulun.
.
vuvusnyan atibhakti jāti mavarah ta saṅ bhūpati,
ri kāraṇanireki yan panəmu mohitāśā təmən,
ri mārinira ṅūni durlabha tikaṅ mahāsot pinet,
kalena saka riṅ kabehta karaṇanya maṅken* vuvus.
Canto 95 Name unknown
.
nā liṅ śrī poruṣāḍa krama sumahur rākṣasānindya yodha,
bhohbhoh he nātha yadyan surapati* valatən riṅ mahāsvargaloka,
sə̄k taṅ gandharva vidyādhara ruməbuta tan saṅka riṅ kevran ambək,
hīṅanyan pārthiveṅ bhūhpada sukət upamanyan jaṅan lumbu tulya.
.
ndan sakvehkvehnikaṅ deva tumuluṅ amukha brahma viṣṇādi mukhya,
hāh dūran vanya riṅ śrī kṣitipati ri səḍəṅniṅ mahārudrarūpa,
āpan sampun haneṅ hasta haji juga huripnyā kətaṅ bhūr bhuvah svah,
saṅsiptan ndin viśeṣa prabhu mahasa mametaṅ mahāparthiveṅ rāt.
.
dhīra śrī rākṣasendrāgalak i pamujiniṅ vīra yodhātirodra,
yekan muṅgv iṅ vimānādbhuta siran umibər riṅ laṅit mṛtyu tulya,
guntur tekaṅ gunuṅ rūg pucakika kapadal* denikaṅ daityasaṅgha,
mvaṅ tekaṅ bāyubajrāṅasut aṅinaṅin iṅ rākṣasāhyāṅiriṅ sə̄k.
.
habyūṅan riṅ laṅit ghūrṇita humuṅ abaruṅ lvir gəlap sevu lakṣa,
krūrāməṇṭaṅ larasnyāṅrəgut ika mamutər ḍaṇḍa kontātitīkṣṇa,
hanyat taṅ mūr tutug riṅ gagana kavigaran parvatāgə̄ṅ hinuṇḍa,
dhvastekaṅ svarga kāmbah kabarasat aṅilī taṅ vatək devasaṅghya.
.
dudvekaṅ bhūmi mārgāṅrik i kudanika len sāmajanyātighora,
rūg tekaṅ vṛkṣa sol siṅ kagarag arəmuk bhasmibhūtālpaśeṣa,
prodbhūtaṅ daitya rodrāṅamukamuk amupuh ry agraniṅ parvatāgə̄ṅ,
kabvaṅ* kombul śilānyāṅhavu** dadi*** matəmah parvatāgny ātirodra.
.
kagyat taṅ sattva siṅheṅ halas ika malayū denikaṅ bahni mumbul,
centən vre barvaṅ avrəg rigarigu kumətər moṅnikāṅgroṅ maṅohan,
vrinvrin sakvehniraṅ paṇḍita məsat atilar pājaran muṅsir iṅ doh,
bhraṣṭaṅ vanvānanāsiṅ sakaparək irikaṅ kānanākveh katunvan.
.
ndah śīghra prāpta riṅ mālava ri puranira śrī mahācandranātha,
molah taṅ bhūmi kagyat sahanahananikaṅ vvaṅ ri heṅniṅ kaḍatvan,
vvil bhūtākveh makāpaṅharəp avudavudātūt pəkən tan vriṅ ambək,
len taṅ bhūtāmalaṅkrik purusika mabuṅah kātarāṅiṅ kagiṅgaṅ .
.
honyāṅambil hulam riṅ pajagalan aṅəmah limpa rodrāṅinum rah,
kīrṇekaṅ garva himpər kasajəṅan avərə̄ siṅ kacuṇḍuk tinūtnya,
pūh tan vriṅ de tikaṅ vvaṅ kakətəran alayū mājar iṅ śrī narendra,
hetu śrī bhūmināthāgaravalan umijil mvaṅ mahāvīra rodra.
.
sə̄k taṅ mantry adbhutāmūk mapagakən i pamūkniṅ mahābhūtarāja,
dukduk kontāprameyaṅ kṛtala muśala len bajra cakrānivārya,
ndā tan kevran tikaṅ rākṣasa təka manugəl mastakāsiṅhanāda,
prodbhūtāmraṅ* vətəṅ yānatas iga maṅivuṅ riṅ baḍāmātirodra.
.
vusvūsən taṅ vatək mālavabala təkapiṅ daityayodhātighora,
saṅhārotpāta cittanya karaṇani takutnyālayū tan panolih,
ṅhiṅ saṅ nāthāṅjəlag riṅ ratha manihaṅakən bāṇa sarvāstra śakti,
yekān śīghrān sinambut sira saka ri ruhur deniraṅ poruṣāḍa.
.
dhīrāmbək śrī narendrāmrəp anahut anuduk krūra maṅkin prakopa,*
kapvāṅraṅsaṅ rinimpus taṅanira təkaniṅ pāda karvan subaddha,**
sampun muṅgv iṅ vimāneki sira vinava luṅhāṅamuk rāja malvi,
tistis taṅ rājya kantun salahasa ri hilaṅ mālavendrādhirāja.
.
mukhya śrī rājapatnī sira gupay i hilaṅ śrī mahārāja maṅke,
trāsāṅlih deni gə̄ṅniṅ lara dadi kaləṅər tan vruh iṅ polah ambək,
maṅkin sambatnikaṅ vvaṅ sama manaṅis avū ghūrṇiteṅ jro kaḍatvan,
dūran tan milva belā sira yadi mihate līna saṅ śrī* narendra.
.
yekāṅde puhnikaṅ vīra vəkasan amaṅun duhkhitāśānya hə̄mhə̄m,
ṅhiṅ pə̄hniṅ nīti lakvākəna juga majare śrī mahādhātraputra,
ndātan varṇan gatinyan valuyana caritan śrī mahāporuṣāḍa,
hakveh taṅ rājya sampun vinalatira muvah bhūpatinyan binandha.
.
len taṅ pinraṅ səḍəṅ rakva maməṅaməṅike sāgarāṅdon kalaṅvan,
mvaṅ taṅ kāmbil sireṅ kānana səḍəṅ akire sattvarājātirodra,
dudvekān saṅ cinidreṅ vəṅi səḍəṅ aturū denikaṅ śatru śakti,
kīrṇekā saṅ sinambut kavənaṅ i səḍəṅiṅ rājakāryānivarya.
.
bhraṣṭaṅ rāt cūrṇa taṅ nāgara haruhara de śrī mahāyakṣaṇātha,
vrinvrin sakveh vatək pārthiva juga tinavan denikaṅ daityayodha,
kambhojāyodhya lāvan mithilapura huvus kālapan rāja tībra,
riṅ ləṅkā kaśmire vālabhapura malajəṅ durbalaṅ rājyasaṅgha.
Canto 96 Name unknown
.
sampun rakva saṅaṅ daśeki kalavan nava vilaṅira saṅ vatək ratu,
ṅkāne pṛṣṭhanikaṅ vimāna mapupul kadi garuḍa lavan mahoraga,
tuṅgal rakva vəkas pinakṣa juga saṅ gumənəpana śataṅ nareśvara,
honyaṅ rājya ri siṅhaleki pinaran sudaśasuta pakeṣṭiniṅ hiḍəp.
.
varṇan śrī jayavikrameki ruməṅə̄ sira ri ḍatəṅ ikaṅ* jayāntaka,
sampun rakva haneṅ supārśvagiri** durgama mamarəki kaṇṭaniṅ purī,
yekān hetunirān sagadgada makon ri sahanahananiṅ balakrama,
mvaṅ saṅ bāṇa sireki vipraja mahādbhuta mamapaga śaktiniṅ musuh.
.
ndan rakryan mapatih sireki juga tan ragaragan i manah nareśvara,
kepvan deni kaśaktiniṅ musuh aneki sakala kadi mṛtyu yar hiḍəp,
tovin saṅ katavan kabeh paḍa mahottama nipuṇa sireṅ praṅ adbhuta,
ndātan pamyati hetuniṅ praṇata bhakti ri haji saha kəmbəṅ iṅ mata.
.
səmbahni ṅvaṅ i jə̄ṅ narendra huniṅan prabhu haturi patik nareśvara,
yan yogyā pilihən narendra haturiṅ hulun umusira riṅ gajahvaya,
ṅkā ta śrī naranātha yan madana sañjata* makahulu hastineśvara,
tonən saṅ maṅilī subhikṣa sira saṅ mamapag irya vus kabandhana.
.
saṅsiptanya katon ri tan vənaṅa saṅ prabhu mamapaga śaktiniṅ musuh,
təkvan rakva bhaṭāra rudra təmahan sudaśasuta ri kālaniṅ laga,
tan saṅkeṅ avalaṅghyanāmupugi vīryaguṇa tanu narendra riṅ jagat,
sih lāvan pagəhiṅ kabhaktinika hetuniṅ akətər akon lumimbaka.
.
tovin tan hana teki dharma* phalaniṅ mulahakna kasiṅhan iṅ raṇa,
nirbhagnaṅ raṇayajñaśāstra riṅ apan pəjaha ri səḍəṅiṅ praṅ adbhuta,
āpan rakvaṅ iniṣṭiniṅ ripu yateka** sumikəpa ri saṅ nareśvara,
saṅśaraṇta mahātiduhkha ya kacitta ri hati magave ṅrəs iṅ hati.
.
liṅ rakryan mapatih narendra sumahur dugaduga tuhu bhūmipalaka,
ndan sep ṅūni ya kenakanya huniṅan bhayaniṅ umilagan kaciryana,
byaktekaṅ bala rākṣasānutūti ghūrṇita saha balakośavāhana,
ndin tan mātya matāku denya kahiḍəp curi raṇa matilar svanāgara.
Canto 97 Name unknown
.
lāvan muvah mapa ta hetunikaṅ svarājya,
sə̄k ratna kañcana təkapnira saṅ narendra,
ndah yeka tiṅgalakneṅ təkaniṅ bhayāgə̄ṅ,
nirdon mateki ri haləpnya rinəṅgarəṅga.
.
milvaṅ subhūṣaṇa kuṭāgra riṅ uttamāṅga,
ūrṇā bukaśry adhika ratnamaṇinya muñcar,
bvaṅən palayvakəna kāryanikeṅ payuddhan,
hah tan sayuktinikanaṅ kanakan sinaṇḍaṅ.
.
ṅhiṅ yogya teki juga bhūṣaṇaniṅ tumaṇḍaṅ,
riṅ rājya paṅlahana hetunikān kinārya,
vvantən pva bhūpati milag təkapiṅ musuh sə̄k,
ndah yeka kuprabhu ṅaranya mahātipāpa.
.
maṅkā pravīra sasareṅ laku riṅ raṇāṅga,
kədvālupe təkanikaṅ musuh aprameya,
jrih kumyus aṅləsa matiṅgala naryameṅ praṅ,
noreka yuktinika yan huripən narendra.
.
he, he, karnuṅ* bala kaṭuṅka mahātituccha,
dhik hāh ta koṅ asun ilag sake pādukaṅku,
siṅ dharma mūlya tumūte ry aku satya** bhaktya,
nāsti pva tan vun aku misyana dharmayuddha.
.
tonton məneki pamuk iṅ hulun iṅ raṇāṅga,
mon matya mon mahuripeki ya tan kavədya,
yadyan kapāśanana de naramāṅa riṅ praṅ,
svargāku mātya tadahən hyaṅ anantakāla.
.
bhāgyāku yan pəjaha riṅ raṇa madhya mamrih,
karveka yogyaṅ usirən paramottameka,
ṅhiṅ hayva tan paramasatya ginə̄ṅ riṅ ambək,
tan satya hetunikaṅ utpata yeka niṇḍan.*
.
kīmārga tan pamuharāhayu yan susatya,
sonāṅdadi hyaṅika tiryakikāṅdadi vvaṅ,
devādi tuccha kahiḍəp daśajātirūpa,
deniṅ vyamoha gati tan tuhu sādhu riṅ rāt.
.
nā liṅ narendra sumahur dvijaputra bāṇa,
ḍū yogya tan panasar iṅ haji denta nātha,
ṅhiṅ dūra yan kita kasorana yāvat iṅ praṅ,
tāvat hanaṅku niyataṅ ripu bhasmibhūta.
.
sakvehnya rakva ya vukən saha vāhananya,
hastīndra len turaga gardhabhaṅ oṣṭra bhasman,
byaktaṅ gunuṅ kuṇapa sāgara rahnikādrəs,
bhraṣṭanya deṅku ya* məne təkapiṅ gadāstra.
.
lāvan syapeka madane* rari saṅ narendra,
salvādi śāra janakāṅgala ketu māya,
mvaṅ bāmadeva subalāntaka śaktimānta,
śaṅkottarādbhuta daśābhuja vīrarodra.
.
ndin detya* yākṣa mihateki guṇanya riṅ praṅ,
mevvivva lakṣa sakeṅ gaganān umaṅsva,
tandveka cūrṇa kimutaṅ ripu bhūmi mārga,
yāteka bhasminika deṅku lavan narendra.
.
ndah kantənanya haji hayva vikalpaṅ ambək,
pə̄hniṅ svacitta juga lampaha saṅ narendra,
hayvenucap haturi saṅ mapatih pramoda,
mleccha svabhāva purih iṅ guṇa śaktimaṇḍa.
.
bhinneki rakva kalavan ṅhulun iṅ kadhīran,
tusniṅ dvijendra riṅ apāṅuvakeṅ raṇāṅga,
liṅ bāṇa rodra maṅusap ləṅən aṅgakāra,
krūrāṅgətəm* kadi manon galakiṅ musuh sə̄k.
.
mvaṅ saṅ narendrasutasaṅgha mahātirodra,
salvādi rakva saha səmbah i saṅ narendra,
mahyun ri tan vuruṅaniṅ laga saṅ narendra,
prodbhūta taṅ bala kabeh paḍa tuṣṭacitta.
Canto 98 Name unknown
.
ṅkā rakryan mapatih sireki humatur prayatna ri haji,
siṅgih nirguṇa tan vruh iṅ naya patik narendran umarək,
gə̄ṅ tṛṣṇāhati dharmaniṅ dadi hiḍəpkvi saṅ narapati,
nāhan kāraṇaniṅ vikālpa kadi tan tumūta malaga.
.
maṅke pvā vəkasiṅ mahāyaṇa sudhīra yoga pələṅən,
dūra ṅvaṅ juga tan tumūta ri saduhkha saṅ narapati,
təkvan vṛddha huvus mamukti* sukhabhogaratnakanaka,
stryādi ṅhiṅ pati yeki dharma vəkasan nda hayva kalupa.
.
āpan rakva hiḍəp patik haji ri tiṅkahiṅ hulun ike,
dṛṣṭantopama vaiṣya* ṅūni karaṇanyavvah parinika,
deniṅ dhīra makārya tar ləga mareṅ savah mamatuni,
hetunyā vəki sə̄k duruṅnya tinut iṅ pirak pva katəmu.
.
tuṣṭāmbəknya təkaṅ svavarga ṅuniveh tikaṅ vəka sukha,
sakvehniṅ kulagotra ramya mamaṅan ta yeka maṅinum,
prāptaṅ kāla ri mehnya rakva masaniṅ parīki təlasa,
yekādan ra muvah ta yāsavasavah kabhuktya ri hələm.
.
tulyekā gatiniṅ pravīra ri hiḍəp patik narapati,
krūrākāra ri madhyaniṅ raṇa mavətva dharma pari ya,
kapvānūti pamrih iṅ musuh anusva jīva kapatin,
tan dvāmuktya subhojanādi sukha riṅ mahāpadapati.
.
liṅ saṅ paṇḍita pə̄hniṅ āgama caturjaneka linəvih,
vvaṅ śukleṅ rəṇa bhojadāna səḍəṅ iṅ subhikṣa satata,
mvaṅ tan duhkha sucitta rakva səḍəṅ iṅ sineṣṭava sukha,
śūrātyanta sudhīra riṅ* raṇapadeki mukhyaṅ** usirən.
.
yekān rakva pakeṣṭi deva parameśvarāgra satata,
baryan rātri sireky anəmbah* umarəp mareṅ janapada,
saṅ hyaṅ sūrya bəlah tələṅnira təkapnya mārga dumilah,
prāpteṅ svarga viśeṣa rakva ri patinyan adbhuta təmən.
.
saṅsiptanya vəkasniṅ evə ri kasatya saṅ narapati,
yekānuṅ tapa saprakāra ginəgə̄ təkap saṅ ahulun,
tṛṣṇāgə̄ṅ mara bañcananya ta kunəṅ balāvrəg alayū,
syuh deniṅ ripu śakti ghūrṇita baṅun prakampa maṅasut,
.
yapvan dhīra manah narendra juga tan tumūt kapalayū,
tuṅgəṅ tan muririṅ tumiṅhal i pamūknikaṅ ripukula,
tan liṅgar* rinəbut riṅ astra təkapiṅ musuh ginurumuṅ,
drāk līna pva ta saṅ narendra puruṣottameka katəmu.
Canto 99 Name unknown
.
kunaṅ yan lambāmbək nṛpati ri putusniṅ laga hələm,
ləhəṅ riṅ luṅhāpet hurip atilaraṅ rājya lalunən,
apan tan yogyaṅ kṣatriya yadi surud riṅ pabharatan,
vuvus śrī kṛṣṇe* pārtha śubha vacaneṅ pāṇḍavajaya.
.
apan yan mantrībhṛtya haji juga yāyanya malayū,
tayeka vvaṅ* vīrādbhuta mamagutaṅ śatru rəmukən,
ndan akveh sojar tan pakaraṇa yaya klīva masakhī,
məneṅ yuddhekā saṅ prabhu mihata rehniṅ balagaṇa.
.
nda hīṅanyekī yan rari haji sirāmaṅpaṅa musuh,
muvah vaṅbaṅ śrī bhūpati sira kabeh yan mamapaga,
tuvin yan len saṅke sira ta* juga hayvenayamakən,
avas muṅkur deniṅ vvil alit ika cittāmədimədi.**
.
tuhun yan ṅvaṅ tandveki pəjah iṅ arəp śrī narapati,
ndan aṅhiṅ māsāṅaṇḍəgakəna vukiṅ rākṣasapati,
apan ṅvaṅ hīnāpəs viguṇa riṅ apekin pamənaṅa,
prasiddhālpāku lvir kadi daśa matīṅ jə̄ṅ maṅiḍəmi.
.
nda nāhan liṅ saṅ vīrapati humatūr sādara marək,
ndatan hṛtśalyāmbək nṛpati tuhu yan kṣatriyakula,
sukha bhraṣṭā riṅ praṅ kṣaṇika linalun tan patulaka,
umūr mātyācarvāku yadi məsatātiṅgala pura.
.
rikān maṅgəh tan saṅśaya gatiniraṅ* siṅhalapura,
mukhe tandaṅniṅ rākṣasa sumarasah riṅ balagaṇa,
byatītān mantuk śrī narapati sirān śīghran umijil,
muvah saṅ bāṇa mvaṅ rari haji vədin sep amaḍana.
.
pənuh sakvehniṅ vīrabala cumaḍaṅ riṅ ləbuh agə̄ṅ,
vaṅuntur sə̄k taṅ sāmaja kuda rathātəṅran apajəg,
gubar goṅ gəṇḍiṅ ghūrṇita kahala śaṅkhāṅhrik uməṅəṅ,
ndatan dvātiṅkah saṅ prabhu mabhimuke ṅgvanniṅ* asura*
.
khagendrabyūhānuṅ gəlarira patuk bāṇa matəguh,*
həlar kānan śaṅkottara kiva muvah salva janaka,
ri təṇḍas saṅ vīrāpatih ika mahācūra suyaśa,
narendre pṛṣṭhāṅgəhnira milu dhīra māya ri vugat.
.
nda śīghra prāptaṅ rākṣasabala humuṅ lvir gəlap ahə̄m,
gumuntur saṅkeṅ parvata saha gajāśvāglis umasə̄,
prayatnaṅ yodheṅ siṅhala kadi tasik rob mamalabar,
baṅun syūhaṅ rāt deni patəmunikātyanta majəmur.
.
paḍātyanteṅ vīrāmuk inamuk aṅlvāṅi manuruṅ,
sudhīrāmraṅ pinraṅ gulunika tugəl mūrdha masahut,
kavandhākveh rotaṅ ḍəkuṅ anudukiṅ śūla maluṅid,
umumbul rahnya lvir vulakan umijil rodra kumucur.
.
vavaṅ krodhāṅduk riṅ kṛtala muśalaṅ rākṣasabala,
dudūṅ krūrānambut gunuṅ anakika mvaṅ vatu magə̄ṅ,
alah mevvivvaṅ siṅhalabala pəjah kumyus atakut,
larut kevran tan dvenuyak irika saṅkeṅ avaṅavaṅ.
.
katuṇḍəs ṅgvan saṅ bāṇa sira mamutər daṇḍa tinahən,
pupuh sakvehniṅ rākṣasabala balāvāhana gəmut,
muvah sakveh saṅ kṣatriya rari haji prodbhuta masə̄,
makasyaṅ salva hrūniran aṅibəki byoma luməpas.
.
aneka lvaṅniṅ rākṣasa pəjah ikā de nṛpasuta,
vaneh bhraṣṭā riṅ havyat asura tibākveh katələbuk ,
savaṅ varṣādrəs taṅ kuṇapa matəmah parvata śava,
humilyaṅ rah lvīr abdhi rudhira karaṅ sarvaniśita.
Canto 100 Name unknown
.
ndah yekāṅ indrabajrāpulih i təlasikaṅ rākṣasa krūra yodha,
muṅgv iṅ hasty āṅakus vāhananika duməmak syandane salva cūrṇa,
lumpat saṅ salva maṅsə̄ təka ri mukhanikaṅ rākṣasāṅduk linesan,
yekān pinrih dinaṇḍeṅ gada kiniva təṅən denirālvat tumaṅgə̄.*
.
syuh bhraṣṭaṅ kumbhaniṅ sāmaja kahava rəmuk len ikaṅ daṇḍa cūrṇa,
dhīrāmrəp saṅ narendrātmaja dadi kasikəp denikaṅ śatru mahyā,
tandaṅ saṅ māya bāṇāṅləpasi śaravareṅ indrabajrāprameya,
ndātan kevran manahnyāmasuhakən i siraṅ salva riṅ parvatāgra.
.
lāvan tekaṅ mahādumdubhi kumala masə̄ mvaṅ vatək vīrayodha,
len taṅ pakṣīndravaktrādbhuta maṅuyabuyab riṅ mahākhaḍga tīkṣṇa,
hanyat taṅ bahni saṅkeṅ taṅanika* madulur bāyubajrā** pradīpta,
dudvekaṅ*** śūla saṅkeṅ tutukikan umijil bajra kontātitīkṣṇa.
.
nā hetunyaṅ* vatək siṅhalabala malayū durbalaṅ kṣatriyāṅsa,
rəmpak taṅ byūha kānan kiva paḍa maradin muṅsir iṅ śrī narendra,
saṅ bāṇāləs matiṅgal ratha sira manusup muṅsir iṅ deśa śūnya,
kīrṇekaṅ vvaṅ manumpət bapaṅ ika vinalik saṇḍaṅan mās binuñcaṅ.
.
ṅhiṅ tekaṅ mūrdha maṅgəh saṅ inucap aṅaran vīramantri pramoda,
līlā muṅgv iṅ rathābrāsəmu gujəṅ amucaṅn ton i rovaṅnirāvrəg,
maṅken prāptaṅ musuh tan surud amanahakən sarva divyāstrarāja,*
kāṅgək taṅ rākṣasākveh kəna mati kapisan bhūta tan lvir havaknya.
.
gūtgūtən taṅ vatək rākṣasa paḍa ruməbut riṅ mahābajrakonta,
dhīrāmbək saṅ pramodān ginurumuṅ inasə̄ binvatan śatru śakti,
təkvan saṅ śrī narendrādbhuta sira tumuluṅ hrūnira rvaṅ yutādrəs,
maṅkin śūrāṅgrəgut tuṣṭa pəjaha ri harəp siṅhalendrādirāja.
.
ṅkā tekaṅ indrabajrāṅamahamah aṅagəm tomarāsiṅhanāda,
təṅgək saṅ vīramantri tinuju tinudiṅan monda suprajña riṅ praṅ,
sakrodhaṅ ketu durlakṣaṇa kalih amupuh ry aṅga saṅ vīramantrī,
siṅlar kapvātakis lāghava maləs anuduk riṅ mahākhaḍga tīkṣṇa.
.
tandvān trus karva bhinnaṅ ḍaḍa taravaṅ abāṅ rahnikādrəs manəmbur,
māṅlah riṅ syandana syūh rəñuhika kasavat mvaṅ tikāṅ aśva rimpuṅ,
maṅkin śūrāṅivuṅ rakryan apatih aṅamūk cūrṇitaṅ daityayodha,
puṅgəl taṅ khaḍga cūrṇan kapəlaṅ* i siyuṅiṅ rākṣasān krūra rodra.
.
yekānambut gadā bhīṣaṇarika mamupuh rākṣasākveh kariṅkəl,
mvaṅ tekaṅ tuṅgaṅan syūh gaja ratha marəmuk bhasmibhūtālpaśeṣa,
ṅkā ta śrī ratnakāṇḍā mapagakən aṅayat candrahāsādvitīya,
trus pyah saṅ vīramantrī saphala tirun ikaṅ vvaṅ subhaktīṅ narendra.
Canto 101 Name unknown
.
sampun māti rikaṅ pramodan umasə̄ saṅ śrī* narendrādhipa,
mvaṅ śaṅkottara śāra bāma sira sakveh saṅ harīndra** masə̄,
krūraṅ hastra salakṣa koṭi luməpas garvaṅ vatək rākṣasa,
sakrodhaṅ kumala pralambha mamagut sakveh vatək kṣatriya.
.
hetunyaṅ praṅ avarṇa guntur ataruṅ ghūrṇaṅ sabhāmaṇḍala,
tandaṅ saṅ garuḍāsya tan dva maṅuvuh saṅkeṅ laṅit garvita,
prāyāṅlavya gulū dyah uttara sireṅ hastīndra śīghromasə̄,
kāṅgək yan dinuk iṅ triśūla katibā de śaṅka śūrottama.
.
śīghrāvuṅv aṅusir lumumpat anugəl saṅ śaṅka sampun pəjah,
ketu mvaṅ janakeki mukhya kavənaṅ bhraṣṭaṅ narendrānuja,
aṅhiṅ teki narendra saṅ liniput iṅ daityāgra len rākṣasa,
sākṣāt sūrya mahāprabhāva rinubuṅniṅ rāhu koṭy adbhuta.
.
dhīra śrī jayavikrameki lumihat kvehniṅ musuh rākṣasa,
krūrānantara denirāmanahakən rudrāstra tejomaya,
mvaṅ tekaṅ baruṇāstra bhārgavaśara lvir mṛtyu sākṣāt murub,
bhraṣṭekaṅ ripu siṅ masə̄ katalayah syuh taṅ pravīrottama.
.
tovin rakva ya tan sinuṅ məjahaneki śrī narendrādhipa, āpan rakva kənohnireka sikəpən liṅ poruṣāḍa prabhu,
yekāṅde putəkiṅ mahāsura kabeh deniṅ musuh śaktimān,
drāk śīghraṅ kumala pralambhan uməsat riṅ byoma muṅsir pətəṅ.
.
ghorākrak tuməḍun sakeṅ avaṅavaṅ daṅṣṭrānya himpər kilat,
pakṣānambuta saṅ narendra pinanah təṇḍasnya sampun tiba,
kālih māti tikaṅ sulobha ri vugat sādhyānikəp riṅ haji,
ndah śīghreki dinuknireṅ muśala mātī maṅgul iṅ* syandana.
.
ṅkā saṅ vīra patih vimonan umasə̄ kapvāṅgəgə̄ sāyaka,
gāṇḍevāyudha saṅ narendra pinanah syūh bhraṣṭa lāvan ratha,
mvaṅ tekaṅ curigāstra daṇḍa tinahən gək graṅ tikəl riṅ taṅan,
de rakryan mapatih ya hetunikanaṅ yakṣāsurākveh marək.
.
hyunhyun ghora paḍāhyun oliha ri saṅ śrī bhūmināthaprabhu,
kīrṇekaṅ manikəp taṅan suku təṅah ndātan kənākral sira,
dhīrāmbəknira tan dva yan prəp ikanaṅ śatrv adbhutāmah gunuṅ,
rəmpuh syūh sahananya deni tapakiṅ hastātulis cakra ya.
.
akveh taṅ bala daityayakṣa kapəṅəl rəñcəm tibā riṅ ləmah,
mañcurmañcur ike baṭuknya ya bəlah deniṅ nakhāgrāluṅid,
len tekaṅ sumirat matanya malələ̄ rampal vajanyan pukah,
dudvekaṅ dinugaṅ tinūrnira pəjah mavrəg vatək rākṣasa.
.
ndah saṅ śrī naramāṅsa garjita sirān ton śakti saṅ bhūpati,
ṅāk-ṅāk-ṅāk mətu taṅ mahābhujaga saṅkeṅ hasta rodrādbhuta,
daṅṣṭrānyan lumarap sumə̄ṅ ri mukha saṅ śrī poruṣāḍaprabhu,
təmpuhnyan maṅəne narendra luməyəp glānan kapāśoraga.
.
garvāhyaṅ bala daitya rākṣasa mulat tuṣṭātivegomarək, āptyāmuṇḍuta saṅ narendra vavanən muṅgv iṅ vimāna glisən,
śīghrodhāni sireka rakva matutur yan cakrapāṇy adbhuta,*
syūh bhraṣṭaṅ varanāga rodra ya pəgat deniṅ śarīrojvala.
.
dhīra śrī naranātha yeka mamupak daṅṣṭroragāpālaga,
biṅkas rvaṅ yuta taṅ mahāsurabalākveh rākṣasendrān pəjah,
len tekaṅ ḍuḍat* iṅ vətəṅ vudul ususnyārantayan kveh vutah**,
dūran rakva vənaṅnya yan sumikəpe saṅ śrī narendrādhipa.
.
kagyat saṅ prabhu ratnakāṇḍa ri hilaṅniṅ nāgapāśādhika,
mvaṅ dhvastaṅ balasaṅgha tan hana vənaṅ maṅsvā ri saṅ bhūpati,
nāhan hetunirān harəp məjahane saṅ śūra roteṅ raṇa,
krūrākāra marāṅdik aṅdugaṅakən hastīndra rodrāṅuliṅ.
.
prodbhūtāṅusi saṅ narendra manujah dantanya molih ləmah,
trus taṅ bhūmi luput narendra kapəlaṅ riṅ danta khaḍgopama,
piṅ rvā piṅ tiga yan minaṅkana siraṅ krodhan panek taṅ liman,
ṅkāne kumbhanikan harəp manuduke təṅgək mahārākṣasa.
.
yatna śrī naramāṅsarāja tuməḍun riṅ bhūmy atiṅgal gajah,
kapvānūt sira saṅ narendra dinuk iṅ kontātiśarottama,
maṅkin śūra sirāṅgrəgut sinusunan śūlāstra sampun pəjah,
de saṅ śrī poruṣāḍa śīghran umulih prāpteṅ suparśvācala.
Canto 102 Name unknown
.
atha ri pəjah narendra jayavikrama riṅ palagan,
tinaṅisan iṅ gərəh saha riris taṭit iṅ gagana,
binihaji saṅ narendra ri daləm sama satya sira,
mijil ika len kakeña paḍa bela ri jə̄ṅ nṛpati.
.
ndatan ucapən ta saṅ prabhu huvus sira sūkṣmamaya,
balagaṇa saṅ jayāntaka masuk mara riṅ nagara,
sahanahaneṅ kaḍatvan ika ratnavadhū tinavan,
maṇi kanakārja rātna hinalap təkapiṅ danuja.
Canto 103 Name unknown
.
tan varṇan gati saṅ jayāntaka milag sira ri huvusirān jayeṅ raṇa,
devī marmavatī sirā caritanən tan ilu ri pati siṅhaleśvara,
ṅkān vvantən sira riṅ himālaya tapovanani yayahiran jiteṅ laṅə̄,
khyātīṅ rāt bhagavān sukeśa panəlah paramarəṣi narendra pūrvaka.
.
yekā hetunireki tan vruh i pəjah narapati tekapiṅ musuh ḍatəṅ,
tovin rakva sireki ṅūni kacalan karaṇaniṅ aṅusir tapovana,
sambandhan gati saṅ narendradayitāṅləṅəṅ aṅituṅ i ramyaniṅ taman,
ṅkā tāṅanti sireṅ mahantən anular kakavin ika patiṅgal iṅ maṅə̄.
.
ndan saṅ śrī naranātha rakva ruməṅə̄ sira ri pakakavin* nareśvarī,
moghālə̄k sira saṅśaye hati hanonəṅ akirima palambaṅiṅ puḍak,
devī marmavatī sirekin avarah yan ulihiṅ anulad sakeṅ taman,
ndah yekān pinaran narendra ya lutur katuruhan i basahnikaṅ hatəp.
.
yekāṅdāni vuyuṅ narendra ri sirāmarəni lulutireṅ* nareśvarī,
təkvan rakva haneki duṣṭa rari saṅ prabhu kəna turidāṅgəgə̄ smara,
marmāhyun i** hajə̄ṅnireki tinulaknira titir akirim pralāpita,
ndātan dvāmvaṅi duhkha saṅ prabhu tumūta ri paṅuhani saṅ nareśvara.
.
maṅke pvā ri hilaṅ narendra karəṅə̄ pəjah amapag i śaktiniṅ musuh,
aṅhiṅ mātya jugeki rakva kaharəpnira tumuta ri līna saṅ prabhu,
tan kāṅən ri viṅit narendra ri sirānələhi mamalih ambək iṅ tilam,
paṅgil rakva sire dəlāha tiki yan kahiḍəpa tuhu de nareśvara.
.
ndah sampun sira teki mājar i munīndra sukha sira təkap nareśvarī, āpan tan hana len sakeṅ* pati jugaṅ panulaka ri panindaniṅ para,
nāhan liṅnira mūrchitaṅ vvaṅ avəlas mihat i hajəṅiran turuṅ ləsəh,
strīstry akveh ri daləm vanāśrama haneka kilikili samāturun taṅis.
.
kīrṇekaṅ mahatur səḍah saha lavan səkar anaṅis i jə̄ṅ nareśvarī, āpan rakva valiṅnya teki sira kavvaṅana sari kasumbha riṅ raras,
kapvāsarya sire pamuṅsu palarən hana sira ratu ganty aṅambila,
tan kevəh pituturnya tan dvan umijil ri huvusira manəmbah iṅ yayah.
.
maṅkat śrī parameśvarī sira viraṅrvaṅ asəkəl ika saṅ kinaryakən,
sampun prāpta sireṅ papuṇyan i yavāṅapi lakunira muṅgah iṅ ratha,
sakvehkveh para valkalīki maṅiriṅ kakakakanira sə̄h samāḍarat,
mvaṅ tekaṅ balarakṣake sira tumūt saha curiga pakon munīśvara.
.
byātītan ri larisnirātut i hujuṅniṅ acala təpiniṅ vanāśrama,
vanvākveh kahalintaṅan jurajuraṅnya bañunika viśuddha nirmala,
ramyāṅjrah priyakanya marbuk umure gaḍuṅika ri samīpaniṅ havan,
kumbaṅnyāsəmu sambat iṅ katanəhan mihat i hajəṅirāṅusir śaśi.
.
prāpteṅ siṅhalarājya tistis i surudniṅ asuran umareṅ purāntara,
paṅguh taṅ bala vīrayodha pəjah iṅ raṇa təkapira maglar iṅ pəkən,
mvaṅ tekaṅ pəjah iṅ vaṅuntur atumaṅ ri harəp i hiriṅiṅ papaṅguṅan,
astam taṅ vvaṅ i saṇḍiṅiṅ gupura parvatasama marus arṇavopama.
.
honyaṅ lvir makaraṅkaraṅ saha taṅisnyan asəmu gərəh iṅ labəh kapat,
tiṅkahniṅ vvaṅ apet kakuṅnyan aṅurit śava ri təpiniṅ abdhi śonita,*
mvaṅ tekaṅ maṅusir gunuṅ sira tatan jrih i rubuhanikaṅ liman śava,
dhīrekān panapak raṅin saha təvəknya kadi paraṅ i tuṅhaniṅ batur.
dhīreka n panapak raṅin saha təvəknya kadi paraṅ i tuṅha niṅ batur
.
len taṅ strī tuməmuṅ prayojana huvus pəjah* acurik umaṇḍəmiṅ priya,
siñjaṅnyārja katon hanan karudhiran kadi vahu kavaveṅ pasaṅgaman,
dudvekaṅ hana riṅ rathāṅayatakən curiga liṅika milva riṅ sənəṅ,
gagaknyālivəran haneṅ dhvaja pinañjər i gəgər i samīpaniṅ kuda.
.
vetanye harəpiṅ catuṣpatha haneka variṅin atiśobhitāhaləp,
parnah lor saka riṅ bale baṅ añəpət kakidul ika sakeṅ yaśādavā,
ṅkā toṅgvan prabhu siṅhalendre pəjah iṅ raṇan umulahakən parākrama,
mvaṅ sakveh para vīrayodha karuhun rari haji paḍa bhakti tan kasah.
.
mvaṅ sakvehnikanaṅ vvaṅ adyah i daləm sahanahananiṅ aṅganāraras,
strī kryankryan hana pañjipañji paḍa bela saṅ anarima kuṅnireṅ jinəm,
yekānyūh ati saṅ narendraduhitāgya tumuta ri pəjah narādhipa,
nāhan hetunireki śīghra tumurun saka ri rathanirātəkən sakhī.
.
ṅkā ta śrī parameśvarīki sira kevran i taya śava saṅ nareśvara,
sampun rakva pinet sireṅidəran iṅ viku para kaki saṅ samāṅdulur,
sakvehkvehnira* tan hanānəmu ri koṇapanira saṅ iniṣṭiniṅ manah,
tovin saṅ tañaneki rakva juga tan hana saṅ atuduhātidūrana.
.
maṅkin tībra manah narendramahiṣī maṅaṅənaṅən i tan sihiṅ sənəṅ, āpan deni gələṅnireki ya nimittanira tan aharəp kaciryana,
yekānuṅ paṅuhānireṅ* tvas atələb dadi kaləṅər i saṇḍiṅiṅ śava,
akrak saṅ maṅiriṅ manambuti sirānaṅisi sira ri paṅkvaniṅ kaka.
Canto 104 Name unknown
.
vəkasan sirāṅlilir adan tapih aṅusapi luh tibeṅ pipi,
hah kaka haji liṅiran panavaṅ,
ndi śavanta māsku bapa saṅ matīṅ hayun.
.
sipi denta tan panəvasīṅ alara midər i madhyaniṅ raṇa,
tan təmu kita riṅ apāṅucapa,
mapa tolahaṅku ri tayanta kāsihan.
.
vinaliṅkun aryakəna duhkhita marəna vuyuṅta riṅ hulun,
pan huvus adhika mamūrty amara,
viparīta tan vruha kite* manah mami.
.
iki donku yan ḍatəṅ umilva pəjaha ri sukuntaṅ uṅsirən,
kendriyana mara kasādhu mami,
salakuṅku rakva ya* dələ̄n sakeṅ tavaṅ.
.
balik aṅlare hati baṅun tuhutuhu mara doṣaniṅ hulun,
deni kuṇapa haji tan katəmu,
magave laraṅku kadi tuhva maṅkana.
Canto 105 Name unknown
.
nāhan taṅis śrī naranāthapatnī,
mār tvas tikaṅ vvaṅ maṅiriṅ samāṅlih,
haneka vadvāgata bhaktimanta,
miśreṅ paratreki dumehnya jīvan.
.
ikā hatur səmbah i jə̄ṅnirāvas,
mājar ry ulah saṅ maranātha* riṅ praṅ,
pəjah sira ṅke ri harəp sudevī,
de saṅ prabhu** rākṣasa poruṣāḍa.
.
sāmantaraṅ rākṣasa śīghra luṅha,
varṇan ta saṅ śrī naranātha dibya,
māhojvalaṅ bahni sakeṅ śarīra,
yekāṅgəsəṅ dehanirātibhasmya.
.
baṅun ləbū śveta taṅ asthi śuddha,
ndā tan dva mukṣe təkaniṅ prahāra,
vināśa sūkṣmāṅusi śūnyadeśa,
ndā hetunīran* mati tan pacihna.
.
ya hetu saṅ śrī naranāthadevī,
motus sirāmvāṅanaṅ agni maṅke,
ndātar vihaṅ taṅ vinəkas ta yāglis,
sampun murub śīghra taṅ agni muntab.
.
kūnəṅ sira śrī naranāthadevī,
yekan padaṇḍan tumute narendra,
makin taṅisniṅ kaka len uveña,
glānān sumuṅkəm ya ri jə̄ṅnira rva.
.
kabeh tikaṅ vvaṅ paḍa mohitāśa,
yar ton sirā riṅ ratha ratnasaṅgha,
hinir sireṅ vvaṅ mariṅ agnitīra,
līlāṅadəg lvir vulatiṅ jayeṅ praṅ.
.
hurubnikāṅ agni sumə̄ṅ i vaktra,
kady aṅgyakən polahirān pabela,
tapihniran caṅvli mirir lavə̄nya,
lagy āṅure veni mələs tinelan.
.
sudīptadīptaṅ curigān ginəgvan,
de saṅ sudevīki məṅəs luṅidnya,
ndātan hanāṅrəsnira mātra denya,
vetniṅ gyaniṅ hyun tumute narendra.
Canto 106 Name unknown
.
hah saṅ mūrva ri sihku saṅ pinakamuṣṭiniṅ atutur i tattvaniṅ ratih,
saṅ sākṣāt smaramūrti riṅ pakasutan saṅ amisani ri rāganiṅ rimaṅ,
tiṅhalte gatiniṅ hulun tumuture kita pəjah atiśūra riṅ raṇa,
paṅgil rakva ya hetuni ṅvaṅ iki yan silihasiha muvah lavan kita.
.
hah rakryan palakuṅkv i rūmta papagən ṅvaṅ i ləyəp i kalaṅvaniṅ tavaṅ,
līlāṅambaha candrasūrya ya tutənkv aṅusira havaniṅ mahottama,
tovin rakva katona deniṅ aṅiriṅ sahananika tumiṅhaleṅ* hulun,
ramyākūṅa lavan kiteki kaharəpkun umaluya viśeṣaniṅ laṅə̄.
Canto 107 Name unknown
.
nā liṅnirāṅayatakən curigāṅəne tvas,
mumbul maraṅ rudhira tann ahamə̄ṅ sugandha,
yekārahup gətih aṅañjali śūra dhīra,
ndah śīghra rakva tuməḍun sira riṅ subahni.
.
sampun pəjah sira makin tikaṅ agni mumbul,
kapvāṅəṭək sahananiṅ maṅiriṅ kapūhan,
yan ton patibratanirānulus iṅ kahayvan,
riṅ rūpa dibya kahiḍəp kusumāstradevī.
.
rep śīghra teki sira riṅ kṣaṇa ton mapaṅgih,
riṅ viṣṇuloka kalavan naranātha monəṅ,
mvaṅ sarvadevan umarək basavādimukhya,
ndā yeka bhakti ri siran saha puṣpavarṣa.
.
nāhan vulatnira baṅun siluman paṅipyan,
tan varṇanən ry ulah ikaṅ muji saṅ mabela,
prāpteṅ vanāśrama sukhāmbək i saṅ munīndra,
an paṅrəṅə̄ ri kamahārddhika saṅ suputrī.
Canto 108 Name unknown
.
avicaritan ta saṅ rəṣi muvah pati saṅ nṛpati,
muvah ikanaṅ mahāsura mamet* dhana riṅ nagara,
kṣaṇa ri təlasnya teki huniṅan prabhu yakṣapati,
sumuyuga riṅ vidarbhanagaran paran iṅ hṛdaya.
.
təka ta sireṅ gunuṅgunuṅ i saṇḍiṅikaṅ nagara,
dadi mavuvus vimona ri tuhanya təhər praṇata,
prabhu mapa dāya saṅ nṛpati deniṅ umeta ratu,
nyata ya sukanya* rakva kapuhan supadin kavava.
.
apituvi saṅ narendra ri vidarbha mahāsuyaśa,
vəkavəka tusniṅ adbhuta viśeṣa jayeṅ bhuvana,
ṅaranira saṅ maharddhika maharddhika śaktinira,
nṛpa jayavikramopama kinārya təvas masuve .
.
kaliṅanireki nora gamananya vənaṅ huripən,
hiḍəp i patikta laṅghana ri denta mameta muvah,
sahurira saṅ jayāntaka vavaṅ sira yar pavuvus,
aku juga tan vaneh sumikəperiya tan dva kəna.
.
sumiliba taṅkv arūpa varavipra mahānipuṇa, ḍatəṅa ri sanmukhanya makaliśya manasya dhana,
syapa vənaṅ agraheki panikəpkv i ta bajrasama,
səḍəṅ i pasuṅnya dhāna ya mənen ta ya pə̄ṅakəna. 5 C. bajrasana.
Canto 109 Name unknown
.
rəp śīghrorṇī siraṅ bhūpati dadi matəmah brāhmaṇānindyarūpa,
līlāsampət putih bāṅ vəḍihanira savit tantu divyādhikāra,
tan sah riṅ goduha mvaṅ jənunira hiniran caṇḍanāmrik kapurnya,
kānan mvaṅ keri sampun vijanira kataman bhasma vījātiśuddha.
.
mah yekaṅ vīra yar ton ri sira paḍa sukha lvir sakeṅ brahmaloka,
tūt mārgāveda mantrastuti larinira yan muṅsirekaṅ vidarbha,
byātītan kāri riṅ parvata sahananikaṅ vadva yakṣendra līṅən,
sampūrṇānuṅganuṅgal sira lumaku təke* heṅnikaṅ rājya śobha.
.
kīrṇaṅ vīrāpajəg riṅ ləbuh ika maṅalun lvir vahiṅ parvatāgə̄ṅ,
ṅkāneṅ pūrvottarātryaṅ gaja ratha marivəg koṭikoṭy aprameya,
kulvan rvaṅ kośa* riṅ dakṣiṇa daśayuta taṅ cakrabajrāgra śakti,
saṅke gə̄ṅniṅ vikalpānaha ri təkanikaṅ poruṣāḍādinātha.
.
sə̄k taṅ bhogopabhogenuminuman umilī saṅka riṅ jro kaḍatvan,
tuṣṭāmbəkniṅ vatək yodhagaṇa ri paṅivə̄ śrī mahārāja dibya,
mvaṅ sakvehkvehniraṅ paṇḍita makamukha saṅ vipra len śaiva boddha,
sampun pinrih sireṅ dāna mijil i huvusiṅ homayajñānivārya.
.
doniṅ pūjenivə̄ mvaṅ stuti ginavayakən dāna riṅ sarvadeva,
riṅ mitra tvak səkul taṅ suṅakəna ya sadājīva riṅ śatru śakti,
yekānuṅ taṅ pinaṅgih tribhuvana karəṅə̄ pāvakiṅ rāt viśeṣa,
saṅsiptan ṅhiṅ svalīneki ya juga kavəkas kīrtya saṅ śrī narendra.
.
kañcit śrī poruṣāḍa dvijatanu magave vandhyaniṅ mātya riṅ praṅ,
tan kevəh tar kaciryan lakunira kahiḍəp brāhmaṇan vṛddhajāti,
prāptāśāntī harəp śrī narapati sahajān goravaṅ buddhi tuṣṭa,
sampun taṅ sthāna siṅhāsana ri sira ḍatəṅ dady aliṅgih saharṣa.
Canto 110 Name unknown
.
mojar narendraṅ anubhāgya ri saṅ dvijendra,
maṅke paranta ri vidarbhapurātiśūnya,
dūran mateki hana dāna rajāta təmva,
rehniṅ hulun prabhu kuraṅ guṇa śaktimanda.
.
liṅ saṅ narendra sumahur dvijarūpa tulya,
vruh ṅvaṅ matāku kita yan ratu śaktimanta,
devāṅśa vaṅśa suranātha jagat praṇamya,
śāstrajña vīra pinujīṅ dhanurastra dibya.
.
maṅke təkaṅkv i kita deni mahottamanta,
saṅkeṅ śivālaya pakon parameśvarāsvi,
sandeha buddhinira deni manahta māsku,
dānādipūja vinaṅun sahavīrarodra.
.
āpan svabhāvanira saṅ makapuṇya pūjā,
kāruṇyacitta liciniṅ laku nissahāya,
tan maṅka denta viparīta mahāprabhaṅśa,
lvir buddhiniṅ lumurugāmrihaṅ indraloka.
.
yekāmaṅun paṅupət iṅ bhuvanan tininda,
nirdon pasuṅta sukha riṅ para paṇḍitārya,
riṅ svarga devata pamiṅhət i denta māmbək,
heman carunta kahiḍəp caruśeṣa tulya.
.
maṅkā vuvusnira vavaṅ naranātha mojar, ḍū saṅ dvijendra bapa hayva salah manahta,
bhaktiṅku riṅ hyaṅ atibhakti suyajña pinrih,
homādi dūran arəpe ruganiṅ triloka.
.
nantən ta hetuniṅ adan balavīrasaṅgha,
ndā mūrkhajāti cumaḍaṅ prabhu ratnakāṇḍa,
sampun haneṅ giri mahottama tīrtha rāja,
mvaṅ daitya dānava harəp muburaṅ vidarbha.
.
doniṅ prayatna maləməh ta kapāśa denya,
maṅgāku matya sapadin pakacarva bhaktan,
nā hetuniṅ tan umilag saka riṅ kaḍatvan,
paṅgil vənaṅ pəjaha misyani dharmayuddha.
.
he saṅ narendra tuhu duṣṭa vihaṅ manahmu,
dhik hah ta koṅ paśujana syapa taṅgələṅkva*,
ndiṅ vīrarāja mihateki ri pādukaṅku,
brahmādi viṣṇu təka teki ya tan kavədya.
.
saṅsipta koṅ ratu kaṭuṅka mahātipāpa,
dūran vənaṅnya lupute hyaṅ anantakāla,
nā liṅ dvijendra matəmah poruṣāḍanātha,
krūrāgəṅ adbhuta baṅun daśavaktrarāja.
.
kagyat maraṅ vvaṅ umulat ri təmah mpu ḍaṅ hyaṅ,
ṅkā taṅ sarājya kadi tan mahurip gatinya,
mvaṅ śrī narendra sira tan vruh i denya maṅkā,
kapvāṅadəg sira harəp milagan sinambut.
.
krūrāmrəp aṅdugaṅ ikādbhuta saṅ narendra,
garvaṅ balāmrih arəbut sahaneṅ kaḍatvan,
ndātan kakevran i manah prabhu poruṣāḍa,
tan dvāṅlayaṅ sira təkaṅ gaganātivega.
.
ṅkā saṅ vimona mamapag sira riṅ vimāna,
sampun gənəp śata siraṅ ratu carvakənya,
tan varṇanən taṅis ikaṅ kari riṅ vidarbha,
lampah jayāntaka kathan sahavīrasaṅgha.
.
śīghrān ulih sira təkeṅ giri kālaveśma,
sthāne vitiṅ vaṭa ri madhyanikaṅ vanāgə̄ṅ,
sakveh vatək ratu hinarpaṇakənya sampun,
sampun pinañjara kabeh sahananya rūkṣa.
Canto 111 Name unknown
.
saṅ hyaṅ kāla jugeki rakva sira tan maṅgəh təkapniṅ ratu,
rehnyan hīnaguṇālpaśakti kaluṣa ndātan* subhuktyāsəpa,
ṅhiṅ saṅ bhūpati hastinendra kaharəpkun liṅnirātambəha,
khyātīṅ rāt sutasoma sājñanira saṅ petən mahābhojana.
.
yekā hetuniraṅ jayāntakan umaṅkat sah sakeṅ parvata,
sakvehkveh bala rākṣasāruharuhan milvāṅiriṅ bhīṣaṇa,
rəp śīghrāməgatīṅ havan pravara siddharṣi ṅharan nārada,
huṅhuṅkāra jayāstu yeka paṅaśīrvāderi saṅ bhūpati.
.
he, he, bhūpati poruṣāḍa sakala hyaṅniṅ mahārākṣasa,
saṅ sākṣāt vara kālarodra* kahiḍəp riṅ yuddha tan popaman,
niṣṭanyan viparīta dūran i gatintan sora deniṅ vaneh,
tan gə̄ṅ durnaya yatnayatna kaharəpkv ī dāya saṅ bhūpati.
.
ton tekaṅ garuḍāṅabən pas aḍəmit* tulyāṅabən sāmaja,
kāgendrāṅhələ darduran sama lavan denyāṅhələ vvaṅ magə̄ṅ,
saṅkṣepanya bapaṅku māntuka kiteṅ rājyātiśobhaṅ laku,
sakvehkveh i balanta yekan atagən mvaṅ saṅ vatək pārthiva.
.
təkvan rakva maharddhikeṅ bhuvana saṅ petən təkap saṅ prabhu,
tustus bhāratarāja kahiḍəp śrī dharmaputrānurun,
sāmantaṅ prabhu vīrasaṅgha paḍa bhaktyāmūrṣitāṅastava,
mukhyaṅ śrī daśabāhu sānak amisan de rakryan atyadbhuta.
Canto 112 Name unknown
.
lvir saṅ hyaṅ kuməmit mahāmṛta kamaṇḍalu pva mapupul,
tiṅkah saṅ prabhu śevane nṛpati buddhamūrti sinivi,
tan sah riṅ rahineṅ kuləm paḍa haneṅ gajahvaya sadā,
vetniṅ sih dṛdhabhakti yāṅhəlahəlā suməmbah i haji.
.
ndan sakveh suta saṅ narendra kavənaṅ təkapta kasikəp,
kapvāṅuṅsir i hastinendra saha yodhasaṅgha suməsək,
kambhojātmaja jambana mvaṅ ala kaśmirāja tanaya,
kālānak nṛpa vallabhāruna sutāgra saṅ daśapati.
.
śrī ləṅkeśvara saṅ gadhānakira methilātmaja bali,
śrī hemāṅgada kaddha putranira nəmnya cəmpa tanaya,
pañcāleśvaraputra saṅ praśata bhīmanātmaja bahu,
gopālātmaja saṅ mahispati kaśīndraputra manukuh.
.
rvānak śry ānuparāja gupta ta ṅaranya luptaṅ atuha,
cāya mvaṅ śrama len gameki suta saṅ manīndra katiga,
pat putra prabhu kuñjanāgara surāja taṅ pamuruju,
gaṅsal putra narendra madrapura padmaketu pamukha.
.
saṅ malvātmaja putra saṅ panasarāja ṣaṭ sanakika,
saṅ śrī jyāmaga sapta putra vikaṭāgra daṇḍatikahən,
salvendrāṣṭa suputra saṅ nṛpati marddhavādi karəṅə̄,
ṣaṭ pañcānika candrarāja panəlahnya vāma subala.
.
saṅ śrī matta mayūrarāja daśaputra śakti suyaśa,
khyātīṅ rāt subhadatta saṅ linəvih iṅ guṇāmara sama,
tan ṅeh yan vilaṅən vəkātmajaniraṅ para prabhu kabeh,
mātus taṅ para rājaputra balasaṅkhya koṭi niyuta.
.
tan hopən tikanaṅ para prabhu ri jə̄ṅnikaṅ giripati,
pūrvanyeka kidul ri paścima ri uttareka sahana,
vrinvrin deni pameta carva ratu śakti kapva kavənaṅ,
nāhan hetunirān samāṅibəki bhūmi bhārata təka.
.
he devarṣi bapaṅku hayva kita saṅśaye gatinika,
yadyan pārthiva sevu lakṣa saha vāhananya ḍatəṅa,
mvaṅ yan parvata meru dṛṣṭanika riṅ guṇāparimita,
dhik tan rākṣasarāja tāku yadiyan vənaṅnya luputa.
.
mon yan maṅhəta riṅ śivāṇḍa hariloka tan kvatakuta,
rohəṅkv īki kabehnya tan vvitakəneṅ* bhaṭāra valatən,
maṅke ṅvaṅ mataga** teka sahana bhūrbhuvahsvah arahən,
donyāṅəntyakəne balanya vulikən ta yeṅ girivana.
.
ndan saṅ śrī poruṣāḍa bhūpati sireki kātara galak,
vetniṅ krodha mahāṅgakāra kadi bahnirūpa sumaput,
tuṣṭāmbək rəṣi nāradāmvit umilag mareṅ surapada,
ṅkā rakvājar i ramyaniṅ laga ri bhūmi bhārata hələm.
.
saṅ śrī bhūpati ratnakāṇḍa caritan təkeṅ svanagara,
tuṣṭāmbəknikanaṅ sarājya karuhun tikaṅ vvaṅ i daləm,
mvaṅ tekaṅ bala rākṣasān kari makādi duṣkara hana,
durmedāgra mahāṅgarūpa saha vighna bajrakaluṣa.
.
len taṅ dānavadaitya kopa vara dharma hantika bala,
mvaṅ sakveh para pārthiveki kulavandhu saṅ narapati,
śry āvaṅgādhipa mukhya saṅ magadha len kaliṅgan umarək,
ṅūnin rakva mameti saṅ prabhu tatan kapaṅgih umaluy.
.
gə̄ṅniṅ pātaka liṅnireki juga tan cumuṇḍuk i haji,
bhohbhoh hayva ta maṅkanojarira saṅ mahāsurapati,
ṅhiṅ tekaṅ ripu bhūmi bhārata rugən təkapta sahana,
prih tekaṅ sutasomarāja pakacarva tan hana vaneh.
.
donye ṅkāna huvus jinātyakənireṅ balāpratihata,
mvaṅ sakvehnira saṅ kabandhana huvus vinarṇananira,
tan vaktan sira saṅ narendra caritan tikaṅ balagaṇa,
sakvehnyan sahaneṅ jagattraya ḍatəṅ təlas kinuduran.
.
ghorākrak pənuh iṅ vaṅuntur apajəg təkeṅ pəkən agə̄ṅ,
huṅniṅ goṅ kahalātighūrṇa saha paṅhrikiṅ gaja kuda,
ketv abhrālivəran baṅun jalada kāṅinan kabaranaṅ ,
kambvan deni sənə̄nikaṅ muśala cakra sūrya sakala.
.
lvir saṅhāra mahāprakampa ri vijil mahāsurapati,
liṇḍv āgə̄ṅ təka riṅ śivālaya girīndrarāja kahiriṅ,
rəprəprəp praṇatātibhakti tikanaṅ pravīra sahana,
mvaṅ sakveh para pārthivenutusiran lumampah amuka.
Canto 113 Name unknown
.
ndah saṅ śrī nṛpatī kaliṅga mahavan ratha maṇi rumuhun,
lvir saṅ hyaṅ ravi bhāsvara pva sumənə̄ buṅah i mukhanira,
sə̄k sarvasphaṭikādi bhūṣaṇa murub kadi taṭit alivər,
gəntərnyan grəbəgiṅ balāsraṅ asurak kadi gəlap aṅavur.
.
vadvākveh kadi meghasaṅgha sumaput riṅ acala maṅiriṅ,
malyālādbhuta sañjatanya hana bajra muśala niśita,
len tekaṅ maṅagəm triśūla gada cāpa ya hinayatakən,
tan vandhyāvətu varṣabāṇa ri səḍəṅnya malaga riṅ ayun.
.
maṅkat śrī magadhendra rakva sumilih ratha garuḍasama,
lvir saṅ hyaṅ hari kṛṣṇavarṇa tuhu deva sakala kahiḍəp,
līlābhūṣaṇa sarvaratnamaṇi kostubhanira kuməñar,
cāpa mvaṅ gada paṅlageka saha cakra pinutər i təṅən.
.
śaṅkhāṅhrik ri harəp mṛdaṅga muni ghūrṇita parəṅ asəlur,
mevvivvaṅ bala tulya deva dadiniṅ* vani pəjah iṅ ayun,
catra rvāsəmu candra kālih akilat śaravara niśita,
kumlab təṅranirātulis garuḍarūpa kadi maṅabəna.
.
śry āvaṅgādhipa dhātrarūpa ri vugat sira vahu lumurug,
muṅgv iṅ syandana haṅśavarṇa kadi mə̄ra kuməḍap aputih,
muntab sə̄ṅni tutup gəluṅnira səkartajinira dumilah,
krūrāmbəknira kādi vətva caturāsya səḍəṅiṅ alaga.
.
sə̄k tekaṅ balavīra sārvuda dudūṅ gaja ratha turaṅga*,
mantrī taṇḍa maharddhikeṅ guṇa sahasra maṅapi ri sira,
sakvehkvehniṅ añar baṅun pinakakāryanira sumariṅah,
sotniṅ lokatarāpramāṇa juga liṅniṅ umulat i sira.
Canto 114 Name unknown
.
maṅkat saṅ prabhu poruṣāḍa panutubniṅ lampah atyadbhuta,
sākṣāt hyaṅ parameśvarānitihi goh śuddhātiśakty ojvala,
maṅkā tiṅkahireṅ vimāna madulur teja praləmbeṅ laṅit,
muntab lvir śikharādrirājan uməsat lvir mṛtyu riṅ bhāsvara.
.
sāmantaprabhu deva tulya kahiḍəp saptarṣy aśāntī sira,
huṅhuṅniṅ bala vīrayodha gumərəh mantrātri pūjākrama,
naivedyāstra mapuṣpa jīva makavījaṅ dhīra hārohara,
dhyāyī citta viśeṣapādaṅ usirən tan vandhya siddheṅ raṇa.
.
sə̄k tekaṅ bala daityarākṣasa humuṅ gə̄ṅ ghyora tan paṅkura,
sākṣāt kāla mamūrti bahni təkapiṅ sarvāstra muntab murub,
vetniṅ krodha baṅun təkāmaṅana sakvehniṅ vatək devata,
tan hopən tikanaṅ bhuvahpada rugən denyan təkeṅ bhūtala.
.
mukhyekaṅ mapatih vimona pinakotuṅgāgraniṅ rākṣasa,
muṅgv iṅ sāmajaṅ aṣṭadanta maluṅid lvīr aṣṭaliṅgārca ya,
sarvāstrādbhuta tan sah iṅ palana rəṅgātyanta riṅ bhīṣaṇa,
lvir siṅhāsana rāja dibya paṅasih saṅ śrī mahārākṣasa.
.
pakṣīndrāsya baṅun khagendra mahavan byomātiśīghrān laku,
rəsrəs yan padulur prahāra kumusuh guntur tikaṅ parvata,
prodbhūtaṅ baḍamālva tīkṣṇa ginəgənyāmrih sakeṅ tan hana,
praṅnya lvir gəlap agni muntab i dilahniṅ sarvabāṇottama.
.
krūrākāra saṅ indrabajra sumuyug tan saṅgraheṅ vāhana,
gə̄ṅ krodhān paṅuvuh lumumpat amutər daṇḍanya gaṅsal ḍəpa,
kagyat siṅ lumihat baṅun kahilaṅan vāninya riṅ papraṅan, āpan syuh sakamārga denya pinupuh riṅ daṇḍa kolāhala.
.
gək ghyor śīghra tikaṅ duloma lumurug lvir siṅha rājeṅ vana,
goṅ tulyākṣinika rva mulyar umurub daṅṣṭrānya tīkṣṇoməṅəs*,
dukduk konta baṅun nakhāgra kahiḍəp tan sah səḍəṅniṅ laga,
byaktaṅ śatru sahasrakoṭi ya larut himpər gajendrāpupul.
.
hyunhyun buddhinikaṅ sutīkṣṇa lumurug līlāṅadəg riṅ ratha,
mvaṅ saṅ duṣkara śūra rota savatəknyaṅ rākṣasendrāṅiriṅ,
len tekaṅ vara dumdubhīki sumilih krūrātirodrākṛti,
deniṅ bhūṣaṇa ratnasaṅghan umurub sākṣāt gunuṅ pāvaka.
.
aśvāṅgāhulu sāmajendra pamatəknyāṅhir rathanyā vəsi,
sarvāstrāyudha bhūta kālan umijil saṅkeṅ tutuk bhīṣaṇa,
gāṇḍevādbhuta bāṇa bahni hinayat glānaṅ triloka kṣaya,
cūrṇekaṅ bhuvanan sayat rəṅat aləh saṅ hyaṅ pṛthivy ānaṅis.
.
vadvākveh śatakoṭi lakṣa maṅiriṅ len taṅ gajāśvādulur,
gəṇḍiṅ goṅ gubar apratidhvani humuṅ tekaṅ mṛdaṅgāsəlur,
maṅkā vīragaṇādi vīrabala saṅ śrī poruṣāḍa prabhu,
mvaṅ sakveh bala saṅ vatək ratu samekā riṅ sarājyottama.
.
sakvehniṅ mahavan laṅit katavəṅan vimba hyaṅ arkākucəm,
len tekaṅ mahavan ləmah kasəsəkan tekaṅ gunuṅ mvaṅ vana,
dudvekaṅ mahavan samudra malətuh tekaṅ mahāsāgara,
mīnosah kakəbur pəjah kalivatan* joṅ palva akveh karəm.
.
maṅkā lvirnikanaṅ triloka kaparah de śrī mahārākṣasa,
tan varṇan təka riṅ təgal kuru sirālva lvir mahə̄taṅ sabhā,
varṇan śrī nṛpa hastinendra ruməṅə̄ reh śrī mahārākṣasa,
prāptāhyun malape sirān kahature hyaṅ kāla doniṅ ḍatəṅ.
Canto 115 Name unknown
.
lumrāṅ vṛtta huvus praśasta ri ḍatəṅ saṅ asurapati ratnakāṇḍaka,
vrinvrin buddhinikaṅ sarājya ri daləm halinalin i siraṅ nareśvara,
mukhya śrī parameśvarī sira viraṅrvaṅ i təkanikanaṅ mahāsura,
tovin śakti mahātirodra karəṅə̄n ya kavədivədi saṅ vatək ratu.
.
ambək śrī jinamūrti maṅgəh i manahnira yadi pakacarva lampunən,
deniṅ sihnira riṅ jagat karaṇa tan harəp i təmahaniṅ praṅ adbhuta,
nāhan hetunirān harəp mahəma riṅ pura saha bala vīrasaṅgha ta,
donyānuṅkula riṅ musuh sira jugāṅəmasana pinakeṣṭiniṅ hati.
.
sampun rakva marək kabeh sahananiṅ balabalagaṇa hastineśvara,
sə̄k mantryādhika vīra rāja pakamaṅgala sira kalavan dvijeśvara,
rakryan saṅ mapatih jayendra juga tan sah umarək i harəp nareśvara,
ḍyam sakvehnika tan paśabda ri vuvus nṛpati paramadharma kottama.
.
ai sakvehta viśeṣa yodha karuhun para ratu sama bhakti riṅ hulun,
mvaṅ sakveh para rājaputra suta saṅ prabhu sahana huvus pinañjara,
toh ndyaṅ nīti rineh* bapaṅku ri ḍatəṅ saṅ asurapati ratnakāṇḍaka,
sākṣāt hyaṅ parameṣṭhi kāla riṅ apan vənaṅa mapagən iṅ raṇāṅgana.
.
paṅliṅgan ri kadevamūrtinira tan hana gumap irikaṅ vatək ratu,
āpan rakva sireki ṅūni paḍa śakti paḍa paramadigjayeṅ sarāt,
təkvan śrī jayavikrameki sira viṣṇu sakala hinucap huvus pəjah,
de saṅ śrī puruṣāḍa tan pinira śaktinira sakala devatāntaka.
.
mvaṅ taṅ vāhana rājavāhana vimānanira humilu śakti siddhimān,
dṛśyādṛśya ri kālaniṅ laga nirantaka tan atakut iṅ sureśvara,
bvatniṅ pārthivasaṅgha sātusika ṅūni sakala giri mandaropama,
tan kevran juga tan titig gatinira pravala kadi khagendravāhana.
.
saṅkṣepan mara hayva gə̄ṅ galak ikaṅ hati lumavana śaktiniṅ musuh,
prihprih denta manuṅkulāṅisapu jə̄ṅ sudaśasuta jugekaṅ enaka,
maṅgəh ṅvaṅ makacarva tan krala sukhānuvukana ri paṅapti niṅ hulun,
mon matyāhuripeki tan huniṅanən lamun ahuripa saṅ vatək ratu.
Canto 116 Name unknown
.
muvah balanireki tan paravaśaṅ nagara sahana bhārateśvara,
subhikṣa təka riṅ* svavarga suta ghāra bala sahana pūrṇa śāśvata,
apan niyata cūrṇa bhasmi sahananta yadi kita tumandaṅ apraṅa,
avās hilaṅ ikaṅ sudharma kuṭi śāla kahava təkapiṅ praṅ adbhuta.
.
nahan liṅira saṅ narendra sumahur saṅ apatih ativīra kottama,
prabhuṅku parameśvaraṅku kita bhūpati patinikanaṅ jagat kabeh,
kənoh sahana saṅ narendra riṅ apan luputa ri paṅuhā nṛpeśvara,
apan sakala buddhamūrti kita tattvanika paramadūradarśana.
.
kunaṅ pva tiki hetuniṅ tak ahəbaṅhəbaṅ i sapaṅutus narādhipa,
maṅən tulakaniṅ kanindaniṅ adharma matilara ri saṅ nareśvara,
syapeki harəpe gatinya tuvi taṅ hulun iki karuhun para prabhu,
yadin masuṅa* saṅ narendra pakacarva karaṇa ri kaśaktiniṅ musuh.
.
pireka sakitiṅ pəjah pira ta ramyaniṅ ahuripa yan kaduryaśan,
haneka mahurip paratra sama māti kahiḍəp ika jīva sātmaka,
ikaṅ mati matiṅgal iṅ raṇa huripnika kahiḍəp aṅanti riṅ kavah,
ikaṅ mabhimukheṅ raṇāṅgana paratra kahiḍəp ika jīvaniṅ jagat.
.
praśasta mara tan haneka guṇa rūpaniṅ anivi yatan suśīlavān,
hilaṅ sihira riṅ sənəṅ yadi tan ilva ri patinika tan tapodhara,
nda maṅkana jugaṅ pravīra niyataṅ yamapada tinəmunya tan vuruṅ,
yatan panuta dharmaniṅ kavula tan kavula ya ṅuniveh kadiṅ hulun.
.
kalīṅanika tan pamātra manahiṅ* ṅhulun ahiḍəpa saṅ nareśvara,
ndatan vuvusən ājñalaṅghana patik haji tan ulahaniṅ masevita,
taha prabhu parāparaṅ laku vənaṅ tutakəna paṅutus nareśvara,
si tan lamuna teki** rakva yadiyan bəcikanira ta yogya laṅghanan.
.
muvah liṅira saṅ munīndra guṇaniṅ musuh atiśaya yogya kastutin,
prasaṅga mara doṣaniṅ guru vənaṅ vuvusakəna ri madhyaniṅ sabhā,
nimittani patik narendra juga tan ragaragan i manah nareśvara,
apan pravala pakṣapāta kahiḍəp ṅhulun ahiḍəpa saṅ nareśvara.
.
hana pva ri pəjah patik nṛpati durbala saha balakośavāhana,
muvah sahana saṅ nareśvara viśīrṇa təlas ika mamarvateṅ raṇa,
samaṅka ta narendra yan larisa carvakəna təkapi śaktiniṅ musuh,
kunəṅ ri hananiṅ hulun syapa tikā vənaṅ umalapa saṅ nareśvara.
.
yadin śatasahasrakoṭi bala rākṣasa śatayuta daitya dānava,
paḍāmukha mamarvatendra valate nṛpati tuməkanaṅ prayojana,
arəs pva kumətər vuluṅku muririṅ sasiki təkapi kādbhuteṅ sarāt,
adhā prabhu mṛṣāku yan bala viśeṣa yadi suruda riṅ samaṅkana.
.
nda sākṣya sira saṅ vatək ratu ruməṅvakəna rasani vākyaniṅ hulun,
pitovi manaveki* rakva hana bañcananika ləvədən nareśvara,
nda śīghra sumahur narendra daśabāhu parama sukha garjiteṅ hati,
prakopa** kadi siṅha rodra ruməṅə̄ dviradavacana ghūrṇiteṅ vana,
Canto 117 Name unknown
.
āhā he vīramantrī jayapati pinatihniṅ mahāsenayodha,
yadyan tan milva sakveh para ratu ṅuniveh saṅ vatək bhāratāṅśa,
bhohbhohbhoh hayva śalyeṅ laku* papagakənaṅ śatru śūrātirodra,
maṅgəh tākv amriha mvaṅ kita juga pəjahāṅisyanaṅ dharmayuddha.
.
lāvan tan niścaya ṅvaṅ pəjaha təkapikaṅ ratnakāṇḍādirāja,
ṅhiṅ rehnyan rudramūrtī guṇa kinarəsakən denikaṅ rājasaṅgha,
yāvat maṅkā mənaṅ riṅ laga niyata tikaṅ* śatru sakvehnya bhasmya, ḍū mithyaṅ vākya madrādhipa sira ta pəjah deniraṅ pāṇḍuputra.
.
saṅsiptan mapraṅa ṅhiṅ ləkasakəna təkapniṅ mahāvīrasaṅgha,
paṅgil ṅvaṅ siddha sādhyā katəkan apapaga mvaṅ tikaṅ poruṣāḍa,
prodbhūteṅ aṅga yadyan matəmahana mahākālarudrāgnirūpa,
ṅkā tākun brahmarūpāmaḍanana ri gəṅiṅ krodha madvandva yuddha.
.
ndan yan soreki śaktiṅku pəjaha təkapiṅ ratnakāṇḍādirāja,
byaktekaṅ viṣṇulokāparimita kadunuṅ sūryamārgātiśobha,
yapvan hūrdhāmənaṅ* riṅ laga niyatanikaṅ svarga vāhyan katəmva**,
stryādi mvaṅ ratna bhogā karaṇa ya phalaniṅ vīrasiṅheṅ raṇāṅga.
.
saṅkṣepanya* ndi tekā karaṇaniṅ** arəsānuṅkuleṅ śatru śakti,
vvaṅ melik riṅ mahāsvarga ṅaranika yadin kumyuseṅ vīrakārya,
yadyan tan mātya yan tan pujin ika ya ləhəṅ riṅ pəjah śūra riṅ praṅ,
āpan doniṅ tuvuh rakva ya mulahakənaṅ dharma kastutyaniṅ rāt.
.
liṅ saṅ kāśīndra citrāṅsuka sira sumahur dvāravatyādirāja, ḍū bhāgyā denta nāthaṅ huluniki tumutā selvane saṅ narendra,
yan saṅ śry āvaṅga yekan kapaṅulu ṅuniveh māgadhendrādinātha,
maṅgəh ṅvaṅ karva tan jrih sakaharəpan ikā mon silih bajrabajra.
.
ndan saṅ śrī siṅhaghoṣaprabhu sira sinivīṅ rājya nātheṅ virātha,
mojar sahyāṅgrəgut ndah syapa lavana dələ̄n kāptya saṅ śrī narendra,
yan saṅ pakṣīndravaktrādbhuta kumala tuvīkaṅ mahādumdubhīka,
hayvārovaṅ ṅhulun ya* məjahana katiga mvaṅ balanyāprameya.
.
āpan byakteka cūrṇan kadəmaka ri gadāṅkv āyudhātyanta ghora,
śaktinyan sāgarāsat vukir ika ya rubuh siṅ katəmbuṅ rəmuk syuh,
saṅsiptan dūra jīvan sahananika təkapkvī raṇāṅgātidurga,
maryādaṇḍāyudha ṅvaṅ yadi luhika vəkaskvātəṅ rājyamaṇya.
.
dhīrekāmbəkniraṅ mārutasuta sumahur bhūpatīṅ velarājya,
maṅgəh ṅvaṅ samprayuktan subhaga maṅamukeṅ śatru milveṅ narendra,
yadyan tekaṅ vimonāpatih ika ya təkap poruṣāḍātirodra,
krūrāgə̄ṅ pat ḍəpā daṅṣṭranika sana sini lvir mahākadga tīkṣṇa.
.
niṣṭanyān kālarūpeṅ guṇa ri səḍəṅ ikaṅ praṅ baṅun kumbhakarṇa,
ndā tan jrih ṅvaṅ lumakṣyeriya kavənaṅan iṅ parvatāṅrug tapasvī,
ṅkā tākun śīghra mānek gajahika mamupuh mastakanyan tibāṅluh,
sanyāsākun məke təṅgəkika pinihəran deniraṅ paṇḍitārya.
.
nā hetunyāhurip rakva tinut ika marək byāpakeṅ bhārata ṅke,
mvaṅ sakvehkvehnikaṅ rājya mari kasakitan denikaṅ yakṣa rodra,
maṅke prāpteki maṅdon yaya riṅ apa mənaṅnyan təkap saṅ narendra,
aṅhiṅ pinrihnya pintən sukha pəjaha təkap saṅ mahākṣatriyeṅ rāt.
.
krūrāmbək saṅ susenādbhuta sira ratu riṅ kuṇḍināryan paśabda,
maṅkā ṅvaṅ ṅūni sampun sinaput iṅ asura prodbhuteṅ rātrikāla,
ghorākrak lvir gəlap sevu maṅuvuh abaruṅ durbalaṅ vvaṅ paḍārəs,
hetuṅkv amrih mijil riṅ ləbuh amava laras mvaṅ mahāvīra yodha.
.
tandvekan bhasmi sakvehnya paravaśa hilaṅ syūh təkeṅ vāhananya,
lobhāṅga mvaṅ tikaṅ durkuda pinakajurunyan pəjah deṅku naṣṭa,
tan vaktan hīnakāyan paguṇaguṇanikaṅ rākṣasa ndyaṅ* kavədya**,
tan vruh ṅvaṅ yan siraṅ rākṣasapati manavorddhādhikeṅ śaktimanta.
Canto 118 Name unknown
.
narapati cedirāja maṅaran subalāvacana,
prabhu daśabāhu rakva huniṅan pva haturku rəṅə̄n,
riṅ apa ta saṅ vatək ratu kabeh juga tan tumuta,
ri pamuka saṅ narendra makatoh pati riṅ samara.
.
ṅuni-ṅuni saṅ vatək nṛpasutānaki saṅ kavənaṅ,
paḍa masənāha sañjata gajāśva huvus dinanan,
hiḍəpi patik narendra duvəg amvita saṅ nṛpati,
ri suku bhaṭāra buddhatanu mamriha riṅ samara.
.
apan iki yan kasovayana* durnaya durga təmən,
niyata tikaṅ musuh ḍatəṅ amarpəki riṅ nagara,
kuvu juru sāmya rakva kasihan ya təlas karuhun,
sakaparək iṅ təgal kuru pakoṅgvan ikaṅ danuja.
.
liṅiṅ aji bahni roga saha śāstra taman kaməne,
muvah iki śatru tan duga dugāmbəka saṅ nipuṇa,
vacananireka tan dva karase hati saṅ nṛpati,
karaṇanirān vavaṅ marək aṅañjali supraṇata.
Canto 119 Name unknown
.
āhā prabhu śrī jinamūrti sākṣāt,
səmbahku tiṅhāl i padadvayanta,
mamvītku maṅke mijileṅ raṇāṅga,
māharddhika svastha narendra donya.
.
ndā tan liṅən laṅghana tāku denta,
tātūt pakontāpəsa riṅ musuh sə̄k,
gə̄ṅiṅ mahāpātaka mūḍhahetu,
mādoh sakeṅ prajña kuraṅ viveka.
.
lāvan huvus prārthananiṅ śarīra,
cittan takut riṅ gati moha hiṅsa,
mārādi tovin makabuddhi tuṣṭa,
maṅgəh ṅhulun mātyana tan jrih ambək.
.
ulādhikā moṅ mṛga vānarādi,
sākenakanyā ya yadin sudharma,
sābhāgya yan mānuṣa jāti pūrṇa,
kārəsrəs iṅ vvaṅ sahaneṅ triloka.
.
hanan pva ri prāptanikaṅ musuh ṅke,
prayojanāhyun malape narendra,
adhā cəmər ndin kavaśeka denya,
kunəṅ hanaṅkv īki ri pādukanta.
.
nā liṅnira śrī daśabāhu rodra,
ndā śīghra yekan vətu tan vivakṣan,
paḍāṅiriṅ* saṅ para pārthivākveh,
huvus paḍānəmbah i jə̄ṅ narendra.
.
tumūt maraṅ vīragaṇāpramāṇa,
mukhyeka rakryan mapatih jayendra,
təlasnirāmvīt ri narendranātha,
umilva ri śrī daśabāhu maṅke.
.
kunəṅ sira śrī nṛpa hastinendra,
kevran təkap saṅ para rājasaṅgha,
byātīta tan vandhya pəjahnireṅ praṅ,
təkapnikaṅ* śatru viśeṣaśakti.
.
mvaṅ taṅ vatək kṣatriya rājaputra,
kabehnya rakveki paḍātirodra,
saṅ arddhanānaknira dibyarūpa,
prajñeṅ dhanurveda suśīlabuddhi.
.
saṅ śāla revaṅnira śaktimanta,
sucitra dakṣāriniran saroṣa,
huvus paḍānəmbah i jə̄ṅnirāmvit,
dūran vənaṅnyāhuripeṅ raṇeka.
.
nā liṅnireṅ jro hati saṅ narendra,
vimūrcha de saṅ laris amrih apraṅ,
siraṅ mahābrāhmaṇa vijña mojar,
vruh riṅ manah śrī nṛpatīṅ suputra.
.
ḍū saṅ narendrādhipa hayva maṅkā,
hayunya rakveki husən təkapta,
mahāmṛtaṅ homa suyajña* gə̄ṅən,
ndā yan təkāniṅ musuh aprameya.
.
mvaṅ yan paratreka kabehnya rakva,
katon huripnyan ri hurip narendra,
jīvanta jīvanya mahāviśeṣa,
kabeh pramāṇan kita jīvaniṅ rāt.
.
yadin huripniṅ puruṣāḍa nātha,
kitan viśeṣa sahananya rakva,
ndātan sake śaktinikā ya jīvan,
jīvanya sihteṅ dadi hetukanya.
.
ndā maṅkanojarnira saṅ dvijendra,
tan varṇanən śrī nṛpatīṅ kaḍatvan,
narendra kāśīpura taṅ vivakṣan,
muvah vatək pārthiva rāja mahyā.
.
huvus sirādan bala vīrayodha,
sar sə̄k pənuh rakva təkeṅ pəkən sə̄k,
ghūrṇaṅ vaṅuntur kahavan gajāśva,
taṭit mahə̄m tulyanikaṅ dhvajābāṅ.
Canto 120 Name unknown
.
ry aṅkat saṅ para rāja kīrṇa maṅiriṅ kāśīndra dhātrātmaja,
saṅkəp riṅ bala kośa vāhana duduṅ sarvāstra muntab murub,
maṅkā lvir śivasūryarūpa kahiḍəp saṅkeṅ viyat bhāsvara,
mvaṅ tekaṅ kadi candra pūrṇa sumənə̄ vintaṅ samāniṅ bala.
.
saṅ śrī dvāravatīki rakva makapaṅhañjur vatək bhūpati,
muṅgv iṅ sāmaja śuddhavarṇa ya baṅun śācīndraṅ airāvaṇa,
dīptaṅ bajra sutīkṣṇa yeka ginəgə̄ lvir hyaṅ surendrāṅlurug,
gandharvāpsara tulyaniṅ balagaṇa lvir rodra mūreṅ* tavaṅ.
.
vuntat saṅ prabhu siṅhaghoṣa mamutər daṇḍātirodran laku,
aṅgyākən ratha parvatopama hinirniṅ dvādaśāśvādbhuta,
krūraṅ haṅga baṅun bhaṭāra yama maṅdon deśaniṅ pātaka,
vadvākveh kadi kiṅkarābalabalan ton sesiniṅ gomukha.
.
saṅ śrī mārutarāja tan dva sumilih sampun pratiṣṭheṅ ratha,
lvir saṅ hyaṅ baruṇomijil sira sakeṅ jroniṅ mahāsāgara,
prodbhūtaṅ bala koṭilakṣa gumuruh ryak tulya riṅ bhīṣaṇa,
syuh bhasmyaṅ kahavan tahən kabarubuh lvir palva makveh karəm.
.
ṅkā ta śrī nṛpa cedirāja kahiḍəp saṅ hyaṅ dhanendrānurun,
līlānuṅgaṅi rəṅganiṅ ratha pənuh deniṅ suvarṇottama,
dukduk cakra sudaṇḍa cāpa vinatək riṅ ratnamaṇy ojvala,
guntur mās təka riṅ balāruharuhan sə̄k taṅ mahābhūṣaṇa.
.
maṅkat śrī nṛpa hastinendrasuta saṅ sākṣāt smarāṅiṇḍarat,
gāṇḍevāyudha puṣpacāpa kahiḍəp deniṅ mulat kasrəpan,
ṅkāneṅ syandana ratnasaṅgha kuməñar lvir sūryamārgālaṅə̄,
huṅniṅ goṅ kahalātri bheri karəṅə̄ himpər gərəhniṅ kapat.
.
sakvehkveh para rājaputra maṅiriṅ lvir sarvapuṣpānəḍəṅ,
saṅ śālādi sucitra dakṣa sira tan sah muṅgu riṅ* sāmaja,
sakrośaṅ bala peka yodha maṅiriṅ len taṅ haneṅ vāhana,
mukhyekiṅ mapatih jayendra pinakātmārakṣa saṅ nāthaja.
Canto 121 Name unknown
.
ndā śrī narapati daśabāhu rakva lumurug lakuni rathanira,
lvir hyaṅ paśupati səḍəṅ iṅ yugānta maharəp luməbura bhuvana,
krūrāṅlagilagi maśarīra bahni saha tomara murub i taṅan,
krodhāṅayamayam i palayvaniṅ musuh ateka gəsəṅana tutən.
.
ḍyam taṅ balagaṇa kagəman tumiṅhali sirān asəmu kadi məsat *,
hah ndin hana mamapaga saṅ narendra ri hiḍəpnyaṅ asura sahana,
maṅkāṅ para ratu paḍa garjitāmbəkika yan malahakəna musuh,
len taṅ guragaḍa maṅusap ləṅən kadi hayam vahu ya kinələgan.
.
tovin sahanahananikaṅ pravīra bala peka sama kavigaran,
ghūrṇaṅ stutinika manuhun taṅan paḍa maṅañjali parəṅ amuvus,
hahhah narapati daśabāhu dibya kita deva sakala kahiḍəp,
saṅ tan kahavarana śumīrṇakən ripu pakosirəniṅ aśaraṇa.
.
tan ṅeh yan ucapakəna tuṣṭaniṅ bala muvah para ratu suməgut,
prāpteṅ kurutəgal i samīpaniṅ giri pakoṅgvaniṅ asuragaṇa,
śīghrākuvukuvu sira saṅ vatək ratu muvah prabhusuta sahana,
ləṅkeśvarasuta mithilātmajādinika vālabhasuta ya təka.
.
lvir saptajaladhi maṅalih vukir sakasahasra* təka katulajəg,
tiṅkah para ratu saha yodhasaṅgha saha goṅ gubar asirasiran, āścarya muliṅa manahiṅ mahāsura sakeṅ giri parəṅ umulat,
hetunyan agaravalan ambək agya mapageṅ musuh aruharuhan.
.
ghorākrak umətu ya sakeṅ laṅit saha gadāstra muśala niśita,
sə̄k taṅ gajaratha śatakoṭilakṣa ya sakeṅ kṣititalan umasə̄,
yatnaṅ balagaṇa savatək ri hastina muvah para ratun umasə̄,
sampun paḍa manihaṅakən varāstra pamapag vukiṅ asuragaṇa.
.
tan dvaṅ balagaṇa mapagut silih pagut amūk paḍa ya kapugutan,
len taṅ malaga ri hiriṅiṅ vukir saka sagulma sacamuh apupuh,
dudv ālaga ri pucakikaṅ gunuṅ sakasapatti* sagaṇa gumuruh,
ṅkāneṅ juraṅika ya səsək təkeṅ vivara ghora ya marurək arok.
.
ramyaṅ praṅ agajagajahan silih* pulət** ikaṅ tulalay apulətan,
krūrāṅakusiṅakus*** ikaṅ susārathi tibā ya paḍa karanəhan,
krodhāmalupinalu ri kumbhaniṅ dviradarājanika paḍa pəjah,
mvaṅ sāmajanika kadi parvatāṅlah i kacūrṇa paḍa mapulihan.
.
kīrṇaṅ ratu maratharathan samāratha mamūk paḍa ta kavigaran,
sevuṅ śaravara luməpas riṅ ambara baṅun hudan apuy umurub,
mvaṅ taṅ bala makudakudan paḍāsahut ikaṅ kuda parəṅ arukət,
cek ceṅ dhvanini curikikāṅəne kray atəguh kadi vatu pinəraṅ.
.
prodbhūtaṅ asurabala gə̄ṅ galak paḍa masə̄ kadi gəlap aṅavur,
dukduk muśala kṛtala sañjatanya lumarap taṭitika malivər,
len taṅ maliman ika maṅuṇḍa tomara hane təṅən inabənakən,
syuh taṅ kurubala kadahut vatək makuda sevu paḍa kasulayah.
.
śīghrāpulih amahi gadāstra cāpa para bhūpatisuta tumitih,
koṭy arvuda śaranira pañcarūpa navavaktra maṅənani musuh,
malvaṅ saṅaṅivu tikanaṅ mahāsura makin ta ya muvah umasə̄,
krūrāṅdaśaguṇa haləp iṅ hilaṅ kadi ya varṇaniṅ udadhi pasaṅ.
.
saṅhāra malakulaku tulyaniṅ laga baṅun muburakəna jagat,
liṇḍūṅ bhuvana təkapi paṅhrukiṅ danuja bhūpatisuta mamupuh,
rakta dhvajanira kuməlap baṅun liḍahiṅ antaka maṅaladalad,
lvir dvādaśa ravi putəriṅ gadāmarəṅi cakra ya linəpasakən.
.
lvir parvata mahəm i samīpaniṅ jaladhi ghūrṇita səḍəṅ iṅ alun,
kveh taṅ śava saha rudhiranya rakva təmahiṅ pəjah amuk iṅ ayun,
nistanyan apiṅit atidurgamaṅ samara bhūmi taya katatakut,
tan kevəh ika tar arusit təkap saṅ atiśūra maharəp alaga.
Canto 122 Name unknown
.
huṅniṅ rākṣasadaityayodha maṅuhuh lvir dadyaṅ ekārṇava,
bheri mvaṅ kahalātri maslur umasə̄ sakveh vatək pārthiva,
pə̄hniṅ śāstra mahārathādi ginəlar saṅ vṛddhavṛddheṅ laga,
hetunyāpraṅ arok silih praṅ arukət noraṅ harəp maṅsula.
.
śrī citrāṅsuka vīra dhīra masikəp gāṇḍeva śīghromasə̄,
dhvastaṅ rākṣasa sevulakṣa kapurus deniṅ śarātyadbhuta,
len tekaṅ ya dinaṇḍa māti hinivuṅ de saṅ mahākṣatriya,
dudvekaṅ malayū tinūt pva katəḍuṅ riṅ lvah juraṅniṅ vana.
.
mabyūran bala poruṣāḍa mananā kabvaṅ tinūtan panah,
məṅgahməṅgah ikaṅ kavoṅan umaṅap glānānibā* riṅ lemah,
nāhan hetunikaṅ mahāsurabala mvaṅ bhutasenābutəṅ,
durmedhāgra duloma śīghra mapulih pakṣīndravaktrādhika.
.
garvāhyā paḍa garjitāṅləpasakən sarvāstra bāṇottama,
cakra mvaṅ hala bajra balla* madulur bāṇāgni muntab murub,
śrī citrāṅsuka yatna śīghra mamapag riṅ bāyubajrādbhuta,
kabvaṅ taṅ śarasaṅgha malvi guməsəṅ yakṣādhipākveh pəjah. > ok
.
dhīrambəknikanaṅ duloman umasə̄ mūk vūk vatək hastina,
kāṅgək yan pinanah vijaṅnya kahiriṅ de śrī narendrādhipa,
yekā hetunikāharəp* mamupuhāmūke sireṅ syandana,
cek təṅgəknya pəgat cinakra ya təkap saṅ śāla saṅkeṅ kiva.
.
durmedhāhyatirodra maṅkin abutəṅ n ton saṅ duloman pəjah,
krūrākāra harəp təkāṅduka ri saṅ śāle kivan vruh sira,
tandaṅ śrī jinamūrtiputra vihikan prāptanya saṅkeṅ gəgər,
tan vruh yan pinanahnireka ya sakeṅ kānan kṣaṇekā pəjah.
.
mvaṅ sakvehnya tikaṅ mahāsurabalāṅantī viyat durbala,
vrinvrin deni panah saṅ ardhana tutug riṅ svarga hārohara,
yekā hetunikaṅ kagendramukha tan dvāmūrdhapakṣīṅ laga,
syuh sakveh bala hastinendra cinucuk socanya sampun təḍas.
.
len tekaṅ hinelə̄ vaneh ta pinulir grīvanya keṅər pəgat,
dudvekaṅ cinucup gətihnyan inidək təṇḍasnya sampun lucat,
antranyāravayan mabāṅ karudhiran lvir nāga māṅsāmilət,
lvir pakṣīndra ya tāṅlayaṅ maputəran riṅ byoma himpər gəlap.
.
rəsrəsnyan padulur pətəṅ ḍəḍət ikaṅ rāt vibhrameṅ vvaṅ kabeh,
mvaṅ sarvāstra baṅun hudan makəcəhan glānaṅ vatək hastina,
yekā hetu narendraputra maṅayat hrū śakti tan popama,
sākṣāt sūrya mahāprabhāva malilaṅ rug taṅ tamo bhīṣaṇa.
.
maṅkin rodra tikaṅ mahāsura katon sakvehnya muṅgv iṅ laṅit,
syuh bhraṣṭān pinanah təkap nṛpatiputra trus jajanyā bəlah,
mañcurmañcurike gulūnya savaneh səmpal vijaṅnyāpasah,
len tekaṅ maḍarat sakoṭi ya gəmut de śāla dakṣāmupuh.
.
krodhekaṅ garuḍāsya tan dva tumurun saṅkeṅ laṅit ghūrṇita,
ghorākrak maharəp təkāmatuka cakṣu śrī narendrātmaja,
yatna śrī nṛpaputra tan dva tuməḍun saṅkeṅ rathāglis masə̄,
saṅkeṅ bhūmi sireki yar panahikā təṅgəknya sampun pəgat.
.
liṇḍūṅ bhūmi baṅun śilādri ya rubuh maṅlah luməṇḍveṅ ləmah,
mahyaṅ kṣatriyarājasaṅgha lumihat mvaṅ yodha pekākrama,
kapvāṅastuti dibya saṅ prabhusutan siṅgih jinendrātmaja,
mvaṅ saṅ deva rəsīṅ laṅit saha səkar mrik mār paḍāṅastuti.
.
ndah śīghraṅ sumalā prakopan umasə̄ sambuttakən betala,
sakrośaṅ bala vāhananya gumərəh prāptāṅalun sāhasa,
cakrā tomara sañjatanya magave syūhniṅ vatək hastina,
ṅkā tānak prabhu vālabhekana pəjah mvaṅ gupta luptan parəṅ.
.
maṅkin krodha vatək narendratanayāmūk vūk mahārākṣasa,
len tekaṅ mamanah ri hastra manuhuk riṅ khaḍga tīkṣṇoməṅəs,
dudvekaṅ* mamupuh nda tan dva kasikəp denyan kabhakṣā kabeh,
sākṣāt rākṣasa kumbhakarṇa hinasə̄ deniṅ vatək vānara.
.
ndātan jrih rinəbut riṅ astra vinahan cakrāstra bajrojvala,
krodhekān paṅalap śilādri saduruṅ kabvaṅ vatək kṣatriya,
syūh bhraṣṭaṅ vara parvateka pinanah de śrī narendrātmaja,
mvaṅ təṅgəknya huvus pəgat kapisanan təṇḍasnya sampun tibā.
.
mumbul rahnya sake gulūnya kumucur lvir dhātu muñcar mələk,
təṇḍasnyākrak umiṇḍuhur ya matəpuṅ pūrṇātiśakty adbhuta*, āy āy koṅ ratuputra tuccha lihatekiṅ rākṣasānindita,
hah hah hah ta kabehmu hah papagakən śaktiṅku tar popama.
.
liṅniṅ rākṣasa śīghra yatna mamanah saṅ śrī narendrātmaja,
piṅ pāt piṅ lima tan dva maṅkana maluy jīvanya kepvan sira,
lumpat saṅ nṛpaputra śāla təka muṅgv ī bāhuniṅ rākṣasa,
pakṣanyātəpuṅaṅ śirahnya pinupuh syūh denirātyadbhuta.
.
byātītan ri jurunya mātin umurud saṅ śrī narendrātmaja,
maṅsə̄ taṅ maṅaran sutīkṣṇa pinakottuṅgāgraniṅ rākṣasa,
makveh pārthiva māti denya təkapiṅ sarvāstra saṅkeṅ gadā*,
lvir guntur maṅalih rəbah sahananiṅ dhairyottamā kaṣṭa pəjah.
.
śrī citrāṅsukarāja tan dva kadunuṅ denyaṅ vatək rākṣasa,
sakvehnyan paḍa rodra rota sumahab sthīrāṅadəg riṅ liman,
hetu śrī naranātha śīghra maṅayat daṇḍātirotāṅgətəm,
bhraṣṭaṅ rākṣasa sevu māti pinupuh mvaṅ taṅ subhaṅgan pəjah.
.
ndah krodhaṅ vara dumdubhīki maṅagəm sy āmogha tīkṣṇojvala,
yāṅduk śrī naranātha tan vruh i ḍatəṅnyāṅlumpatī syandana,
trus pyah saṅ prabhu denya ghūrṇita tikaṅ yakṣāsraṅāṅadvakən,
mavrəg taṅ bala hastinendra kadavut sakveh vatək pārthiva.
.
ndan saṅ vīra patih jayendra juga tan kabvaṅ təkapniṅ musuh,
tan kevran vinahan varāstra pinəniṅ deniṅ vatək rākṣasa,
len tekaṅ maharəp təkānuduka* muṅgah rəṅganiṅ syandana,
sampun rakva dinuknireṅ muśala tan dva syuh rəmuk siṅ kəna.
.
brahmāstrādbhuta veṣṇavāstra pamanah saṅ vīramantrī ripu,
hetunyaṅ bala rākṣasārəs ika tan vantən parək denira,
sakvehkvehnikanaṅ mahāsura maluy tekaṅ suśaktī daṅū,
astam taṅ bala peka bhūtagaṇa sə̄k cūrṇaṅ piśācālayū.
Canto 123 Name unknown
.
ndah śīghrāṅ indrabajrāgaravalan apulih n* ton i rovaṅnikāvrəg,
rvaṅ koṭyaṅ daityayakṣā təka parəṅ amupak parvatāgə̄ṅ inuṇḍa,
vvilniṅ vvil bhūtaniṅ bhūta paḍa ya sumahab riṅ laṅit ghūrṇitāhya,
maṅhrəṅ maṅhrik ya rodrāmava vatu saduruṅ mvaṅ salumpaṅ sinaṅga.
.
tandaṅniṅ daityayakṣā rasa muburakənaṅ bhūr bhuvah svah ya kəmpan,
yatnekaṅ vīramantrī mapagakən ikanaṅ* śatru riṅ cakra mādrəs,
bəntar taṅ parvata syuh sahananika təke saṅ mahāyodharāja,
sākṣāt śrī kṛṣṇa ṅūnin paravaśakən ikaṅ cakra riṅ salvarāja.
.
lāvan tekaṅ sutīkṣṇan pəjah ika ya təkap saṅ mahāvīramantrī,
sakvehniṅ rākṣasāpaṅlaga ri sira huvus dhvas təkaṅ vāhananya,
təkvan śrī hastinendrātmaja sira tumuluṅ mvaṅ siraṅ śāla dakṣa,
sevvīṅ astrānəsəb rākṣasa makatələbuk syuh tibeṅ bhūmi cūrṇa.
.
ṅkān maṅsə̄ dumdubhīkā guragaḍa maharəp molihe saṅ sumantrī,
sambut sy āmogha sampun pinanahika tikəl denikaṅ śatru śakti,
ndah yekan sāmajendrānala təmahan ikaṅ rākṣasa krūra dhūma,
mātaṅgāṅgāruhur lvir gunuṅ anak umurub kātarāṅuntabuntab.
.
maṅkin krodhāṅamūk ṣaḍ gaḍiṅika manujah syuh maraṅ kṣatriyāṅśa,
nāgāgə̄ṅ tulyaniṅ nāsika maṅutitakən təṇḍasiṅ vīrayodha,
dhvas tekaṅ sañjatāsiṅ təka kahala gəsə̄ṅ denikaṅ sāmajāgni,
nā hetunyaṅ vatək hastinabala malayū durbalaṅ rājasaṅgha.
.
dhīrāmbək saṅ jayendrāpuliha mapagakən sāmajendrātirodra,
lvir saṅ pārtheṅ raṇān tan sigasiguni panasniṅ gajah bahnirūpa,
syuh dagdhaṅ syandana mvaṅ kudanira ya gəsəṅ denikaṅ dumdubhīka,
lumpat saṅ vīramantrī təka ri hulunikaṅ* sāmajānuṅgaṅ ahyā.
.
pokpokpok təṇḍasiṅ sāmaja pinalunireṅ daṇḍa muñcar gətihnya,
ghorāṅohan pəjah riṅ kṣaṇarika tumurun riṅ ləmah saṅ jayendra,
rug sakvehniṅ vatək rākṣasa niyata təkoṅgvanniraṅ* poruṣāḍa,
rəp mogaṅ rātri kady āmusani dadi mulih saṅ mahāvīrayodha.
Canto 124 Name unknown
.
byātītan gatinira saṅ musir kuṭāpraṅ,
tiṅkah saṅ prabhu puruṣāḍa yan vivakṣan,
ndan sampun sira ruməṅə̄ lvaṅiṅ balākveh,
pakṣīndrāsya pamukhaniṅ pəjah viśīrṇa.
.
āścaryaṅ bala mahurip sameka mojar,
mukhyaṅ rākṣasa varavīraṅ indrabajra,
kapvāṅastuti guṇaniṅ musuh sudhīra,
rāry anvam tuvi paḍa śakti vīra rota.
.
ton tekaṅ kumala kagāsya bhasmi cūrṇa,
de śālārdhana para rājaputra dibya,
tan hopən pəjahikanaṅ gajendrarūpa,
de rakryan patih ika śakti vīryamanta.
.
tambis ṅvaṅ pəjaha təkapnikeṅ raṇāṅga,
yan tan rātry anapiha hetuniṅ svajīvan,
nā liṅnyan dadi sumahur ta rākṣasendra,
tan len saṅ kṣitipati ratnakāṇḍarāja.
.
hahhah he kita bapaṅ indrabajra sājñā,
hayvāgə̄ṅ vədi təkapiṅ musuh vicitra,
nyāmākun mususa riye raṇāṅgabhūmi,
yadyan bhūminika mavās ya bhasmibhūta.
.
saṅsiptan larisa matāku mətva riṅ praṅ,
lūd magyākun umalape jinendramūrti,
svīnən rakva suṅakəneṅ bhaṭāra kāla,
dūran pārthivagaṇa vāny amaṅpaṅa ṅvaṅ.
.
ṅhiṅ tekaṅ prabhu daśabāhu pāṅaḍanya,
maṅgəh sy āku makalagaṅ prajāpatī rāt,
kīrṇaṅ hastadaśa sahāstra sarvasiddhi,
ndātan kevran aku rumoha matyanosən.
.
nā tojarnira manavut ravis prakopa,
lvir kady āmaṅana jagattrayeki maṅke,
ḍyam sakvehnikaṅ umulat vimūrchitārəs,
muntab sə̄ṅni mukhanirāgnirudra sākṣāt.
Canto 125 Name unknown
.
ndan sakvehnira saṅ vatək ratu muvah sahanahananikaṅ balāsura,
vruh rakveki manah mahāsurapatī vijilanira ri* madhyaniṅ raṇa,
yekān saṅ mapatih vimona humatur mavarah i taya hastineśvara,
ṅkāneṅ rājya tatan tumūt sira mareṅ raṇa tan aṅavak iṅ praṅ adbhuta.
.
yekā hetu narendra tan vavaṅ umaṅkat i tayanira saṅ pinetnira,
saṅ śrī bhūpati koṣa rakva tinuduhnira makapatiniṅ balāsura,
mvaṅ devāntaka vīrarāja tumutāmapagakəna kaśaktiniṅ musuh,
lyan saṅke sira saṅ kaliṅga tinuduhnira sulabha panəṅgah iṅ sarāt.
.
śry āvaṅgādhipa garjiteki ri pakon sudaśasuta makāntyaniṅ bala,
kālih mvaṅ magadhendra dhīra sira tan jrih i paṅutusi rākṣaseśvara, āpan rakva sireka tan kahañaṅeṅ laga maṅusəṅ aminta mapraṅa,
deniṅ krodhanire narendra daśabāhu karaṇa marəbut sukanyakā*.
.
sāmantaprabhu vīrayodha karuhun balagaṇa hana daitya rākṣasa,
krośakrośa kabehnya rakva tumuteṅ magadhapatin umətva riṅ raṇa ,
ājñā saṅ prabhu maṅkaneka tumibaṅ ndatita mətu mulih nareśvara,
ṅkāne jro kuṭa pārśvaniṅ giri pakoṅgvanira kinəmit iṅ balādhika.
.
tan varṇan ri kəjəpnya māri muni taṅ tabətabəhan aganti lor kidul,
tiṅkahniṅ raṇabhūmi yeka caritan suminaṅ i təkaniṅ təṅah vəṅi,
kasraṅ deni kəñarniṅ astra maṇibhūṣaṇa katilar i līna saṅ prabhu,
yekā hetunikaṅ raṇāṅga mapaḍaṅ rahina sama sudīpta bhāsvara.
.
makveh taṅ kuṇapāgəlar pakasulaṅkrah akalaṅan i śīrṇaniṅ ratha,
mvaṅ tekaṅ makarah* kaluṅ hana mahambuluṅan ika sumaṇḍay iṅ kuda,
len tekaṅ pəjah iṅ juraṅ hana sumuṅkəm i sukuni ratunya riṅ gəgər,
dudvekaṅ mahurip sisip kaninikādaravayan i marusnya tūt havan.
.
honyekaṅ giri koṇapāgəṅ atibhīṣaṇa ri təpiniṅ abdhi śobhita,
təṅran kāri ri saṇḍiṅiṅ ratha baṅun kayu tumuvuh i duṅhusiṅ paruṅ,
kīrṇekaṅ śirahiṅ kapə̄kan atumaṅ hasəmu vatu ri tīraniṅ juraṅ,
yekā tuṇḍa matuṇḍatuṇḍa kadi mārganiṅ umusira riṅ tapovana.
.
ṅkā saṅ sādhaka muṇḍirūpa pakapājaran irika maliṅgih iṅ śava,
len tekaṅ sinamādhi muṅguh i harəpnira dadi mahurip maṅañjali,
kapvāhyun muliheṅ svaveśma saha jenurakənira muvah vavaṅ pəjah,
maṅka* tiṅkahireṅ raṇa pravala maṅlagilagi ri kadibyan iṅ manah.
.
yekā hetuni saṅ mahāyana sirātakitaki makabuddhi sādhaka,
tan saṅkeṅ naramāṅśa tan saka riṅ ambək anuvukana bhoga bhojana,
jñānekatva ginə̄ṅniran vənaṅa riṅ pati hurip ika doniran laku,
sāmaṅkāna sireki rakva kahiḍəp jinapati vəkasiṅ nirāśraya.
.
akveh bhāvanireki dudv aṅapayuṅ sirar atəhər ayogadhāraka,
mily aṅrah mahamə̄ṅ titisnya tumibeṅ hulunira ya tumus təkeṅ jaja,
antranyāvilətan lalər vilis aneka ri mukha maṅurambat* iṅ mata,
ndātan simpaṅ ike manahnira sumādhya ri turuna bhaṭāra heruka**.
tan simpaṅ ike manah nira sumādhya ri turuna bhaṭāra Heruka (description of yoga among
the corpses on the battlefield)
.
bhūtākveh ri harəpnireka mamaṅan dagiṅ aṅamukamuk mabhairava,
ghoraṅ preta piśāca ramya maṅinum gətih ika maṅigəl ya mavərə̄,
len tekaṅ tuməḍun marādyus irikaṅ jaladhi rudhira ghūrṇitāṅalun,
līlānūṣa narendrakoṇapa lavan balagaṇa makaraṅ liman śava.
.
tan ṅeh yan huniṅan gatinya tucapaṅ rahina ri huvusiṅ tabəh vvalu,
yekāhə̄m sira saṅ vatək ratu sabhārata humarək i padmayonija,
mvaṅ sakveh para rājaputra makamaṅgala sutahaji hastineśvara,
mvaṅ saṅ śāla sucitra dakṣa paḍa rakva mamuji ri kaśaktiniṅ musuh.
Canto 126 Name unknown
.
ṅkā rakryan mapatih jayendra humatur nda yekin amuvus,
he śrī bhūpati dhātraputra mapa dāya saṅ narapati,
rehniṅ māgadharāja rakva kalavan śry avaṅga karəṅə̄,
sampun kobhaya yan pakādipatiniṅ mahāsurabala.
.
vruh rakveki narendra hetunika yan pamaṅpaṅi haji, āpan rakva huvus pacuṇḍaṅika de narendra malayū,
deniṅ pālaga rudra daṅṣṭra karaṇanyan ujvala muvah,
saṅkeṅ hyaṅ pamareśvareka səḍəṅ iṅ tapodhara ginə̄ṅ.
.
təkvan rakva vəkas bhaṭāra ri narendra kālih umarək,
ndātan mātya təkapniṅ astra sahananya bhagna ri sira,
mvaṅ tekaṅ paramāstra tan dadi vənaṅ ya siṅ kapanahən,
yan tan śatru səḍəṅ trivikrama pakoliheriya hade.
.
saṅsiptan prabhu hayva gadgada manahta riṅ laga hələm,
sugyan vruhvruha yan vənaṅ kita mahātrivikraman usən,
nirbhagnān ri səḍəṅta mapraṅa lavan havaṅga magadha,
byaktāvas ri pəjahta rakva təkapiṅ varāstra subala.
.
lāvan byūha mapeki rakva vaṅunən narendra rasana,
yan pakṣīndra yan ardhacandra makarādi yogya pilihən,
len saṅke rika padma rakva gəlarən nda hayva makabət,
sakvehniṅ para pārthiveka tuduhən təkap saṅ ahulun.
.
maṅkojarnira tan dva yatna sumahur ta saṅ narapati,
cakrabyūha ṅaranya rakva vəkas iṅ pradurga gəlarən,
sāmantaprabhurājasaṅgha kipiṅanya teki tuduhən,
mvaṅ tekaṅ para rājaputra ya* sukinya śāla pamukha.
.
yekānuṅ paṅalah dvijendra ri pəjah dhanañjayasuta,
ndah ṅūnī taya saṅ vṛkodhara makādi pārtha,
paṅgil taṅ ripu maṅkaneka taya saṅ mahāsurapati,
liṅ saṅ nātha luvar pahə̄mnira təkeṅ raṇāṅga vuvusən.
.
sampun rakva tiniṅkah akrama kabeh vatək kurukula,
mvaṅ sakveh para rājaputra ya huvus kabeh mabubuhan,
saṅ śrī bhūpati māgadhendra caritan nda yeka cumaḍaṅ,
mvaṅ śry āvaṅgapatīki rakva makarabyuhā ya ginəlar.
.
tan len śrī sulabheki rakva ya tutuk sudhīra riṅ ayun,
śry āvaṅgādhipa māgadhendra ya supit kalih sira huvus,
saṅ mohānala təṅgək aṅga valakaṅ pralamba kubala,
kānan keri suṅutnya lobha kalavan pragalbha matəguh.
Canto 127 Name unknown
.
sampun taṅ byūha pūrṇan pakəkəsika huvus durgāparimita,
muny aṅgoṅ bheri ginval murava* saha kalāṅhrik taṅ gajakuda,
sar sə̄k lumreṅ kurukṣetrasamara humaḍaṅ tekaṅ balagaṇa,
mvaṅ sakveh saṅ vatək pārthiva paḍa mapajəg mvaṅ rākṣasapati.
.
ndah yekan śīghra maṅsə̄ sahanahananikaṅ yuddhodaragaṇa,
taṅkəpnyāpraṅ silih praṅ kavigaran aṅuvuh dhīrārurək arok,
len taṅ rotāṅgalah trus jajanika sinuduk pinrih sinurupan,
dukduk cakrākabət ṅhiṅ gada paraśu tuhuk kris kadga maṅəne.
.
prodbhūtaṅ daityayakṣādhipa parəṅ umasə̄ lvīr ombak aṅalun,
gritgrit ghūrṇitaṅ pārthivaratha lumurug lvir guntur aṅalih,
hetunyaṅ praṅ baṅun syūhaṅ acala gumətər tekaṅ kṣititala,
deniṅ sarvāstra dibyāstra kahava ya rubuh tekaṅ gunuṅ anak.
.
lāvan sakveh vatək kṣatriyasuta tumitih muṅgv iṅ gaja kuda,
sə̄k taṅ bāṇāṅrujak rākṣasa makasulayah malvaṅ* saṅaṅ ivu,
ṅka krodhaṅ dhūma vadvāpanah amanahakən bhūtāsura masə̄,
balla** mvaṅ bajra saṅke tutuk ika kumutug lvir dhūma maṅasut.
.
yekālah saṅ vatək hastinabala malayū rūg tan patuluṅan,
kevran deniṅ varāstrānakiti ya tumibeṅ haṅgopama hudan,
təkvan ginlis tinūt deniṅ asura pinaṅan təṇḍasnya kinəmah,
len taṅ rodrāṅhuyup rah ḍaḍanika mələbək muñcar kadi bañu.
.
yatna śrī siṅhaghoṣāpulih agaravalan muṅgv iṅ ratha maṇik,
rvaṅ lakṣa hrūnira mvaṅ balagaṇa lumurug syuh taṅ kalaśara,
maṅkin rodrātəmah rvaṅ yuta suməki raṇaṅ kālāstran umijil,
ndah śīghraṅ bahni saṅke narapatin umurub dīpteṅ taṅanira.
.
bhar bhog ghəg ghūrṇita lvir tasik aṅalunalun lumreṅ raṇatala,
syuh dagdhaṅ dhūma vadvāstra katavurag ikaṅ yakṣendra malayū,
ṅkā saṅ mohānalāhyāṅamah-amah umasə̄ rodrāmaṅan apuy,
kagyat taṅ śatru kady āmaṅana bhuvana liṅnyan paṅruga laṅit.
.
lāvan sarvāstra guntur bañu saka ri tutuknyāmah mamalabar,
bar pət taṅ bahni sampun pəjahika kahilī tekaṅ kurubala,
kabvaṅ kombul tikaṅ sāmaja ratha kavalik lvir palva kajahat,
kīrṇekaṅ vīrasenādbhuta mati kadadak deniṅ jala magə̄ṅ.
.
sakrodhaṅ siṅhaghoṣādbhuta mihati rusakniṅ yodha kahilī,
sambut taṅ daṇḍa saṅkeṅ hyaṅ anala ri səḍəṅniṅ homakaraṇa,
rəp śīghraṅ hambu mukṣenayatira ya hilaṅ sampun malaradan,
mvaṅ sakvehniṅ mahāsañjata dadi tumibeṅ dūrādri gahana.
.
bhraṣṭekaṅ rākṣasāsiṅ mapagakən i pamūk saṅ śrī narapati,
syuh deniṅ daṇḍa cūrṇaṅ saka savat arəmuk len taṅ gaja ratha,
krūrekaṅ dhūmavadvāmapagakən i sireṅ cakrārdha kapupuh,
mvaṅ taṅ mohānala syuh pəjah ika təkapiṅ daṇḍāstra tinahən.
.
dhīrāmbək śrī virātheśvara makin aṅivuṅ ghorāṅdik amupuh,
vaktrāgni mvaṅ caturtyāṅ asura ya ta pəjah sampun kapugutan,
hetunyaṅ rākṣasāmrih kahuripan alayū muṅsir giri vana,
məṅgahməṅgah kavoṅan sukunika kumətər glānaṅ kacəkakan.
Canto 128 Name unknown
.
ndah śrī kaliṅgapati rakva vīra sira tan tumūt kapalayū,
līlāṅadəg sira ri rəṅganiṅ ratha ri pavrəgiṅ balagaṇa,
ṅkā siṅhaghoṣa kadi siṅha rodra paraniṅ vulat səḍəṅ amūk,
krūrāptya mūka sira riṅ rathāṅga pinanahnireṅ* kṣaṇa pəjah.
.
durgrāhya taṅ laga ri līna saṅ prabhu virātharāja kavənaṅ,
krodhaṅ vatək ratu sahastinendra nṛparāja velan umasə̄,
tandaṅnirāṅləpasakən varāstra śara śakti yekan luməpas*,
rəmpak tikəl rathaniraṅ kaliṅgapati deniṅ iśva kahala.
.
krodhaṅ kaliṅgapati sāmajendra pakavāhanāglis umasə̄,
śīghrāṅdəmak ratha narendra māruta luput tinon tan umilag,
maṅsə̄ muvah sira təkeṅ gajendra hulu saṅ kaliṅga pinupuh,
rəmpū śirahnira təkap nareśvara ri velarājya mamati.
.
maṅkin mahādbhuta tikaṅ praṅ osyan i pəjah kaliṅga riṅ ayun,
garvaṅ mahāsura paḍeki rakva sumuyug haneṅ* gaja ratha,
kapvāṅduk aṅləpasakən varāstra hana bajra cakra pinutər,
len taṅ śarāgni bhujagāstra guntur aṅasut gəlapnya kumupak.
.
lāvan tikaṅ pravaraṅ indrabajra pakamaṅgalekan umasə̄,
śrī cedirāja sira dhīra mādəg i pamūkniraṅ kurukula,
śrī velanātha lumavan pralambha nṛpa kuṇḍināṅlaga paḍa,
śālārdhaneka lumagaṅ katākṣa si vikalpabajra kaluṣa.
.
ndah yeka hetunikanaṅ lagādbhuta baṅun rugaṅ tribhuvana,
tandaṅ pragālbha varayakṣa śakti matəmah trirūpa lumurug,
krūrāṅamuk sahananiṅ pravīra pinupuhnya riṅ gada pəjah,
len taṅ śinūla binəlah vətəṅnya ḍinuḍut hatinya pinaṅan.
.
dhīraṅ pravīra savatək ri hastina makādi rājatanaya,
tan jrih dinaṇḍa tinugəl tinatas higānya vinaduṅ,
ləṅkendraputra ya pəjah lavan śry anupaputra māti kapisan,
de saṅ pragalbha ri səḍəṅnya rakva mamupuh śirahnya sinikəp.
.
ṅkā cedirāja maṅayat riṅ astra paṅasih trirājyadahana,
lvir mṛtyujihva tigarūpatīkṣṇan umurub sakeṅ panahira,
siddhy āmibhajya ri gulū pragalbha ya pəjah təlas kapugutan,
rəp śīghra yeka sumaput svarūpanikan ekajāti ya muvah.
.
krodhaṅ kubhūmi ri pəjah pragalbha kadi hasti matta magalak,
bhraṣṭaṅ musuh saka salakṣa sevu hinidəknya yenamahamah,
timbul dinaṇḍa sinuduk cinakra ya makin sudhīra maṅivuṅ,
salvirniṅ astra kadi təmpuhiṅ bañu tibeṅ śilā drava hilaṅ.
.
kepvan siraṅ subalarāja təka* ri təlasniṅ astra ginəgə̄,
śīghran təkeṅ ratha yateka rakva dinədəlnireṅ suku tibā,
bək ghor nda mādəg ika rakva tan dva pinanah riṅ astra pinarəṅ,
de kuṇḍinendra vihikan sakeṅ kiva tugəl gulūnya ya pəjah.
Canto 129 Name unknown
.
tandvāpraṅ arukət i pəjah kubhūmi paḍa kādbhutaṅ asurabala,
saṅ śrī magadhapati sireki tībran umasə̄ sahabala mamanah,
śry āvaṅgapati sira muvah paḍāṅudanakən śaravara gumuruh,
koṭy arvuda panahiraṅ indrabāṇa matəmah yuta makacərəcəb.
.
krəpniṅ kurubala tinujunya bhasmi təkaniṅ gaja ratha ya gəmut,
śrī māruta pəjah ika deniraṅ magadharāja rumuhun apagut,
śry āvaṅgapati məjahi cedinātha milu kuṇḍinagara ya pəjah,
akveh prabhusuta kavənaṅ təkapniṅ asurādhipa balagaṇa sə̄k.
Canto 130 Name unknown
.
ghūrṇāvrəg bala hastinendra kadavut kevran vatək pārthiva,
kagrək riṅ giri koṇapāvatu karaṅ sarvāstra bajrāləgə̄,
len tekaṅ katəḍuṅ riṅ abdhi rudhirāṅryak lvir ryakiṅ sāgara,
kombak kombulike tələṅnya kasiləm molih karaṅ sāmaja.
.
śry āvaṅgādhipa dhīra maṅkin umasə̄n ton saṅ vatək hastina,
mvaṅ saṅ śrī magadhendra yeka tumitih len taṅ vatək rākṣasa,
yatna śrī daśabāhu garjita təkap saṅ rvātirodrakṛti,
lvir pakṣīndra sireki rakva lumihat riṅ pas lavan sāmaja.
.
umrəṅ taṅ kala bheri śaṅkha tinulup sāmantarājān asə̄,
mvaṅ sakveh para rājaputra ri harəp muṅgv iṅ gaja mvaṅ ratha,
ṅkā saṅ śrī nṛpaputra dakṣa mamupuh yakṣādhipākveh pəjah,
mātus taṅ bala peka yodha ya huvus rəmpuh dinaṇḍeṅ gada.
.
rug sakveh bala rākṣaseka tumuluy saṅ māna kaṅśāpulih,
sampun māti təkap sucitra pinanah syuh mvaṅ* balanyātumaṅ,
krodhākrak maṅaran pralambhan umurub taṅ bahni saṅkeṅ tutuk,
ṅkan sampun pəjah iṅ kṣaṇeka ya təkap kāśīndrarājāmanah.
.
krodhāmbək prabhu kośarāja ri luyukniṅ rākṣasākveh pəjah,
mvaṅ devāntakarāja kālan umasə̄ krūrāṅgəgə̄ sāyaka,
cuṇḍuk śrī daśabāhu rakva paran iṅ sarvāstra muntab murub,
lvir saṅhāra baṅun prakampa rumavuh bhraṣṭaṅ vatək hastina.
.
dhīra śrī daśabāhu śīghran umatək hrū bāyubajrādbhuta,
dhvas luṅhāṅ śarasaṅgha kabvaṅ umareṅ doh sāk ḍavuh riṅ vana,
rūg bhraṣṭaṅ kayu sol rəbah kabarubuh guntur tikaṅ parvata,
kagyat taṅ mṛgarāja centən aṅilī deniṅ varāstrāṅavur.
.
saṅ devāntaka kośa maṅkin aṅayat gāṇḍeva pūrṇāvəlū,
brahmāstrāyudha vaiṣṇavāstra luməpas lvir mṛtyu sākṣāt murub,
len tekaṅ baruṇāstra bhārgavaśarā ndātan hanekāmyati,
ṅkāne śrī daśabāhu cūrṇa ya hilaṅ lvir varṣapāteṅ tasik.
.
maṅkāṅ hrū daśabāhu bhagna ya* təke śrī bhūmināthan kalih,
rudrāstrādbhuta kāladaṅṣṭra luməpas puṅgəl kavalviṅ təṅah,
ṅhiṅ tekaṅ bala rākṣasātri ya pəjah deniṅ mahāstrāmunah,
mvaṅ sakveh bala hastinendra matumaṅ de bāṇa saṅ rvāṅasut.
.
ndan saṅ rvā makire trivikrama siraṅ kāśīndrarājāmuka,
śrī kāśīndra sire kināptya parəke saṅ rvāṅupāyeṅ laga,
hetu śrī daśabāhu yatna maṅagəm daṇḍāstra rotāṅgətəm,
ṅkān lumpat sira tan dva yar pupuh ikaṅ yakṣādhipākveh pəjah.
.
pok pok pok dhvaniniṅ gajendra kapupuh len taṅ cəṅəlniṅ kuda,
maṅkin rodra sirān harəp musira saṅ śrī māgadhendreṅ ratha,
sampun prāpta sireṅ susārathi rika śry āvaṅga śīghrāmanah,
ṅak ṅak ṅak bhujagāstra rampak aṅəne kāśīndra rājottama.
.
ṅkā ta śrī daśabāhu tan dva tumibeṅ bhūmin kapāśoraga,
mahyāṅ rākṣasasaṅgha daitya gumuruh ghūrṇaṅ kalāṅadvakən,
mavrəg taṅ bala hastinendran umasə̄ śālārdhanāmrih mamūk,
mvaṅ rakryan mapatih jayendra tinəhər deniṅ katākṣādbhuta.
.
ndah śīghrā nṛpa kośa tan dva mamupuh təṇḍasniraṅ dhātraja,
mvaṅ śry āvaṅga sireki dhīra manujah ndātan vibhuh denira,
sakvehkveh bala rākṣasāṅrəbutakən kāśīndra meṅət sira,
sākṣāt māruti ṅūni rakva rinəbut deniṅ vatək rāvaṇa.
.
rəp śīghran pavuṅū sireki tumuluy bhraṣṭaṅ mahāhoraga,
kagyat taṅ bala rākṣasa ṅka sinikəp saṅ kośa keśagrahan,
prodbhūtan pamupuh nda yeka vinalat mvaṅ daṇḍa sampun tinūr,
de saṅ śrī daśabāhu hetunika saṅ śry āvaṅga maṅləs murud.
Canto 131 Name unknown
.
səḍəṅ saṅ śrī devāntaka sira murud kabvaṅ alayū,
muvah sakvehniṅ rākṣasapati paḍārəs girigirin,
mihat tiṅkah śrī māgadha sira təkap dhātratanaya,
vimūrchālə̄k trāsenuləṅikin inalpenumanuman.
.
aḍā koṅ rāja mleccha cuməməri nātheṅ tribhuvana,
umur nicchā bhaktīṅ asura ri harəpnyan pamənaṅa,
nda paṅlampū ko ndin guṇamu pasuṅiṅ mūrkha kuhaka,
arah ṅvaṅ yekin bhukti phalanika maṅkeki tariman.
.
muvah yā hetuṅkun kadi kavənaṅ iṅ pāśabhujaga,
ndatan saṅkeṅ hīnāku vənaṅa muḍhanyeki sikəpən,
apan yan sarvāstrādbhuta niyata bhasmī təka ri ko,
ulihnyū ṅūny aṅhyaṅhyaṅ i larimu bhaktīṅ kalajana.
.
nahan liṅ śrī brahmātmaja manəkək ahyāṅutitakən,
manampyal vaktrāmə̄b hṛdaya sinuḍat riṅ nakha təṅən,
rikan glāna śrī māgadha gətihiran tan dva kumucur,
sudhīrāmrəp rotāṅdədəl aməkasiṅ prāṇa kumətər.
.
kabhīnābhīnaṅ dhātratanaya mamuṅgəl* gulu pəgat,
sinaṅgaṅ mūrdhāṅdhik gutukakənikeṅ śatru malayū,
rikān tandaṅ śry āvaṅga muvah amisit bāṇa niśita,
nda yekā daṅṣṭra hyaṅ paśupati katattvanya karəṅə̄.
.
sudīpta lvir dīpta hyaṅ aruṇa sumunviṅ pabharatan,
alisyus mvaṅ bāyvānala dulurikā len gəlap umuṅ,
patər mvaṅ liṇḍv āgə̄ṅ təka kadi rugaṅ haṇḍabhuvana,
təkapniṅ rudrāstrādbhuta haruharaṅ bhūmi sahana.
.
tuhun saṅ devarṣīṅ gagana sama mār mohut i haji,
ri doniṅ rudrānugraha ləpasa riṅ dhātratanaya,
nda kantənyan devāṅga rasika panah liṅ paśupati,
avās malvī prāpte kita pəjahikā yan parikədə̄.
.
nahan liṅ saṅ mohut ri sira matutur śrī narapati,
ilaṅ saṅ hyaṅ rudrāstra pinaḍəmireṅ citta sumirəp,
samaṅkā rakvāhyun məsata sira saṅkeṅ raṇasabhā,
mareṅ doh rakvāṅantyakəna ri vibhuhniṅ* ripu hələm .
.
rikān kepvan śry āvaṅgapati sira de dhātratanaya,
prakopāmūk tan jrih pinupuh anikəp daṇḍa tinikəl,
təhər maṅduk riṅ tomara linuputan dhīra maṅusi,
sahojar vāk sampay guragaḍa vuvus lvir gəlap ahə̄m.
.
arah maṇḍəg devāntaka lihati tāntənta kapugut,
ləvəs riṅ pāpa mleccha ta kamu yadin tan papuliha,
syapekā vīrāhyun duluramu yadin mithya dahatən,
vvaṅanyekā yan tan tilarakəna demv iṅ pabharatan.
.
pitovin rakvaṅ deha matuha səḍəṅ mātyaṅ usirən,
jarākveh lumrah riṅ hulu paṅarah iṅ meh sumurupa,
yaya lvir rarayānvam mahuripa jugaṅ buddhi kaluṣa*,
aḍā vruh ṅvaṅ tapvan bəsur anunas iṅ rākṣasakula.
.
nda yekojar kāśyādhipa mamurək ahyān panudiṅi,
vavaṅ krodha śry āvaṅga siran umaləs dhīra mavuvus,
aho koṅ ratv ānəmbah i yayinikā tuccha kuhaka,
nihan śaktiṅkv ambhraṣṭakəna ri huripmun paśujana.
.
nihan liṅ śry āvaṅgādhipa matitis iṅ konta maṅabən,
tibā kāntəp dhātrātmaja təkapikā śīghra mavuṅu,
prayatnekā devāntaka manutuh iṅ daṇḍa mamupuh,
kasaṅge kānan keri sumavat i təṇḍasnira rəmuk.
.
ri līna śrī devāntaka sira lavan kośa karuhun,
larut bəntar sakvehniṅ asuragaṇa vrinvrin atakut,
kunaṅ saṅ śrī dhātrātmaja sira murud mvaṅ para ratu,
muvah sakvehniṅ rājatanaya balāṅlih kapanasan.
.
ri həbniṅ nyagrodhāruhur i təpiniṅ lvah mamalabar,
rikāraryan saṅ śrī narapati mihat riṅ balagaṇa,
vaneh muṅsir vvitniṅ kayu sukət i təmbiṅniṅ acala,
dudū vvaṅ madyus tuṅgaṅanika gajoṣṭrāśva ya kinum.
Canto 132 Name unknown
.
byātītan saṅ haneṅ papraṅanika tucapən śrī mahāporuṣāḍa,
ndah sampun vruh sire bhasminiṅ asuragaṇājarnikeṅ indrabajra,
lāvan saṅ nāradāśānti* ri sira lumihat bhraṣṭaniṅ vīrasaṅgha,
śry āvaṅga mvaṅ siraṅ māgadhapati kapəjah deniraṅ dhātraputra.
.
yekāṅde duhkha tan popama suməṅ i mukhābāṅ baṅun hagnirūpa,
tan dvā muṅgv iṅ vimānādhika huvus amasə̄k bhūṣaṇānindya varṇa,
sakvehniṅ vīraśeṣāṅiriṅ i sira tumūt mvaṅ vatək rāja kantən,
mukhyaṅ mantrī vimonādbhuta sira hana riṅ sāmajendrātirodra.
.
təkvan sakveh vatək rākṣasa kari sahanāmet ri jə̄ṅ saṅ narendra,
golakṣa mvaṅ tikaṅ durmala paḍa ya ḍatəṅ moha śūrāṅgakāra,
vṛndāvṛndevu rovaṅnya haṅunaṅun avū ghūrṇitāṅḍantaḍanta,
lvir tan malvaṅ baṅun sāgara surud umaluy tiṅkahiṅ vīrayodha.
.
maṅkat śrī poruṣāḍāhaləp ahulap ikaṅ vāhanābhrāhəlar mās,
sākṣāt śrī bhūmiputrāmapagakən i pamūk sāmba len pāṇḍuputra,
syuh bhraṣṭaṅ śatru kīrṇaṅ kurubala malayū dhvas təkeṅ vāhananya,
akveh saṅ kṣatriyāṅśa prabhu mati pinəkan denikaṅ daitya rodra.
.
yatna śrī dhātraputrāpulih aratha masə̄ mvaṅ vatək rājaputra,
rvaṅ koṭyaṅ hastra saṅkeṅ panahira rumujak śatru riṅ bhūr bhuvākrak,
maṅkin dhīrāṅivuṅ taṅ danujapati paḍāvətvakən deha rodra,
len tekaṅ sthūlarūpa trinayana madaśāsyātaṅan dvādaśāhyā.
.
prodbhūtaṅ konta saṅkeṅ karatala kumutug bāṇa sarvāstra tīkṣṇa,
mvaṅ tekaṅ bhūta saṅkeṅ tutukika madulur preta yakṣā piśāca
dudvekaṅ yakṣa saṅkeṅ sudaśasuta baṅun kālasaṅhārarāja,
sākṣāt guntur sakeṅ parvata śata maṅəbak riṅ kurukṣetrabhūmi.
.
yekān syuh vīra riṅ hastina ya ta pinaṅan denikaṅ rākṣasāstra,
krūrānambut sakeṅ tan hana maṅamukamuk maṅhələ̄ śatru śakti,
vvilniṅ vvil rodra saṅkeṅ kṣititalan umijil kātarānekarūpa,
ghorānuṅsuṅ ripu syuh pəñək inabənakən riṅ mahāśela cūrṇa.
Canto 133 Name unknown
.
dhīra śrī daśabāhu garjita mihat kvehniṅ musuh śaktimān,
balla* mvaṅ hala cāpa bajra luməpas maṅkin matambəh təkā,
dhyāyī sakṣaṇa yogarakṣa ya ginə̄ṅ mvaṅ durgamāyāsmṛti,
de saṅ śrī naranātha dibyan umijil saṅ hyaṅ mahābhairavī.
.
tan dvāṅhrik sira yan caturbhuja katon deniṅ vatək rākṣasa,
rūg bhraṣṭāṅ asurāstra śīghran umaluy riṅ jihvamārgan hilaṅ,
āpan rakva sireki mūlanikanaṅ yakṣātirodreṅ daṅū,
hetunyāsasaran ndatan hana vənaṅ gə̄ṅ māna bhasmīkṛta.
.
kagyat saṅ prabhu poruṣāḍa ri hilaṅniṅ bāṇa yakṣāṇana,
rəp durgāstuti mantra siddhi pamunah māyān bhaṭārī nini,
somyācintya sire kamantyan umuvah taṅ rākṣasākveh masə̄,
mvaṅ sakveh prabhu hastināṅləpasakən hrv atyanta riṅ bhīṣaṇa.
.
krodhaṅ rākṣasa paṅharəp sudaśaputrākrak marāṅəmbuli,
golakṣādbhuta durmalāgra suməgut len ṅindrabajromasə̄,
mvaṅ tekaṅ mapatih vimona mabutəṅ muṅgv iṅ gajānindita,
krūranyān aṅayat triśūla maluṅid mavrəg vatək kṣatriya.
.
kāśīndrātmaja dakṣa yatna kadunuṅ syuh taṅ rathāləs luput,
ṅkān lumpat sira śīghra yar tuhuk ikaṅ mantrī limanyātəguh,
krodhāṅrəṅgut ikaṅ vimona kasikəp saṅ dakṣa sampun tinūr,
yekāhyun maləsānəpak manahut aṅraṅsaṅ pinə̄kan pəjah.
.
dhīrāmbəknikanaṅ vimona maharəp muṅsyā siraṅ dhātraja,
tandaṅ śrī nṛpaputra śāla mamutər cakrārdha mabhrāṅəpər,
tan vyarthān maṅəne gulūnya kahiriṅ ndā tan kanin gə̄ṅ galak,
vləg tekaṅ gaja śāla śīghra magaja krodhān samāṅhrik masə̄.
.
kīrṇaṅ pālaga balla bajra* malivər de saṅ rva varṣopama,
len tekaṅ gəlap agni muntab aṅabən saṅkeṅ gadāstrādbhuta,
mavrəg taṅ balayodhasaṅgha pinupuh saṅkeṅ laṅit syuh gəsə̄ṅ,
yekan krodha sirān paḍānujahakən hastīndra rotārurək.
.
mundur śīghra parəṅ tumandaṅ apulih lvir nāgapāśāṅgraṇa,
yatnāṅdaṇḍa dinaṇḍa saṅ rva ri ruhur kapvāhurup tuṅgaṅan,
sakveh saṅ prabhu vīrayodha lumihat ghūrṇaṅ svarāṅadvakən,
syuh bhraṣṭaṅ gajakumbha bhasmi kapupuh mvaṅ sarāthinyan pəjah.
.
gək ghyor kaṇḍəm ikaṅ gajendra kaguliṅ ramyaṅ praṅ atyadbhuta,
krūraṅ kāla vimona vīra mapəluk riṅ bhūmi tan dvojvala,
kapvāñidra cinidra yeka kapupuh təṅgəknikaṅ rākṣasa,
tambis matya təkap narendratanayān mūrchānibeṅ bhūtala.
.
śīghrodhāni ta yeka tan dva matutur yan kālamūrtyeṅ sarāt,
sthūlāṅdeha caturbhujākrak umasə̄ mavrəg vatək kṣatriya,
ṅhiṅ saṅ śāla jugeka dhīran umanek ry aṅgā bhaṭārāmupuh,
ndā yekan kasikəp sirenayat iṅ aṅkus yāgra tīkṣṇomiṅəl *.
.
yatna śrī daśabāhu bajra patuluṅ* saṅ śāla kepvan sira,
trus təṅgəknikanaṅ vimona katugəl de śrī mahābhūpati,
kagyat taṅ bala rākṣaseka ya makin saṅ śāla māmūk sira,
mātus taṅ bala daitya bhūta ya pəjah kārun təkeṅ vāhana.
.
krodhaṅ rākṣasaṅ indrabajra ri pəjahniṅ vīramantrīṅ raṇa,
sambut śrī nṛpaputra śāla vinaveṅ ākāśa sampun ləpas,
śrī dhātrātmaja kepvan iṅ daya mihat mvaṅ hastinendrātmaja,
təkvan deni larut vatək ratu təkap saṅ śrī mahārākṣasa.
.
dhīrāmbək nṛpaputra śāla rinəbutniṅ daitya yakṣeṅ laṅit,
akveh taṅ maharəp mamantiṅakəneṅ bhūh parvatāgreṅ śilā,
rəp śīghrān patutur prajāpatisutāṅśa śrī narendrātmaja,
mabvat lvir girirāja tan dva kapisan taṅ daitya sampun tibā.
.
prāpteṅ bhūtala ghora yar valəs ikaṅ vīrendrabajran pəjah,
sakvehkvehnya viśīrṇa pinrəp* inuləṅ de śrī narendrātmaja,
krodhaṅ rākṣasa sevulakṣa paṅavak śrī ratnakāṇḍādhipa,
ndah yekan pinupuhnireki ya rəmuk kabvaṅ təkeṅ ambara.
.
abyūran bala rākṣasārəs i təkap saṅ śāla vīrottama,
śīghrāṅdagdha sirān tumampuh irikaṅ daityan sayat rvaṅ yuta,
pakṣāmātyana poruṣāḍa kaharəp kāryāṅjəlag śobhita,
yatna śrī vara rākṣasendra maṅayat riṅ candrahāsādhika.
.
yekan trus jaja saṅ nṛpātmaja humuṅ taṅ rākṣasāṅadvakən,
drak śīghrān pəjah iṅ kṣaṇeki lumurug śrī hastinendrātmaja,
mvaṅ saṅ vīra sucitra dhīran umasə̄ bhraṣṭaṅ vatək rākṣasa,
maṅkin bhīṣaṇa poruṣāḍa kumutug taṅ krodha tan pantara.
.
ghor ghyoraṅ bala rākṣaseka tuməḍun saṅkeṅ laṅit sāyuta,
len tekaṅ hana riṅ mahītala səsək rvaṅ koṭi lakṣomasə̄,
caṅ ciṅ ceṅ dhvaniniṅ śarāstra* mapagut gək ghraṅ tikəlniṅ gadā,
pok kryak śabdanikaṅ rathāṅga kapupuh goṅ kəṇḍaṅ atry āsəlur.
.
saṅhāreśvara viṣṇu rodra mapagut lvirniṅ praṅ atyadbhuta,
liṇḍūṅ rāt giri sol tasiknya kumucak matsyāvərə̄ joṅ karəm,
makveh svarga rusak kabəntur i təkapniṅ bāṇa muntab murub,
saṅ hyaṅ śakra salah graheka kahiḍəp prāptaṅ yugāntāṅasut.
.
ṅkā ta śrī nṛpaputra ardhana masə̄ sthīrāṅadəg riṅ ratha,
bāṇa hyaṅ parameśvarāməjah ikaṅ daitya trirājyenivə̄,
muntab tejanikāgni yeka guməsəṅ yakṣāprameyan pəjah,
ghoraṅ bāyu parəṅnyaṅ utpata gərəh kīrṇaṅ gəlap tan javəh.
.
tampuhnyeṅ hati saṅ jayāntaka valuy tātar vikārātəguh,
ndah yekan maṅəne vimāna katugəl grīvanya sampun pəgat,
ṅkān lumpat prabhu ratnakāṇḍa mamupuh śrī hastinendrātmaja,
rəmpū syuh təkaniṅ rathāṅga marəmuk deniṅ gadāstrādbhuta.
.
ndah rakryan mapatih jayendra lumihat krodheṅ mahārākṣasa,
kontāgə̄ṅ luməpas təkapnira baṅun sūrya pradīpteṅ raṇa,
kāntəp saṅ prabhu poruṣāḍa kalumah denyāṅəne pyah gumək,
durmedhāgra vikalpabajra mapulih n ton rākṣasendrāsakit.
.
sampun māti təkap susena ya parəṅ pinraṅ cinakran tugəl,
ṅkātaṅgal prabhu poruṣāḍa mamupuh rakryan patih syuh pəjah,
bhraṣṭaṅ cakra gəlar vatək ratu gigal ronyaṅ sukīnyan hilaṅ,
hetunyaṅ bala hastinendra malayū muṅsir ri saṅ dhātraja.
.
prodbhūtaṅ huragāgni saṅka ri taṅan saṅ śrī mahārākṣasa,
dudvekaṅ vaḍavānalāgəṅ* umurub saṅkeṅ gadāstrāṅasut,
syuh dagdhaṅ kurubhṛtya bhasmi pinaṅan deniṅ paśātyadbhuta,
mvaṅ tekaṅ binəbəd kabeh sinakitan deniṅ sahasroraga.
.
hetu śrī daśabāhu cāpa vinatək riṅ syandanāglis masə̄,
rəp śīghraṅ garuḍāgnibāṇa luməpas lvir mṛtyu sākṣāt murub,
dhvastekaṅ vara pānagāgni vaḍavāgni bhraṣṭa sampun hilaṅ,
de pakṣīndramahāgni rakva maṅabən kārun təkeṅ rākṣasa.
.
krūrāmbək prabhu poruṣāḍan uməsat n* ton śakti saṅ dhātraja,
cət tar kagraha cət katon sira hane vuntat harəpniṅ musuh,
āy ay koṅ daśabāhu sambat ika saṅ saṅkan paranmv iṅ jagat,
daṇḍaṅkv adbhuta mah tumarjana ri ko koṅ muṅsir iṅ nāraka.
.
nāhan liṅ puruṣāḍa śīghra mamupuh saṅkeṅ laṅit ghūrṇita,
syuh bhraṣṭaṅ ratha bhasmi yatna tuməḍun saṅ nātha muṅsir luput,
ṅkān maṅsə̄ sira tan dva* yar papagakən vuk saṅ mahārākṣasa,
ghoraṅ rāt makətər təkapnira silih təmbuṅ ndatan paṅharis.
Canto 134 Name unknown
.
ri səḍəṅira silih gadādaṇḍadaṇḍātakis -->lāgavān tan kacidran vruh iṅ taṅgulan len sira gəṅgəṅən deni gə̄ṅiṅ prabhāvojvala prodbhūta deniṅ gə̄ṅniṅ kaśaktin baṅun nāga rodrāpəluk tan hana vyat paḍālvat(.) bəlah nirvikāreṅhətāvarṇa tuṅgal midər lvir mahāsāgaredəran maputəran* təkap saṅ vatək devata,
.
kagirigiri pamūkniraṅ rvātirodreṅ guṇātyanta riṅ citta riṅ kāya lot miṅruhur* śīghra miṅsor ta lumpatnirān ghūrṇitaṅ bhūmi len vṛkṣa rəmpuh dinaṇḍeṅ gadārug rəbah siṅ katəmbuṅ gunuṅ syuh śilākveh rəmuk ḍūli tulyanya mumbul tikaṅ agni saṅkeṅ vukir deni paṅhruknirādvandva yuddhodarānindya dhīreṅ raṇa,
.
gəyuh aləh akətər tikaṅ sattva pepelikan durbalaṅ siṅha barvaṅ kənas mvaṅ vijuṅ moṅ gajahnyāṅrəguṅ muṅsir iṅ priṅganiṅ parvatāṅdoh muvah saṅ tapāvrəg məsat muṅsir iṅ durgadeśan təkapniṅ vana lvir vane khāṇḍavān dagdha de saṅ dvijān bahnirūpāmaṅan sarvasattvān tinūt saṅ hyaṅ indrālaga mvaṅ siraṅ kṛṣṇa pārtheṅ daṅū,
.
girigirinən ikaṅ vatək rākṣasa mvaṅ vatək hastinān ton siraṅ rvādbhuta lvir rugekaṅ mahīsaptapātāla* koṇḍaṅ laṅit kady āyunan baṅun rurva saṅ hyaṅ śivāditya makveh tikaṅ svarga cūrṇan təkapniṅ mahācakrabajrān sakeṅ daṇḍa ghūrṇāṅhilī** saṅ vatək devasaṅghan təkeṅ brahmalokātakut lvir mahākālarudrārukət.
Canto 135 Name unknown
.
tatkālaṅ bhūr bhuvah svah rasa ləbura təkap saṅ rva garvātighora,
gək ghraṅ pyaṅ bhasmibhūtaṅ gada tikəl apagut deni gə̄ṅniṅ kaśaktin,
yatnānambut mahākaṇḍagan inabənakən denirātyanta tīkṣṇa,
syuh bhraṣṭaṅ kadga puṅgəl pəpər ika vəkasan krodha kədvāsilih prəp.
.
krūrāmiṅkal piniṅkal paḍa vatin arukət dhīra tan paṅrasa ṅhel,
tan dvāmuṇḍut pinuṇḍut sira paḍa kahiḍəp bajra tulyākral āgə̄ṅ,
yekān kaprəp pilis saṅ sudaśasuta təkap śrī mahādhātraputra,
gəñjor pūh glāna pāteṅ kṣititala kumətər meh paratrekaṅ aṅga.
.
təkvan śrī dhātraputrāṅumanuman aṅuləṅ keśa* saṅ yakṣanātha,
krodhānampyal mukhāhyāṅḍəḍəl i makuṭa saṅ kagrahan vus kabuñcaṅ,
dhik hah koṅ poruṣāḍāri hapa kari vənaṅmun mahājīvaneṅ rāt,
ndah yekā bhukti sampemu rumakut irikaṅ rāja sāmanta carva.
.
nāhan liṅ dhātraputrāṅayat aharəp amə̄ke śirah poruṣāḍa,
cihnāniṅ vīra riṅ praṅ vavanika hature śrī mahābodhisattva,
rəp śīghraṅ ratnakāṇḍaprabhu sira matutur yan mahārudramūrti,
krūrāṅ aṅgāṅadəg śobhita paramavibhuh dhvas tikaṅ śatru kagyat*.
.
prodbhūtaṅ rūpa kady ānəsəkana bhuvanāhət maraṅ haṣṭadeśa,
limpad riṅ bhūr bhuvah svah ruhurira kahiḍəp trus təkeṅ śūnyaveśma,
mendah lvir parvatātumpa śirahira sahasrāsusun sapta mahyā,
daṅṣṭrāgra lvir taṭit candra dinakara mahə̄m tulyaniṅ cakṣu makveh.
.
dvā mevv aṅhasta dīrghākrama gada muśalā bajra cakṛānivārya,
konta mvaṅ betalāstrāyudha sahana kabeh mṛtyusaṅghyopamanya,
tindak lvir meru kəmbar sukunira tumameṅ bhūmi liṇḍv ātighora,
kombak kombul tikaṅ sāgara giri kadavut denirātyadbhutāgə̄ṅ.
.
muntab taṅ bahni saṅkeṅ driyaniran umurub kālarūpāṅgakāra,
himpər guntur haneṅ adriśikhara maṅasut hastinabhṛtya bhasmya,
mvaṅ taṅ vṛkṣeṅ vanāmarvata makapələṭok denikāṅ agni muntab,
lumreṅ rāt durbalaṅ bhūmi sahana matunū syuh təkeṅ svarga cūrṇa.
.
śrī kāśīndrādbhutān ton sudaśasuta mahārudramūrtīṅ raṇāṅga,
sakvehniṅ sañjatendrāyudha linəpasakən mvaṅ danendrāstrarāja,
len tekaṅ brahmaviṣṇvīśvaraśara tumame ry aṅga saṅ hyaṅ tuməmpuh,
dhvas tekaṅ sarvaśastrādbhuta* təlas ananā denikaṅ bahni dagdha.
Canto 136 Name unknown
.
dhīrāmbək prabhu dhātraputra ri hilaṅniṅ sarva bāṇottama,
yekā hetunirān trivikrama magə̄ṅ lvir hyaṅ jagatkāraṇa,
riṅ kāyādi sameka siddhi riṅ ulah glānaṅ triloka kṣaya,
ghoraṅ haṣṭadeśeka yatna ruməgəp sarvāstra tīkṣṇojvala.
.
gāṇḍevāyudha cakra śūla bhidurāgranyān mahābhīṣaṇa,
mvaṅ brahmāstra murub sake mukhanirāṅdhik saṅ mahādhātraja, āy ay koṅ puruṣāḍa duṣṭa huniṅan śaktiṅkv anindyeṅ jagad,
bhoh pembuh patəmah daśeka vararudra krūra tan vādhakan.
.
yekāṅdagdha manah bhaṭāra sumaput yan krodha tan paṅkuran,
sambut taṅ lipuṅ ardhaśakti luməpas muntab sumunv iṅ laṅit,
gək ghər tampuhikāṅəne pyahira saṅ kāśīndra kāntəp tibā,
śīghrodhāny aṅalap gadāstra tinahən pañjaṅnya sātus ḍəpa.
.
ndah yekān pamupuh sire ḍaḍa bhaṭāra śrī mahārudraka,
tuṅgəṅ tan kataman viyoga sira himpər parvatan kānilan,
pok pok kryaṅ gada bhasmibhūta kapəlaṅ riṅ daṅṣṭra sampun tikəl,
ndah maṅsə̄ ta bhaṭāra yatna sumikəp kāśīndra rotāṅgətəm.
.
ghoraṅ vākya baṅun yugānta rumavəh ghūrṇaṅ śivāṇḍākətər,
hā hā ho daśabāhu yuh pahalavə̄ koṅ brahmaputrādhama,
yadyan hyaṅ caturāsya keśava kunaṅ milvānukāreṅ laga,
maṅgəh tar takutāku maṅrəvəka donmun rāja vīreṅ jagat.
.
krūrākrak ta bhaṭāra rudra manugəl təṅgəknikaṅ dhātraja,
prodbhūtaṅ lavayan sudhīra mamaləs riṅ sarvaśaktyāyudha,
sor* tekaṅ daśahasta nirbhaya təkap saṅ hyaṅ rikeṅ betala,
liṇḍūṅ bhūmi təkapni mastakanirān bək ghor tibeṅ bhūtala.
Canto 137 Name unknown
.
atha ri pati narendra dhātrātmajāvrəg rəbah saṅ vatək hastina mvaṅ vatək pārthivāṅləs muvah saṅ vatək rājaputrālayū muṅsir iṅ priṅganiṅ parvatāhəthə̄tan riṅ guhājro pəṅuṅ səṅkasəṅkan juraṅ durgamādoh prəduṅ len tikaṅ vvaṅ manek vṛkṣa mūr miṇḍuhur siṅ nimittanya tan tūtən iṅ śatru miṅkus ri roniṅ hano nyū pucaṅ haṇḍave candikin taṅ rinaṅkalnya sambin mamet paṅlanaṅ,
.
kathamapi ya* tinūt təkapniṅ mahāyakṣasenādulur daityasenāṅluruh śatru maṅgyat sakeṅ byoma maṅduk ta yeṅ hastra tīkṣṇāṅdagəl riṅ mahāvṛkṣa mohāṅrəgut maṅgutuk riṅ vatu syuh pəñək siṅ kənālvaṅ kajəṅkaṅ kajoṅkoṅ rəmək vaṅku-vaṅkvan i vaṅkvaṅnya səmpal pəcat cakṣu dok nyan səbit ləknya laklak mañalnyan məsat vvahni kolih sihuṅniṅ vatək rākṣasān kahələ̄ taragya kāṇḍəg mahidvārəhak,
.
hana ta ya maṅusir vukir pājaran mvaṅ paṅubvānan uṅgvanya len riṅ pamāṅuyvan orig paḍāvrinvrin amrih milag saṅ tapa mvaṅ tapītapy aṅily ārəbut mārga riməg* i təkapniṅ vəkākveh lanaṅ strī samāṅəmbihəmbih masambat yayah mvaṅ hibu mvaṅ nininyānaṅis nora jīvanya cittanya deniṅ vatək rākṣasān garva maṅroh vajoṅ mvaṅ gagaṇḍoṅnirobvan rinoh nora mūlyān kapaṅgih dudū taṅ rumoh ken gajih,
.
muvah ikaṅ umareṅ humah vanva riṅ bhāryadeśāṅusī maṇḍalāhə̄t ta yeṅ sīma katyāgan iṅ thāni kīrṇānusup dhvas təkeṅ dharmaśālan kuṭi mvaṅ tikaṅ kahyaṅan gopuranyan rubuh ghūrṇita ṅkān pinañcal dinaṇḍan təkapniṅ vatək rākṣasākveh təkeṅ arca bəntar tugəl vimba saṅ hyaṅ śiva mvaṅ mahābuddhavimban lavan brahmavimbādulur viṣṇuvimbātunah riṅ ləmah kāsihan mvaṅ gaṇa mvaṅ kumāran paṅantīṅ juraṅ.
.
ṅuni-ṅuni pura saṅ vatək rāja sāmantarājān katiṅgal təkap saṅ mahāpārthivāmūk pəjah riṅ raṇan bhasmi sampun tinunvan tikuṅ veśma len maṇḍapāvrəg tikaṅ strī daləm śeṣaniṅ bela* makveh kari ṅkān sinambut pinuṇḍut təkapniṅ vatək daitya piṇḍan rəbut ndan pəluk siṅ ləvih riṅ hajəṅ yenarasnyān vaneh kāsihan mvaṅ rinovaṅnikācumbanākveh mihat lvir paratrekiṅ** aṅgan ləhəṅ milva mātyeṅ priya,
.
pilih ikana karəsniraṅ hastinendrāsayut ṅūni sakvehniraṅ pārthivān mətva riṅ praṅ katon kāsyasihniṅ* rinampas pinuṅpaṅ minohan** miluṅ sarvadharmān təkeṅ parvataṅ sāgara lvir kinə̄leka tīkṣṇaṅ tasik matsya kīrṇan pəjah mvaṅ tikaṅ burvan iṅ kānana dhvas təlas denikaṅ bahni saṅkeṅ driya hyaṅ mahārudra lumreṅ bhuvah bhūmi riṅ bhārata syuh gəmut vvaṅnya vanvanya len nāgaran tan hanāvyat gəsəṅ,
.
makin amuvuhi rodra saṅ hyaṅ trirājyāntakāmah gunuṅ taṅ mahāgnīka saṅkeṅ sirāṅhəntyakən sarvabhūmiṅ kuru mvaṅ tikaṅ sarvarājācala mvaṅ vanaṅ vṛkṣa muṅgv iṅ vukir dagdha deniṅ viṣāgny ojvala lvir sinaṅgaṅ laṅit dhūma lumrā pətəṅ sarvadevāṅusir viṣṇulokān ləvəs taṅ vvaṅ iṅ martyalokan vaneh muṅsir iṅ hastinākveh musī jə̄ṅniraṅ hastinendrālayū yāmalakv iṅ hurip,
.
haruhara marikaṅ vatək hastinātuṅgv i saṅ somasunvan ḍəṅə̄ huṅnikaṅ bahnirodrāṅalah lvir mahāsāgarātry āṅalun lvir gunuṅ bahni muntab lavan bāyubajrāṅasut hetuniṅ vvaṅ sarājyānaṅis ndah vijil śrī mahābodhisattvan sakeṅ devaveśman tuvin saṅ sucitreki yekān ḍatəṅ tāvarah bhasminiṅ pārthiva mvaṅ siraṅ rāma sampun pəjah de bhaṭāreśvarāstam tikaṅ vīra niśśeṣa deniṅ hapuy.
Canto 138 Name unknown
.
ndan saṅ śrī nṛpa hastinendra vihikan sira ri təlasikaṅ balālaga,
sāmantaprabhu vīra līna riṅ apāhuripa təkapi śaktiniṅ musuh,
nāhan hetunirātiśīghra mahavan ratha mamapaga saṅ hyaṅ īśvara,
mvaṅ saṅ brāhmaṇa śaiva saugata haneṅ dvirada tumut i saṅ nareśvara.
.
sakvehniṅ bala vīra tan hana tumūt ri sira kari rumakṣa riṅ puri,
aṅhiṅ rakva siraṅ sucitra makasārathinira milu tan sah iṅ ratha,
tan varṇan sira teka tan dva katəke* kahananira bhaṭāra śaṅkara,
meṅgal rakva parəṅ lavan manahireki tinūt i lariniṅ svavāhana.
.
saṅ hyaṅ rudra sagadgadāmbəkira rakva ḍatəṅ i saṅ iniṣṭiniṅ manah,
sampun rakva təke harəpnira taman gəsəṅ i təkapikaṅ mahānala,
rəp ta pvātəmahan mahāmṛtaṅ apuy dadi bañu ya* manumbər iṅ paras,
len tekaṅ mətu saṅka riṅ vukir aṅairtali tuməḍun i pārśvaniṅ juraṅ.
.
yekāṅde tuvuhiṅ huvus kagəsəṅan sakaparag i vulat nareśvara,
vahv ādan səminiṅ tahən tṛṇa latān kadi vahu kataman javəh pisan,
mvaṅ sakveh prabhu bhārateka mahurip sahabala təkaniṅ svavāhana,
saṅ śālārdhana dhātraputra karuhun praṇata ri suku hastineśvara.
.
maṅkin krodha bhaṭāra rudra lumihat sira ri huripikaṅ huvus pəjah,
prodbhūtaṅ luṅayan sahasra sisih āptya rumakuta ri hastineśvara,
lvir dhīrān iki vartamāna panikəpnira ri musuhirātikādbhuta,
deniṅ jñāna viśeṣa rakva riṅ apan kavənaṅa təkapiṅ rajah tamah.
.
yekā hetunirāṅdhik āṅləpasakən sahanahananiṅ astra kottama,
sumyuk tan dva parəṅ sakoṭi rumavuh təka hilaṅ i harəp jineśvara,
sakvehnyātəmahan kalaṅvan anurun kadi vahu saka riṅ smarālaya,
cakrālvādbhuta padma vāhu suməkar dadinika ya maṅanti riṅ ranu.
.
kontāgə̄ṅ dadi ketakārja makuniṅ kadi vətis aṅuḍoḍa riṅ bañu,
krəpniṅ dukduk aneka rakva matəmah bakuṅ amijah i piṅgiriṅ vana,
lvir varṣākəcəhan maraṅ śaravarāṅdadi mənur agəlar tibeṅ natar,
hrikniṅ śaṅkha təkāṅdadi svarani sundarini kaləṅəṅiṅ vanāntara.
.
gāṇḍevāyudha betalāvətu gaḍuṅ priyaka kamuniṅ aṅjrah iṅ gəgər,
bajra mvaṅ muśala triśūla matəmah bhujagakusuma campakānəḍəṅ,
honyekaṅ kayu pārijāta binatur pilih ika təmahiṅ mahāyudha,
gək ghər tampuhikaṅ gadāstra tumibeṅ kṣiti dadi gərəh iṅ labuh kapat.
.
raṅkaṅ mās təṅahiṅ vvay adbhuta murub kadi siluman aninditāhaləp,
daṅṣṭra hyaṅ parameśvareka luməpas təka pupug i siraṅ nareśvara,
mvaṅ tekaṅ girisañjateka rumavuh dadi parigi rəmuk sakeṅ taṅan,
tan hopən tikaṅ agnibāṇa ya huvus dadi bañu mahəniṅ haneṅ ranu.
Canto 139 Name unknown
.
ṅkā krodha saṅ hyaṅ i təlasnikaṅ astra bhagna,
kālāgnirudra vəkasan sira bahnirūpa,
krūrāhyun aṅhavakənaṅ bhuvaneka cūrṇan,
sampun mayat tutukirāmaṅanaṅ triloka.
.
ghūrṇaṅ vatək hyaṅ umulat paḍa bhīta śānta,
brahmādi viṣṇu tumurun saha səmbah agyā,
śakrādi len baruṇa deva yamaṅ dhanendra,
milvaṅ kuvera kimutaṅ gaṇa len kumāra.
.
mvaṅ saṅ vatək rəṣi kabeh saha vedamantra,
maṅhyaṅ ri tan tulusaniṅ muburaṅ triloka,
mojar guruṅku kita hayva bhaṭāra maṅka,
heman yaśanta ləburən turuṅ iṅ yugānta.
.
yadyan sahasra yuga rakva dhiranta riṅ rāt,
dhīroddhatāṅalahala prabhu hastinendra,
dūran vənaṅta juga pan ratu buddhajanma,
hyaṅ buddha tan pahi lavan śiva rājadeva.
.
rvāneka dhātu vinuvus vara buddha viśva,
bhinneki rakva riṅ apan kəna parvanosən,
maṅkāṅ jinatva kalavan śivatattva tuṅgal,
bhinneka tuṅgal ika tan hana dharma maṅrva.
.
akṣobhyatattva kitaṅ īśvara deva dibya,
hyaṅ ratnasambhava sireki bhaṭāra dhātā ,
saṅ hyaṅ mahāmara sirāstam ikāmitābha,
śry āmoghasiddhi sira viṣṇu mahādhikāra.
.
ndah kantənanya kaharəpkv i bhaṭāra maṅke,
somyāmrihātutura riṅ śivabuddhatattva,
ndah yeka tiṅgalakənaṅ tanu ghorarūpa,
tan ghora hetunikanaṅ sutasoma carva.
.
liṅ saṅ vatək sura humuṅ saha puṣpavarṣa,
ndātan marən vuyuṅirāṅləburaṅ triloka,
hyaṅ śakra yekan umutus ri narendranātha,
kapvāmisarjana ri duhkha bhaṭāra riṅ rāt.
.
ndah śīghra saṅ prabhu tutūt ri vəkas surendra,
bodhyagrimudra vəkasan siran ekacitta,
hyaṅ bajra tīkṣṇan umijil kadi sūryarūpa,
saṅkeṅ narendra rumakut ri vuyuṅ bhaṭāra.
.
rəp śānti teka matutur ta bhaṭāra rudra,
yan saṅ narendra sira janma bhaṭāra buddha,
ṅkān somya sah sira sakeṅ puruṣāḍanātha,
sūkṣmātivega kalavan para devasaṅgha.
.
ndan saṅ kavuntat ika mār gupay āṅlih ambək,
mūrchānibeṅ kṣiti lalīṅ praṅ anindya rodra,
eṅgal mataṅhi tumuluy masurārdhanāmrih,
ndā tar valuy gatiniraṅ* parameśvarāṅləs.
.
ṅkā saṅ hyaṅ indra mavuvus ri mahāsurāgra,
he rākṣasendra mapa donta mamūrti saṅ hyaṅ,
mahyun cumarvakəna saṅ prabhu hastinendra,
liṅ poruṣāḍa sumahur ta bhaṭāra śakra.
.
bho hayva maṅka kita maṅga siraṅ narendra,
ṅūnin tutūt ṅhiṅ ikanaṅ para rājavaṅśa,
maṅkeṅ hulun masih ireriya (?) tar vikalpa,
nān liṅ surendra mavuvus prabhu ratnakāṇḍa.
.
ai śrī narendra jinamūrti kitādirāja,
siṅgih mateki śubhavākyaniraṅ surendra,
oṁ liṅ narendra ri mahāsura poruṣāḍa,
tuṣṭāku mātya taḍahən hyaṅ anantakāla .
.
yadyan piśāca gaṇa dānava bhūta yakṣa,
salvirniṅ āptya ri tuvuhku makādi deva,
ndin tāku yan vihaṅa tovi bhaṭāra kāla,
āpan sireka kahiḍəp śiva buddhamārga.
.
lāvan tayaṅ ratun umisyana carva sota*,
ṅhiṅ ṅvaṅ mateki kaharəp taḍahən bhaṭāra,
bhāreki rakva sira yan tuhu śṛddhacitta,
paṅgil vənaṅ karaṇa saṅ para rāja jīvan.
.
saṅsipta tāku larisāmrih acarva maṅke,
ṅkeṅke ta saṅ prabhu mahāsura hayva dūra,
sasyandanāku kalavan kita yogya rakva,
tan saṅśayanta ri gələmkun umaṅga mātya.
.
nā liṅ narendra ləga jīva mahātiśuddha,
yekān sumapvani rajah puruṣādanātha,
kāruṇyacitta tumuvuh masəmī svacitta,
maitry āpagəh tvas asəkar muditāṅupekṣa.
.
maṅkin kacitta magave drəs i luhnirāmvas,
kāṅən ri pāpanira mātyana saṅ narendra,
sor pāpaniṅ mamati ləmbu sahasra kaṇḍaṅ,
pan tan sudoṣa sira kevala bhūmipāla.
.
tovin maharddhika təmən sira śaktimanta,
saṅ hyaṅ maheśvara sirārəs apiṇḍa kepvan,
riṅ rūpa nora maḍane sira manmathābha,
eman sireki taḍahən hyaṅ anāntakāla.
Canto 140 Name unknown
.
nāhan liṅ asure tvas mār,
kāruṇyaṅ buddhi sāttvika,
tinutnya bhaktī jə̄ṅ nātha,
kavaśaṅ jñāna nirmala.
.
ah ah prabhu sutasoma,
saṅ sākṣāt buddha devata,
lihat səmbahkv i saṅ nātha,
umandhyā donta carveka.
lihat səmbahkv i saṅ nātha / umandhyā donta carveka
.
lāvan tayeka hetunta,
prāpte saṅ hyaṅ mahākāla,
apan sotku satus sampun,
mūrkhanyāṅde harəp muvah.
.
kalīṅanyāku tan tuṣṭa,
maṅke ri patya saṅ nātha,
balīkan mantukeṅ rājya,
ṅvaṅ milv āgurva riṅ kita.
lāvan teki vəkaskv i saṅ prabhu kayatnakən ta ya kabeh
kalīṅanyâku tan tuṣṭa / maṅke ri patya saṅ nātha / balîka n mantukeṅ rājya / ṅvaṅ
milvâgurva riṅ kita
kalīṅanyâku tan tuṣṭa / maṅke ri patya saṅ nātha / balîka n mantukeṅ rājya / ṅvaṅ milvâg
.
savəkasta tututa ṅvaṅ,
sasilantan umilvaku,
hiṅsa dvesa krama bvaṅən,
lamun kiteki jīvana.
.
nahan liṅ Porusadojar,
tuṣṭāmbək śrī nareśvara,
ṅhiṅ tan vandya siran carva,
carva ri hyaṅ mahakala.
.
yā hetu saṅ mahāyakṣa,
kepvan tan vriṅ dayānaṅis,
muvah sakveh vatək nātha,
mānaṅ məkəh sirāsayut.
kepvan tan vriṅ dayânaṅis / muvah sakveh vatək nātha / mānaṅ mə(ṅ)kəh sirâsayut
.
rikā hyaṅ śacīpaty ojar,
tan yogyaṅ kala mātyāna,*
parameśvara tan dadya,
makolihaṅ jinātmaka.
.
nāhan vuvusniraṅ śakra,
śīghra mur mantuk iṅ svarga,
maṅkat prabhu mahābuddha,
hyaṅ kālaveśman uṅsirən.
.
tumūt sakvehnireṅ nātha,
makadi dhatrajaṅiriṅ,
mariṅ saṅ śrī sutasoma,
ssrathi saṅ jayāntaka.
.
parvatakveh juraṅ səṅkan,
vanagə̄ṅ durgamaṅ havan,
tan varṇan prāpta riṅ veśma,
ṅka ta hyaṅ kala garjita.
.
ṅkā ta śrī boddhisatvojar,
ai kamuṅ hyaṅ mahakala,
prāptaṅkvi tan lyan sadhyanta,
taḍah mah hayva saṅśaya.
.
ṅhiṅ pintaṅkvi mahakula,
huripanaṅ vatək ratu,
phalaṅkun kapaṅan denta,
yan srddha saṅ hyaṅ i ṅhulun.
.
bhohbhohbhoh liṅniraṅ kāla,
poruṣāḍan kinonira,
huvaknaṅ vatək nātha,
lakṣaṇekaṅ jayāntaka.
liṅ niraṅ Kāla / ... lakṣaṇekaṅ Jayāntaka
Canto 141 Name unknown
.
sampun rakva kabeh təlas linuputan siraṅ para ratu,
saṅkeṅ pañjara denikaṅ sudaśaputra mavlas umulat,
sakvehkvehnira duhkhitākuru gəluṅnirādəl amure,
lūd glānālapa tan pabhojana sirāpa tan hana suṅa.
.
akveh saṅ kapaḍəm vaneh vahu humaṅkasaṅkas atutur,
āpan deni lavasnireṅ vana kasaṅkalāṅdani pati,
ājñā śrī jinamūrti hetunira yan mataṅgala muvah,
rəprəp kapva huvus maṅañjali ri saṅ narendra mavuvus.
.
ai sakvehta narendra saṅ manəmu duhkhabhāra* kavənaṅ,
hayvāśālara saṅ narendra niyateki jīvan ahurip,
maṅgəh ṅvaṅ siliḍirya saṅ prabhu gumantya carva taḍahən,
de hyaṅ kāla lamun kiteky ahuripāku tuṣṭa pəjaha.
.
lāvan teki vəkaskv i saṅ prabhu kayatnakən ta ya kabeh,
ndātan drohaka riṅ jayāntakan umaṅsuleṅ kirakira, āpan tan rasikāgave lara titahta duṣṭakaraṇa,
gə̄ṅ nindeṅ haji tan pamintuhu ri saṅ vənaṅ* maṅucapa.
.
hetunyan vətu durbalaṅ bhuvana denta ṅūni sinivi,
vruhvruh yan ratu siṅ katə̄nta tinəkan pinatyan inalap,
krūrāmbəkta parəṅ pva* maṇḍiri paḍeka nora sugati,
nāhan hetunirān parəṅ manəmu duhkha tan hana kari.
.
liṅniṅ śāstra haneka rakva kuhakā səḍəṅnika vala,
byaktānvam panəmunya pāpa juga tan vuruṅ maṅəmasi,
duṣṭāmbək səḍəṅ iṅ mavṛddha magave halāṅalahala,
tan dvaṅ pāpa yateka rakva səḍəṅ iṅ mavṛddha katəmu.
.
saṅsiptan haji hayva tan dugadugaṅ manah pahajəṅən, āpan nora rəṇeki rakva huvusanya tan pva sahurən,
maṅkāṅ sukṛta duṣkṛteki niyateki rakva katəmu,
tan vandhyāṅiku riṅ śarīra kadi māyarūpa ya tumūt.
.
nāhan liṅnira teki saṅ vinuvusan praṇamya mahiḍəp,
ṅkā ta śrī jinamūrti mojar i bhaṭāra kāla muliṅā,
bhoh saṅ hyaṅ taḍahən matāku tariman nda hayva masuve,
mon pə̄kən vunuhən matāku rumuhun sadenta tututa.
Canto 142 Name unknown
.
nā liṅ śrī hastinendrādhara təhər umarək tan hanaṅ buddhi tṛṣṇā,
harṣāmbək saṅ hyaṅ atyadbhuta sira sumikəp madhya saṅ śrī narendra,
sampun kāṅkat ri kerī təṅənira maṅayat khaḍga tīkṣṇānivārya,
mə̄r mukṣā saṅ tumiṅhal təlasika karuhun saṅ vatək pārthivāṅrəs.
.
mehmeh prāpteṅ gulū śrī nṛpati curikiraṅ kāla malvīki maṅke,
ndah piṅ pat piṅ limān maṅkana dadi masalin rūpa saṅ hyaṅ prakopa,
ṅak ṅak ṅak nāga rodrādbhuta təmahaniran lvir mahānantabhoga,
yekān śīghrāṅhələ̄ śrī jinakula sira tan kevran iṅ buddhi līlā.
Canto 143 Name unknown
.
atha ri səḍəṅ narendra kahələ̄ təkapnira bhaṭāra kāloraga,
vahu təka riṅ vətəṅ sukunireki rakva karase tvas ardhāmṛta,
kṣaṇa tumuvuh tikaṅ karuṇa riṅ svacitta muditādi maitry āpagəh,
milu taṅ upekṣa kāraṇanireka maṇḍəg* umələ̄ ri saṅ bhūpati.
.
narapati hastinendra mavuvus bhaṭāra mapa saṅ hyaṅ ardhan varəg,
marin umələ̄ baṅun kaluputan tanūt krama ri nāga rodrādbhuta,
apan aku saṅ pakeṣṭini* manahta rakva kahiḍəp mahābhojana,
balik agave viyoga hiḍəpiṅ hulun kita mamukti tan saṅśaya.
Canto 144 Name unknown
.
vəkasan bhaṭāra mavuvus siran ataña ri saṅ nareśvara,
riṅ arəp narendra mapa taṅ laku katakuti saṅ narādhipa,
taya liṅ narendra juga tan vədi riṅ asura daitya dānava,
jana deva tovi pati jīvitanika karəsiṅ hulun kabeh.
.
ṅhiṅ ateki pāpa kavədiṅku kinarəsakən iṅ manah təmən,
ndi ta pāpa liṅta kita devani laga kugavenya devata,
srəbi yan tumirva ri kitāmatimati riṅ ulahta hiṅsaka,
maṅalə̄ma tāku yadiyan taləra* kita mahāsureṅ jagat.
.
niyateki bhūta putanāmədimədi makabuddhi kaśmala*,
ya təmahta rakva mavəvəh mala juga yadiyan kaduryaśa,
kaliṅanya hayva kita tan gəməgəmən irikaṅ śivasmṛti,
havananta rakva muliheṅ paramapada maluy hyaṅ īśvara.
.
na vuvus narendra cumarik ri hatinira bhaṭāra rākṣasa,
nda vavaṅ sirāsalah i jə̄ṅ jinakula tumuluy maṅañjali,
nṛpa hastinendra matulak sira ri gati bhaṭāra maṅkana,
kita deva mānuṣa matāku mavədi riṅ ulah kapātaka.
.
sira kāla teki mavuvus tumulusakən ikaṅ prayojana,
riṅ usānaparva baruṇāmara sira karəṅə̄ maṅañjali,
ri narendra rāma harimūrti karaṇanira bhakti tan salah,
iva maṅkaneki gatiniṅ hulun atutur i jə̄ṅ mahājina.
.
kalavan ta hetuniṅ aṅardhana ri* ḍatəṅa saṅ nareśvara,
kadi tuhva ghora pakamāṅsa ri haji makarūpa takṣaka,
ndan agurva donta kaharəpku lumukata ri pāpaniṅ hulun,
kita rakva vās karaṇaniṅ kaluputa riṅ adharmapātaka,
.
na vuvusnireka sukha saṅ prabhu ri gati bhaṭāra maṅkana,
kalavan narendra naramāṅsa sira tumuta bhikṣva sogata,
i daləm guhādbhuta pakoṅgvanira tikin adharmadeśana,
saha puṣpa vastra dəmi kāñcana sajinira pūrṇa śāśvata.
.
sira saṅ vatək ratu paḍākrama gurugaṇa doniran marək,
para rājaputra sira tāmarivara ri pahoma saṅ prabhu,
vəkasan marək prabhu jayāntaka makamukha kāla śobhita,
umarək ri saṅ nṛpati kālih ika sira subhakty aṅakṣama.
Canto 145 Name unknown
.
tan varṇan gati saṅ rva rakva kinənan saṅskāra muṇḍī haji,
tan dvekaṅ varabauddhabhūṣaṇa kuṭāgranyan sinaṇḍaṅnira,
ndah yekān tumuluy sireki vinarah riṅ śikṣa śiṣyakrama,
de saṅ śrī sutasoma rakva kahiḍəp hyaṅ buddha mojar sira.
.
bvat bajrāyana pañcaśīla ya gəgən denteki hayvālupa,
mvaṅ tekaṅ daśaśīladharma kinəñəp saṅ śrāvakāpet hayu,
tan hopən gati saṅ mahāyana tigaṅ vāk kāya cittenivə̄,
yekānuṅ vəkasiṅ mahābrata təkap saṅ bauddhapakṣan laku.
.
saṅsiptan brata yoga rakva rumuhun gə̄ṅən təkap saṅ viku,
kapvāṅdohakənaṅ rajah tamah aneka lvir mahāndhākara ,
mvaṅ pañcendriya ṣaḍripu trimala rūg denyātma saṅ sāttvika,
ṅkā rakvā kita nissahāya sakatə̄nta byakta siddhaṅ laku.
.
āpan rakva haneki bhikṣu tumasak riṅ jñāna lobhāvərə̄,
vruh-vruh yan vruh i tattvaniṅ bhuvana liṅ saṅ gurv anantakrama,
tan yoga brata tan samādhi kavənaṅ denyāvamāneṅ jagat,
hetunyānəmu pāpa tan dva kabalik tekaṅ kayogīśvaran.
.
mevəh rakva siran vənaṅ gumavayaṅ yogādipūjājapa,
mevəh rakva siran vənaṅ mupulakən jñānātiśuddhāpagəh,
mevəh rakva siran vənaṅ munusa jīvācintya saṅkeṅ tanu,
mevəh rakva siran vənaṅ vruha ri saṅkan pāraniṅ rāt kabeh.
.
jñānekatva viśeṣa śuddha kahiḍəp saṅ maṅkanāṅgəhnira,
tan len rakva samādhi yoga tinut iṅ hambək mahāviśvasa,
tovin rakva bhaṭāra buddhan umijil saṅkeṅ manah nirmala,
ṅūnīṅ advayayoga dibya karəṅə̄ de saṅ mahāpaṇḍita.
Canto 146 Name unknown
.
kaliṅani vuvusi ṅvaṅ yogyekin gavayakəna,
saphala tinut iṅ ambək līlāṅuṅsi kaləpasan,
syapa karika tiruntānindyeṅ rāt kaluṣa sadā*,
tripuruṣa tuvi kāṇḍəg deniṅ yoga tar atəṅət.
.
taya patulaka hiṅsādharma krodha tan ahajəṅ,
yadi tan ika gəgə̄nteṅ jñānānindita səkuṅən,
ndya kari phalanikaṅ pañcākṣi ndā hənəṅakəna,
paṅaraman ika maṅkin dūraṅ svarga kapəḍəka.
.
makin amuvuhi ləṅləṅniṅ buddhy āmuvuhi pətəṅ,
təkapi paṅamukiṅ ṣaḍśatrv āgə̄ṅ ibək i daləm,
ri yava mada tumandaṅ sakvehniṅ trimala ḍatəṅ,
təka sumaput iṅ ambək tṛṣṇāṅrūg yaśa kavikun.
Canto 147 Name unknown
.
ṅkā tekaṅ japa yoga siddhi rəgəpən paṅalaha ri kaśaktiniṅ musuh,
tattva śrī vara bajrapāṇi sira bāyu pəgəṅən i kadhīraniṅ manah,
mvaṅ lokeśvara śabda śākyamuni citta gavayakən i tuṅtuṅiṅ hiḍəp,
byaktāvās matəmah bhaṭāra paramārthajina kita divāṅga bhāsvara.
.
āpan rakva sireki tan lyan usiriṅ viku maṅulahakən jinasmṛti,
saṅ sākṣāt huripiṅ triloka guruniṅ tripuruṣa paramādidevatā,
bhrāntaṅ vvaṅ bhramiteṅ pasir vukir amet ri sira kadi katəmva lālana,
kempər yan hana riṅ śarīra kahaḍaṅ ləṅəṅ i patəmuniṅ trikāyika.
.
yapvan maṅkana rakva denta mamaṅun tapa humilaṅakən rajah tamah,
tan dveṅgal tuməmuṅ prayojana vināśaṅ asuragati śāntikātmaka,
saṅ hyaṅ kāla maluy hyaṅ īśvara jayāntaka mari puruṣāḍa bhūpati,
deniṅ yoga viśeṣa rakva makapaṅlukata mala mahāmṛteṅ jagat.
.
lāvan rakva tayeka paṅhilaṅa pātaka saka ri kadibyaniṅ manah,
āpan ṅūni ya hetuniṅ manəmu pātaka manah atiduṣṭa durjana,
maṅkāṅ kardama toya rakva karaṇanya hilaṅika ya toya nirmala,
saṅsiptanya viṣosvatīki kita tan para purihən i duhkhaniṅ hiḍəp.
.
taṅeh yan huniṅan varahnira təkeṅ paramaśiva təlas vināhyakən,
mvaṅ taṅ ṣaḍtanuyoga rakva ya huvus sakasasiki riniñciniṅ manah,
mukhyāṅ advayayoga rakva karuhun pavarahira ri saṅ rva guhyaka,
ndātan bheda lavan varahnira ri saṅ gajamukha pavarah nareśvara.
.
byātītan ri huvusnirāmarahakən varavarahira saṅ munīśvara,
mantuk śrī naranātha kāri ta bhaṭāra sira viku mahāyana brata,
ndan saṅ śrī puruṣāḍa rakva kalavan para ratu maṅiriṅ nareśvara,
mvaṅ sakveh para rājaputra sama maṅdulur i sira mareṅ gajahvaya.
.
ndah śīghreka bhaṭāra śakra təka maṅhalaṅi ri laku saṅ nareśvara,
kapvāsyaṅ ḍatəṅeṅ surālaya narendra tumulara ri saṅ dhanañjaya,
āpan sotnira rakva yan prabhu jayāntaka marəna kaṭuṅka riṅ jagat,
maṅkā liṅnira saṅ narendra tumulak sira ri punagi saṅ sureśvara.
.
ṅhiṅ pintaṅkv iki sureśvara palakun ri kita huripaniṅ matīṅ raṇa,
sakveh saṅ prabhu māti rakva huripən saha bala kalavan mahāsura,
ndā śīghrā hudan amṛtādrəs umilī mətu saka ri bhaṭāra bāsava,
yekāṅde huripiṅ pəjah paḍa huvus praṇata ri suku hastineśvara.
.
tan varṇan təka riṅ svarājya sukha garjita sahananikaṅ vvaṅ iṅ purī,
mukhya śrī parameśvarī mari viraṅrvaṅ i təkanira saṅ nareśvara,
mvaṅ taṅ strī rabiniṅ pravīra paḍa tuṣṭa ri təkani sənəṅnya gaurava,
ramyaṅ vvaṅ mavarahvarah ry ulahikāpraṅ aṅamuk iṅamukan paḍāmamuk.
.
rəp prāptaṅ vəṅi tan vivakṣan i manahnya paḍa kalavasan silih pəkul,
rīñjiṅ rakva mijil narendra huniṅan huvus aśuci mabhūṣaṇāhaləp,
riṅ raṅkaṅ maṇi kaustubheki kahanan nṛpati pinarək iṅ balādhika,
mvaṅ saṅ śrī puruṣāḍa rakvan umarək magadhapati lavan surāntaka.
.
mukhya śrī daśabāhu rakva pakamaṅgala marək i narendra riṅ sabhā,
mvaṅ rakryan mapatih jayendra karuhun dvija vara ṛṣi śaiva saugata,
tuṣṭāmbək prabhu hastinendra lumihat sira ri hatini saṅ jayāntaka,
mvaṅ sakveh bala rākṣasa mvaṅ ika saṅ ratu sahana huvus pinañjara.
.
teg prāptaṅ ghaṭita rva tan dva təka taṅ taḍah atiśaya bhoga bhojana,
lumrākveh təka riṅ balāsura piśāca ri yava vəki sə̄k təkeṅ pəkən,
gəṇḍiṅ ramya maveh sukhe saṅ umulat maṅaraṅin alaṅə̄ rinəṅvakən,
kīrṇaṅ vvaṅ maḍavuhḍavuh lyan alarih midər i harəp atuṅgalan hajə̄ṅ.
.
tampo mvaṅ paṅasih kilaṅ brəm umilī lumari paḍa haneṅ pucuṅ guḍu,
rombeh mvaṅ guci sevu lakṣa hibəkan pəṭar amalahariṅ balakrama,
lvir guntur maṅalah tikaṅ səkul anekanika sama mamarvateṅ ajaṅ*,
len tekesinikaṅ pasir vukir aneka lavəlavəh aneka varṇana.
.
len pvekaṅ pisalin suvastra rinavuhravuhakən i siraṅ vatək ratu,
sakvehniṅ bala vīrasaṅgha dinuman sahananika sinuṅ ya tākrama,
ramyaṅ vvaṅ maṅinum paḍāmada vaneh* hana maṅigəl ikaṅ silih duduk,
krūrākāra sahāstra rakva kadi polahika ri səḍəṅ iṅ praṅ adbhuta.
.
len tekaṅ maṅiduṅ hanan pakakavin ləṅəṅ i harəp i saṅ nareśvara,
dudvekaṅ maṅucap jurit paḍa taman harəp alaha paḍānahut ravis,
drāk śīghran təka taṅ səḍah saha lavan kusuma vaṅi huvus vinartakən,
mrik taṅ candana mār kapurnya rumavuh sumarasah irikaṅ* baleṅ yava.
.
taṅheh yan caritan gatinyan umulih nṛpati ri surupiṅ divākara,
sakveh saṅ para pārthivekan umareṅ vəgilanira lavan balāṅdulur,
sampun rakva gənəp pituṅ dina lavasnira sinuṅan anindyabhojana,
ṅkān pamvit sira mantukeṅ pura huvus paḍa sinuṅika de nareśvara.
.
ndan saṅ śrī puruṣāḍa rakva sira tan harəp aṅulihi riṅ svanāgara,
ṅkāneṅ mandaraparvateka kahanan rasika mulahakən jinasmṛti,
mvaṅ sakvehnikanaṅ mahāsura paḍāsirasiran amaṅun tapabrata,
milvaṅ bhūta piśāca rakva ya tumūt suyaśa mari mabuddhi hiṅsaka.
.
nirvighnaṅ bhuvaneki rakva ri təlasniṅ asura makabuddhi sāttvika,
noraṅ durjana duṣṭa roga hinucap sukha ri tayanikaṅ durātmaka,
astam taṅ bala vīrayodha paḍa tan hana hanasar i śīla saṅ prabhu,
pə̄hniṅ śāstra tinūtnya rakva pavarah nṛpati pinakamuṣṭiniṅ hiḍəp.
.
yekā hetunikaṅ jagat paḍa subhikṣa sahana təka riṅ digantara,
sakvehkvehira saṅ tapodhara paḍāsəkuṅ aṅulahakən kamokṣakan ,
sə̄k taṅ sarva bhinukti tan hana kuraṅ hudan adava ravuhnya nityaśa,
svasthaṅ rāt kṛta durbalaṅ kali hilaṅ savatək i paṅadəg mahājina.
.
ambək śrī sutasoma tan karakətan sira ri ləyəpikaṅ svanāgara,
mvaṅ saṅ śrī parameśvarīki sira tan kajənəkan aśarīra riṅ jagat,
aṅhiṅ rakvaṅ iniṣṭiniṅ hati sirān mulihan umaluyeṅ jinālaya,
nāhan hetunireka kālih umusir tapa parəṅ atisūkṣmadevatā.
.
saṅ hyaṅ kāla sireka tan dvan umaluy paśupati təkapiṅ tapodhara,
saṅ śrī bhūpati ratnakāṇḍa matəmah jinaparivara riṅ jinālaya,
tan len kīrti bhaṭāra buddha juga hetunira mari makāṅga rākṣasa,
yekā hetuniraṅ vatək hyaṅ atibhakty amuji gati bhaṭāra gotama.
.
ndan saṅ śrī nṛpaputra ardhana karīki kumaliliri kaprabhun* haji,
sampun rakva sinuṅ gharā paḍa ta rovaṅira sinivi niṅ balottama,
sākṣāt śrī jinamūrti rakva kahiḍəp salakunira maharddhikenaləm,
lvir saṅ hyaṅ ravicandra pūrṇa sumənə̄ prabhavanira haneṅ gajahvaya.
sinuṅ sughāra paḍa rovaṅ ira sinivi niṅ balottama
sinuṅ sughāra paḍa rovaṅ ira sinivi niṅ balottama
lvir saṅ hyaṅ ravicandra-pūrṇa sumənə̄ prabhava nira haneṅ Gajāhvaya
Canto 148 Name unknown
.
nāhan tāntyanikaṅ kathātiśaya bauddhacaritaṅ inikət,
de saṅ kavy aparab mpu tantular amarṇa kakavin alaṅə̄,
khyātīṅ rāt puruṣāḍaśānta paṅaranya katututurakəna,
dīrghāyuh sira saṅ ruməṅva tuvi saṅ mamaca manulisa.
.
bhraṣṭaṅ durjana śūnyakāya kumətər mavədi girigiri,
de śrī rājasa rājabhūpati saṅ aṅḍiri ratu ri java,
śuddhāmbək saṅ aseva tan salah asiṅ pavarahira tinūt,
sə̄k vīrādhika mevu yeka magave rəsaniṅ ari təka.
.
ramyaṅ sāgara parvateki sakapunpunani sira ləṅə̄ṅ,
mvaṅ taṅ rājya ri vilvatikta pakarājyaniran anupama,
kīrṇekaṅ kavi gīta lambaṅ atuhānvam umarək i haji,
lvir saṅ hyaṅ śaśi rakva pūrṇa paṅapusniran anuluhi rāt.
.
bheda mvaṅ daməliṅ hulun kadi mataṅgan umibər i ləmah,
ndān dūran maḍaneka pan vvaṅ atimūḍha kumavih alaṅə̄,
lvir bhrāntāgati dharmaniṅ kavi turuṅ vruh iṅ aji sakathā,
ṅhiṅ saṅ śrī raṇamaṅgaleki sira saṅ titir aṅanumata.
Apparatus
^1. pratiṣṭheṅ], pratiṣṭeṅ edss
^2. ekacchatreṅ], ekācatreṅ edss
^3. boddhacitta], bodhicitta? em.
^4. kavī rājya], kavīrājya edss
^5. brahmaviṣṇvīśvara], brāhma viṣṇviśvara edss
^6. koravāṅśa], koravāṅṣa edss
^7. mahāvīrasaṅgha], mahāvīra saṅghya edss
^8. ratnasaṅghanya], ratna saṅghyanya edss • but see OJED s.v. ratnasaṅgha; the spelling ratnasaṅghya seems videspread.
^9. bhasmyaniṅ], bhaṣmya niṅ edss
^10. bodhicitt], bodhicitt-? edss
^11. jñāna], jñana edss
^12. bodhisattvājar], boddhisatvājar edss
^13. devasaṅgheṅ], devasaṅghyeṅ edss
^14. pamūrṣita], pamūrṣita edss
^15. devāṅganā], devaṅghyana edss
^16. bhasmi], bhaṣmi edss
^17. narendrādhipa], narendrādhipa edss
^18. kumāra], kumara edss
^19. tībra], tībra edss
^20. raśminira], rāśmi nira edss
^21. prajñeṅ gīta], prajñeṅgīta edss
^22. śāstrajñādhika], śāstrajñādika edss
^23. strīratna], stīratna edss
^24. laṅghanavāda], laṅghyanavāda edss
^25. śiṣyasaṅgha], śiṣya saṅghya edss
^26. vyoma], bhyoma edss
^27. kulavandhu], kulavaṇḍu edss
^28. śatrunāśādbhuta], śatrun aśādbhuta edss
^29. tāmrabandha], tāmrabaṇḍha edss
^30. pūrṇa], puṛṇna edss
^31. mātāpitānindita], mattā pitānindita edss
^32. vidyāgocara], vidhyāgocara edss
^33. avarṇa], avaṛṇa edss
^34. susv arja], susvārjja edss
^35. vīrasaṅgha], vīra saṅghya edss
^36. gupurāṅdadak], ghupurāṅdadak edss
^37. uḍū], udhū edss
^38. nyagrodhāsəlur], nyaṅgrodhāsəlur edss
^39. varṇāhirəṅ], vaṛṇnāhirəṅ edss
^40. daṅṣṭra], dhaṅṣtra edss
^41. karṇa], kaṛṇna edss
^42. śīrṇa], śīṛṇna edss
^43. bhasma], bhaṣma edss
^44. sambandha], sambāṇḍha
^45. śmaśānālaya], smaśānālaya edss
^46. bhāsvara], bhaśvara edss
^47. saṅgha], saṅghya edss
^48. duryan], durryan edss • (misprint for duryyan?)
^49. varṇan], vaṛṇnan edss
^50. varṇan], vaṛṇnan edss
^51. bhaviṣyāmrəm], bhavisyāmrəm edss
^52. avarṇa], avaṛṇna edss
^53. sahaharṣagorava], sahahaṛṣagorava edss
^54. harṣa], haṛṣa edss
^55. liṅku], liugku edss
^56. byomāṅibəki], bhyomāṅibəki edss
^57. mary adhika], māryyādhika edss
^58. dharmadeśanā], dhaṛṃmadeśanā edss
^59. prahāsana], prahāsaṇa edss
^60. miniśrakən], miniśrākən edss
^61. jāti], jati edss
^62. ṅaranta], ṅarants edss
^63. vādhaka], vāḍaka edss
^64. ḍū], dhū edss
^65. rasa nirasa], raṣa niraṣa edss • Should one understand rasa nīrasa?
^66. taṅ], tan edss
^67. mūḍheṅ], muḍeṅ edss
^68. viṣa], vīṣa edss
^69. śraddhānūta], śṛddhānūta
^70. ṛṣisaṅgha], ṛṣisaṅghya edss
^71. laṅghana], laṅghyana edss
^72. gomukhatāmra], gohmukatamra edss
^73. ghora], ghyora edss
^74. sādara], sāḍara edss
^75. suhaśra], sahasra? em.
^76. kənas], kəṇas edss
^77. ry aṅga], ryyāṅa edss
^78. nirvāṇa], nirbbāna edss
^79. hastīndravaktra], hastīnendravaktra edss
^80. ghanāsaṅhub], ghyaṇāsaṅhub edss
^81. śāntacitta], śāntācitta edss
^82. laṅghana], laṅghyana edss
^83. bhaktyāṅañjali], bhyaktyāṅañjali edss
^84. vāhyavibhava], vāhyu vibhava edss
^85. oṁkāra], aṁ kāra edss
^86. bhinna], bhīna edss
^87. aṣṭeśvarānindita], asteśvarāniṇḍita edss
^88. saṅgha], saṅghya edss
^89. vana], vaṇa edss
^90. saṅgha], saṅghya edss
^91. pinəñcər], piñəncər edss
^92. sinanmata], sinānmatha edss
^93. maśaivaśauca], maśevaśoca edss • Or is maveṣaśauca intended? See variant readings.
^94. ekacchattra], ekācatra edss
^95. majənar], majeñar edss
^96. ahrit], āṅhrit edss
^97. limuṅsuṅaniṅ], linuṅsuṅan iṅ edss
^98. vinurṣita], vinūrṣtya edss
^99. sire samantara], sira samāntara edss
^100. ṛṣi], rəsi edss
^101. sudharma], suddharma edss
^102. manisikān], manis(n)ikān em.
^103. valaṅ], balaṅ edss
^104. karaṇanirojvalāmuvus], karaṇa irojvalāmuvus edss
^105. parvatājə̄ṅ], parvata jə̄ṅ edss
^106. prabhaṅgenucap], prabhaṅśenucap edss • s.v. prabhaṅga OJED 1377
^107. məkar], mūkar edss
^108. tan gyāgyākəna siṅ], tan gyagyakən asiṅ edss
^109. tiṅhal te kasiharṣaniṅ kavəkas], tiṅhal teki si harṣaniṅ kavəkas edss • (OJED s.v. kavəkas)
^110. riṅ hudyāna], riṅ udyāna edss • (m.c.)
^111. vval], valə edss • (OJED s.v. guṇḍik)
^112. kāñcanavṛkṣa cāmara], vṛkṣa kañcana cāmara edss • (m.c.)
^113. dināvyaṅ], dināvyan edss • (OJED, s.v. avyaṅ)
^114. sahasthiti sira], sahāsvi ta sira edss • (OJED s.v. upadrava)
^115. golyāmavaṅ], lolyāmavaṅ edss • (OJED, s.v. vval)
^116. tan sva], tan svaṅ edss • (OJED, s.v. taman)
^117. kuvv asaṅgraha], kuvvasaṅgraha edss
^118. mukṣa n dinələ̄ katon], mūkṣāndi kələ̄ katon edss • (OJED, s.v. mokṣa)
^119. ndin tan syūha ṅ akūṅ], ndin tan syuh taṅ akūṅ edss •
^120. maṇik ambu], maṇikamənyu edss • (OJED, s.v. luru)
^121. marmāmarmāmrahāsāṅiliṅiliṅi], marmāmarmāmrahāsānāṅiliṅiliṅi edss • (OJED, s.v. buṅah)
^122. mapeṅ], mapet edss • (OJED, s.v. ahañutan)
^123. macaṅkrama], caṅkrama edss • (OJED, s.v. kasumpaṅa)
^124. kapiṅrvani], kapiṅrvana edss • (OJED, s.v. anaviṅ)
^125. sumbərsumbərikāhniṅ], sumbərikāhəniṅ edss • (OJED, s.v. sumbər)
^126. yāṅajar pilah], yāṅaya pāpilih edss • (OJED, s.v. papilih)
^127. maniṅgilis], maniṅgil iṅ edss • (OJED, s.v. ahañutan)
^128. haləpikaṅ], haləpikana edss
^129. maṅənaṅən], maṅənmaṅən edss • (OJED, s.v. siluman)
^130. alaṅə], laṅə ̄
^131. mūkṣāsəmusəmu], mūkhāsəmusəmu edss • (OJED, s.v. limutnya)
^132. ləṅəṅ], ləṅləṅ • (OJED, s.v. gati)
^133. rinekhakən], rinehakən edss
^134. təkapī], təkapi edss
^135. gaḍuṅikāsmu], gaḍuṅikāsəmu edss
^136. madədə], maḍəḍət edss
^137. alalaṅ], ilalaṅ edss • (OJED, s.v. kamurugan)
^138. kaboddhan adbhuta], kabodhādbhuta edss
^139. bapaṅkun], bapaṅku edss • (OJED, s.v. katuṇḍəs)
^140. varabañcaneki], varabañcananeki edss
^141. saka ri sira saṅ], saka ri saṅ edss • for 2a othervise lacks tvo syllables
^142. kajiriṅ], kajriṅ edss
^143. kagiṅgaṅ], kagiṅkag edss
^144. siṅ], iṅ edss
^145. avalaṅghyanāmupugi] • OJED (s.v. amupug) has avalaṅghyanāmupuga
^146. uttamāṅga], uttamāṅśa edss • (OJED, s.v. subhūṣaṇa)
^147. bhojadāna], bhoja dhāna edss
^148. katələbuk], katələbək edss
^149. bhinnaṅ], bhīnaṅ edss
^150. tikāṅ aśva], tikaṅ haśva edss • (OJED, s.v. rimpuṅ)
^151. rəmpuh], rəmpū edss
^152. hanonəṅ], tan oniṅ edss • (OJED, s.v. palambaṅ)
^153. śonita], śobhita edss • (OJED, s.v. aṅurit)
^154. yaśādavā], yaśādeva edss • (OJED, s.v. añəpət)
^155. caṅvli], cavəli edss
^156. masuve], masove edss
^157. gə̄ṅniṅ], gə̄ṅ edss • (OJED, s.v. gə̄ṅ)
^158. bhuvanan tininda], bhuvanātiniṇḍa edss • (OJED, s.v. upət)
^159. siddharṣi ṅharan], siddharṣīṅaran edss
^160. yāṅhəlahəlā], yāṅhəlāhəla edss
^161. kabaranaṅ], kabharaṇaṅ edss
^162. panutubniṅ], panutupniṅ edss
^163. pamatəknyāṅhir], pamatəknyaṅ hiṅ edss • (OJED, s.v. vəsi)
^164. aləh], alə̄t edss • (OJED, s.v. sayat)
^165. titig], titī edss
^166. cūrṇa], cūrṇan edss
^167. paṅuhā], paṅuvā edss
^168. sənəṅ], sənə̄ṅ edss
^169. tutakəna], tutakna edss
^170. vuvusakəna], vuvusakna edss
^171. carvakəna], carvakna edss
^172. dviradavacana], dvarada vacana edss
^173. ləhəṅ], ləhə̄ṅ edss
^174. kapaṅulu], kapaṅhulu edss
^175. byāpakeṅ], yapakeṅ edss • (OJED, s.v. byāpaka)
^176. śācīndraṅ], śācīndra edss • (OJED, s.v. sāmaja)
^177. məsat], məsata edss
^178. luməṇḍveṅ], luməṇḍen edss
^179. sambuttakən], sambūtakən edss
^180. saṅke], sake edss
^181. riṅ raṇa], riṅ sabhā edss
^182. pūrṇan], pūrṇa edss
^183. syūhaṅ], nyūhaṅ edss • (OJED, s.v. gumətər)
^184. kṣatriyasuta], kṣatryasuta edss
^185. kādbhutaṅ], kādbhuteṅ edss
^186. pas], əmpas edss
^187. rəmpuh], rəmpu edss
^188. mahāstrāmunah], mahāstra punah edss • (OJED, s.v. amunah)
^189. bhujagāstra], bhujāstra edss
^190. rakvāṅantyakəna], kvāṅantyakna edss
^191. hələm], həlom edss
^192. amasə̄k], amasək edss
^193. riṅ bhūr bhuvākrak], bhūr bhuvah krak edss • folloving C. D. and OJED, s.v. bhūr
^194. vləg], vələ̄g edss
^195. aṅkus yāgra], aṅkusyāgra edss
^196. tīkṣṇomiṅəl], tikṣṇomiṅəl edss
^197. viśīrṇa], vicīrṇa edss
^198. kumucak], kumucuk edss
^199. -->lāgavān] em., lāgavān ? edss
^200. sira gəṅgəṅən], sirāgə̄ṅ gəṅən edss • (OJED, s.v. gəṅgə̄ṅ)
^201. rəmpuh], rəmpu edss
^202. ḍūli], dūli edss
^203. pepelikan], pəpəlikan edss
^204. mamaləs], mamalis edss
^205. bhāryadeśāṅusī maṇḍalāhə̄t], bhāryadeśāṅusi maṇḍālahə̄t. edss
^206. kīrṇānusup], kīrṇa edss • (OJED, s.v. sīma)
^207. karəsniraṅ], karəsrəsniraṅ edss
^208. miluṅ], milu edss
^209. taṅ vvaṅ], tan vvaṅ edss
^210. rəṣi], ṛṣi edss
^211. bhinneki], bhīneki edss
^212. bhinneka], bhīneka edss
^213. dhātā], dātta edss
^214. mataṅhi], matāṅi edss
^215. cumarvakəna], cumarvakna edss
^216. ireriya (?)], irerya edss
^217. anantakāla], antakāla edss
^218. dayānaṅis], nayānaṅis edss • em. folloving D.
^219. mavlas], mavəlas edss
^220. sirāpa], sirālapa edss
^221. denta], dentan edss
^222. umələ̄], umələ̄t edss
^223. maṅalə̄ma tāku], maṅaləm matāku edss • (OJED, s.v. taləra)
^224. gəməgəmən], gəməngəmən edss
^225. sogata], yoga ta edss • (OJED, s.v. bhikṣva)
^226. kapvāṅdohakənaṅ], kapvāṅdohaknaṅ edss
^227. mahāndhākara], mahāṇḍākara edss
^228. munusa], mānuṣa edss
^229. təkapi], təkapiṅ edss
^230. kalavan], kalvan edss
^231. kalavasan], kalavan edss • (OJED, s.v. vivakṣan)
^232. taṅheh], taṅeh edss
^233. harəp aṅulihi], harəpa muliha edss • (OJED, s.v. svanāgara)
^234. kahanan], kahana edss
^235. kamokṣakan], kamokṣan edss
Translation
Om! May no disturbances arise!
Canto 1
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
Canto 2
I.
II.
III.
Canto 3
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 4
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
XVII.
XVIII.
XIX.
Canto 5
I.
II.
Canto 6
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
Canto 7
I.
II.
III.
IV.
V.
Canto 8
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
Canto 9
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 10
I.
II.
III.
IV.
Canto 11
I.
II.
III.
IV.
Canto 12
I.
II.
III.
IV.
V.
Canto 13
I.
II.
III.
IV.
V.
VI.
Canto 14
I.
II.
Canto 15
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
Canto 16
I.
II.
III.
IV.
V.
Canto 17
I.
II.
III.
IV.
V.
Canto 18
I.
II.
Canto 19
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
Canto 20
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 21
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 22
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 23
I.
II.
III.
IV.
V.
Canto 24
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 25
I.
II.
III.
Canto 26
I.
II.
III.
IV.
V.
VI.
VII.
Canto 27
I.
II.
Canto 28
I.
II.
III.
IV.
V.
VI.
VII.
Canto 29
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
Canto 30
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
Canto 31
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 32
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 33
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 34
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
Canto 35
I.
II.
III.
IV.
V.
VI.
VII.
Canto 36
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 37
I.
II.
Canto 38
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 39
I.
II.
III.
IV.
V.
Canto 40
I.
II.
III.
IV.
V.
VI.
VII.
Canto 41
I.
II.
III.
IV.
V.
Canto 42
I.
II.
III.
IV.
V.
VI.
Canto 43
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
Canto 44
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 45
I.
II.
Canto 46
I.
II.
Canto 47
I.
II.
III.
IV.
Canto 48
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 49
I.
II.
III.
IV.
V.
Canto 50
I.
II.
Canto 51
I.
II.
III.
IV.
V.
Canto 52
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
Canto 53
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 54
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
Canto 55
I.
II.
III.
IV.
V.
VI.
VII.
Canto 56
I.
II.
III.
IV.
Canto 57
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
XVII.
XVIII.
XIX.
XX.
XXI.
XXII.
Canto 58
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 59
I.
II.
III.
IV.
V.
VI.
Canto 60
I.
II.
Canto 61
I.
II.
III.
Canto 62
I.
II.
III.
IV.
Canto 63
I.
II.
III.
IV.
V.
VI.
VII.
Canto 64
I.
II.
III.
IV.
V.
Canto 65
I.
II.
III.
IV.
V.
Canto 66
I.
II.
III.
IV.
V.
VI.
Canto 67
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 68
I.
II.
III.
IV.
V.
VI.
Canto 69
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 70
I.
II.
III.
IV.
V.
Canto 71
I.
II.
III.
IV.
V.
Canto 72
I.
II.
III.
IV.
V.
VI.
VII.
Canto 73
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
XVII.
XVIII.
Canto 74
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
Canto 75
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 76
I.
II.
Canto 77
I.
II.
III.
IV.
Canto 78
I.
II.
III.
IV.
Canto 79
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 80
I.
II.
III.
IV.
V.
VI.
VII.
Canto 81
I.
II.
III.
IV.
V.
VI.
Canto 82
I.
II.
III.
IV.
Canto 83
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 84
I.
II.
III.
IV.
Canto 85
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 86
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
Canto 87
I.
II.
III.
IV.
Canto 88
I.
II.
III.
IV.
V.
Canto 89
I.
II.
III.
Canto 90
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 91
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
Canto 92
I.
II.
III.
IV.
V.
Canto 93
I.
II.
III.
Canto 94
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
Canto 95
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
Canto 96
I.
II.
III.
IV.
V.
VI.
VII.
Canto 97
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
Canto 98
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 99
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
Canto 100
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 101
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
Canto 102
I.
II.
Canto 103
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
Canto 104
I.
II.
III.
IV.
V.
Canto 105
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 106
I.
II.
Canto 107
I.
II.
III.
IV.
Canto 108
I.
II.
III.
IV.
V.
Canto 109
I.
II.
III.
IV.
V.
VI.
Canto 110
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
Canto 111
I.
II.
III.
IV.
V.
Canto 112
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
Canto 113
I.
II.
III.
IV.
V.
VI.
Canto 114
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
Canto 115
I.
II.
III.
IV.
V.
VI.
VII.
Canto 116
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
Canto 117
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
Canto 118
I.
II.
III.
IV.
Canto 119
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
Canto 120
I.
II.
III.
IV.
V.
VI.
VII.
Canto 121
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
Canto 122
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
XVII.
XVIII.
XIX.
XX.
XXI.
XXII.
Canto 123
I.
II.
III.
IV.
V.
VI.
VII.
Canto 124
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 125
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
Canto 126
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 127
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
Canto 128
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
Canto 129
I.
II.
Canto 130
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
Canto 131
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
Canto 132
I.
II.
III.
IV.
V.
VI.
VII.
Canto 133
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
XVII.
XVIII.
XIX.
XX.
XXI.
XXII.
XXIII.
XXIV.
XXV.
XXVI.
Canto 134
I.
II.
III.
IV.
Canto 135
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 136
I.
II.
III.
IV.
V.
VI.
Canto 137
I.
I.
I.
I.
II.
II.
II.
II.
Canto 138
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
Canto 139
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
XVII.
XVIII.
XIX.
XX.
Canto 140
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
Canto 141
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 142
I.
II.
Canto 143
I.
II.
Canto 144
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
Canto 145
I.
II.
III.
IV.
V.
VI.
Canto 146
I.
II.
III.
Canto 147
I.
II.
III.
IV.
V.
VI.
VII.
VIII.
IX.
X.
XI.
XII.
XIII.
XIV.
XV.
XVI.
XVII.
XVIII.
XIX.
XX.
XXI.
XXII.
Canto 148
I.
II.
III.
IV.
Bibliography
Edited by Soewito Santoso (1975). Acquisition of digital data by Arlo Griffiths through OCR. First round of structuring and cleaning in txt by Arlo Griffiths and Marine Schoettel (2018), after which Axelle Janiak structured the data in TEI format (2025).