Amaramālā: Digital Critical Edition of British Library, Burnell 436e

Authors of digital edition: Arlo Griffiths & Zakariya Pamuji Aminullah

Filename: DHARMA_CritEdAmaramalaBLBurnell436e.xml

Language: Sanskrit

Repository:

Version: part commented since without access_token with github actions api calls are limited – still working on it


Editorial

  • Editorial declaration:
    • normalization:
      • Our edition silently standardizes punctuation and normalizes spellings involving
        • the differences b/v; ...
        • degemination of a consonant before v
        • editorial use of avagraha

Witness

  • [MS] London, British Library, Oriental manuscripts, Burnell 436 (e)
    • Physical Description: As per the description by Keith & Thomas (1935: 315, no. 5172), the text is written in Devanāgarī script across nine folios of paper, each measuring 6.5 by 3.5 inches.
    • Hand Description: MS:H1 Main hand of the manuscript, black ink, Devanagari script

Edition

invocation

MS: 1r⟩⟨1r1⟩śrī-gaṇeśāya namaḥ || śrī-gurucaraṇa-kamalebhyō ⟨1r2⟩namaḥ || śrī-sarasvatyai namaḥ || śriyai namaḥ ||

.

⟨1r3⟩praṇamya paramātmānaṁ

bāla-dhī-vr̥ddhi-siddhaye |

śabda-bheda-⟨1r4⟩m r̥juṁ kurve

’maramālāṁ karōmy aham ||


  • Harunaga Isaacsonpoints out to us that this verse is very similar to the opening verse of Anubhūti Svarūpācārya’s Sārasvatavyākaraṇa: praṇamya paramātmānaṁ bāla-dhī-vr̥ddhi-siddhaye sārasvatīm r̥juṁ kurve prakriyāṁ nātivistarām

.

⟨1r5⟩ahaṁkāra-nāma || darpābhimānāhaṁkārō

smaya-garva-madas tathā |

⟨1r6⟩vakṣasthala-nāma || vakṣasthaloro-vatsaś ca

viśālō pīnakas tathā ||


.

⟨1r7⟩sakhī-nāma || sakhī veśyā ca sadhrīcī

ālī ca sahacāriṇī |

⟨1r8⟩buddhi-nāma || buddhir manīṣā dhiṣaṇā

medhā prajñā ca saimukhī ||


.

dhī--⟨1r9⟩mati-dhāraṇāś caiva

upalabdhi-jñānakārakā |

⟨1r10⟩sarasvatī-nāma || vāṇī-sarasvatī-vāk ca

girāṁ mamatnī sārasta ||


.

śīghra-nāma || sahasā ⟨1r11⟩jhaṭiti tūrṇam

śīghram āśu taraś ca

sajava rabhasambhol arvat svājī vega tathā-⟨1r12⟩ntara ||


.

dhāma-nāma || sadana-sadma-nāgāra-geha-vesmaścaṁ maṁdira |

ālaya-⟨1r13⟩-gr̥ha-saṁketa-niketa-nilayāyatan ||


.

bhavanaṁ saṁḍukaṁ cāpyasthānaṁ vasa-⟨1r14⟩tikātyā |

svarṇa-nāma || kaṁcanārjunakāṁtiśca surahema-hiraṇyakaḥ ||


.

⟨1r15⟩paṭuvarṇaścapuraṭaghuṣṭāpaha-hāṭakastathā

sātakuṁbhaṁ hariścarṇa cāmī-⟨1r16⟩kara-haridhautakaḥ


.

jātarūpaśca kanaka-rukmastaha-mahārajata ..

⟨1r17⟩rūpā-māma || raukmaṁ rajata-dūrbānajātarūpaśca kharjura .


.

MS: 1v⟩⟨top-left: 1 ⟨1v1⟩ujjvala-nāma ||śukra-śubhra-suci-svēta-viśadaś cēti pāṁḍura

-dhavalāsitā-⟨1v2⟩rjunaś caiva hyavadātaśca kāṁtikr̥t ||


.

sōbhā-nāma || bhābhā-sā-⟨1v3⟩bhā-prabhāś cēva

suṣamā-paramāchavi-dyuti-kāṁti tathaivēti

⟨1v4⟩? ṣa-saubhāgyadāpinī ||


.

kīrtti-nāma || aṁsuga-bhakti-⟨1v5⟩gaś caiva marīcis tu mayūkha-kara-

raśmi-jyōti-vasuścaiva kī-⟨1v6⟩rttiś caivaṁ tathāpara ||


.

barhiśikhī ca nīlakaṁṭhī ca vyāla-⟨1v7⟩bhuk

śivasunūvāhanaścaiva kalāpī ca mayūrakaḥ ||


.

⟨1v8⟩siṁha-nāma || keśari-hari-dvīpī ca vyāghra-paṁcānatas tathā

kaṁṭīrava-mr̥gapati -⟨1v9⟩puṁḍarīkaś ca yakṣapō

mr̥garājas tu siṁhaś ca || durāda -ghnaś ca kēśarī ||


.

⟨1v10⟩aśva-nāma || haya-saiṁdhava-vājī ca turagaś ca turaṁgama

ka -⟨1v11⟩śva-ghōṭakaścaiva pā karṇāśca yadāvuka ||


.

hastī-nāma || ⟨1v12⟩daṁtī-dvirada-dvīpaś ca padmī-kuṁjara-kuṁbhīkāḥ

karībha- vāra-⟨1v13⟩na -vyālaḥ staṁvaṁsuṁgr̥la -

nāga-hage-matta-mātāṁga-nāgaśca mapaṁ -⟨1v14⟩dānagapa-gaja ekadantō dvidaṁtaśca kalē-vasabhamrabhī ||


.

⟨1v15⟩aṣṭasiddhi-nāmā || aṇimā mahimā caiva garimā laghimān tathā

⟨1v16⟩prāpti-prākāmpamī-śatvaṁ-vasitvaṁ cāṣṭasidvayaḥ ||


.

nidhi-nāma || ma-⟨1v17⟩hāpadmaś ca padmaś ca

śaṁkha-makara-kachapau mukaṁda-makaraś caiva

kharvakuṁda-⟨1v18⟩śca nīlakaḥ ||


.

manōratha-nāma || kāmō bhilāṣa-tarṣūś ca vaṣama-⟨1v19⟩saca manōratha ||


mōkṣa-nāma || mukti-amr̥ta-kaivālyaṁ MS: 2r⟩ ⟨2r1⟩nirvāṇaṁ hyapavargakaṁ mahāsiddhipada-svarga-mukti-śrēyasa-⟨2r2⟩ stathā .. rājā-nāma .. svāmī bhūpati-bhūpaś ca adhipatiś ca pari-⟨2r3⟩vr̥ḍhaḥ -adhīśaśca prabhuś caiva hyadhirājas tathaiva ca .. maṁgala-nāma || ⟨2r4⟩kujaḥ aṁgārakaś caiva lōhitāṁgō mahīsutaḥ hāvabhālaka ⟨2r5⟩kalkī ca bhavanaśca bhaumakastathā .. śukra-nāma .. śukrō daityaguru⟨2r6⟩kāvya uśanā-bhargava-kavi .. br̥haspati-nāma .. br̥haspati-dēvagu-⟨2r7⟩rō dhiṣaṇā .. śrīṣaṁḍa-hyaṁgirāghayaliśca gurōś caiva tathā ⟨2r8⟩dēvapurōhitaṁ .. srōtā-nāma || śaśigirī Corr. taraṁgiṇī ? ⟨⟨ca⟩⟩ jalajamuktāguli -⟨2r9⟩kaśīpasuta Corr. kāśyapasutaḥ. Cf. Vaijayantī 1.1.37 garuḍaḥ kāśyapasuto garutmān uragāśanaḥ | suparṇītanayas tārkṣyo vainateyo mahendrajit || .. lakṣmī-nāma .. lakṣmī-padmālayā-padmā ka-⟨2r10⟩malā-śrī-haripriyā iṁdirā-lōkamātāmā Corr. lōkamātā capalārkamahāmō-⟨2r11⟩kṣīrābdhitanayā caiva tathā ca viṣṇuvabhabha Corr. viṣṇuvatsalā ? The reading ṣṇu is very uncertain. But if it is correct (or if this reading was originally intended) then we might emend viṣṇuvatsalā. But it doesn’t look like this was actually written.Could the last word be read as vacchalā = vatsalā? ACM 557cd-558ab: māturmātāmahādyevaṃ mātāmbā jananī prasūḥ || savitrī janayitrī ca kṛmilā tu bahuprasūḥ | − ⟨2r12⟩aṁbā-janani Corr. jananī-sāvitrī-mātā-sujani-iṁdirā .. namaskāra-nāma − ⟨2r13⟩abhivādanaṁ namasakāraḥ vadanaṁ praṇatiṁ tathā .. sīḍhī It is a Hindi word for ladder.-nāma ॰ ⟨2r14⟩ārōhaṇaṁ ca niśrēṇī sōpānaṁ ca maṇimayaṁ .. kanyā-nāma • ⟨2r15⟩duhitā kaṁnyakā putrī tanayā tanujā sutā .. śayyā-nāma (..) ⟨2r16⟩kasīpu-talpa-śayyā ca śayana-saṁvēśanantathā dugdhaphēnaI don’t understand what this term is doing here, unless it is a metaphor for semen.-⟨2r17⟩bhramāśayyā śayānīya tathaiva ca .. kusuma-nāma ॰ ⟨2r18⟩(pra)sūna-kusumaṁ puṣpaṁ sumanaśca sugaṁdhi-suma ..this reading seems very doubtfulprobably one final syllable and a spacing mark MS: 2v⟩ ⟨top-left: 2 ⟨2v1⟩utītā-nāma uśanajutaṁ nōśadhānaṁ kuṁḍuṁ sudhīrakaṁ ? ? ?@andrew.ollett@gmail.com any suggestions?_Assigned to Andrew Ollett_ ⟨2v2⟩मुख-नाम ॥ आननं वदनं आस्यं लभनं Corr. lapanaṁ ?@andrew.ollett@gmail.com I cannot read labhanaṁ here. There seems to be a vertical bar at the start. How can we interpret it? Read khamanaṁ?_Assigned to Andrew Ollett_ वक्त्रकं मुखंPañcatattvaprakāśaānanaṃ vadanaṃ vaktraṃ mukham āsyaṃ radālayam |kākapakṣaṃ śikhā veṇir veṇī kuntalaśṛṅkhalā || 80 || भृ -⟨2v3⟩कुटी pratimuṁkhaṁmuI have no serious idea. Just for the sake of offering something else chavimuṁḍaṁrpamu At least chavimuṁḍaṁ may be plausiblekakharaṁchavi संपुनं ॥ केश-नाम ॥ शिरोरु -⟨2v4⟩ह कचः केशः अलकः कुंतलस्तथा चिkuरेlooks more like kipure or cipure to me śīkhaरेवालीunsure, especially the consonant after śō that has u below it.śō ute vālō śa -⟨2v5⟩maजं च viśālakaḥthe reading seems correct to me, though the meaning doesn’t seem to fit. ॥ मस्तक-नाम ॥ ललाटंमस्तकं चैव अ(नी) -⟨2v6⟩कं च शिरस्तथा ॥ वाम-नाम ॥ vāmāsitakuṁcitaṁ चैव kuṭilaṁ -⟨2v7⟩bhr̥kuटीस्तथा ॥ लोचन-नाम ॥ लोचनं अंबकंI think we have va instead of ba and I cannot read a plain kaṁ. नेत्रं नयनं ⟨2v8⟩kṣuṣaस्तथा Xstill unclear about the symbol just before word karṇa-nāmanumber 62 or 63? कर्ण-नाम ॥ श्रवण-श्रुति-श्रवं-शव्द ⟨2v9⟩कर्णं ⟦śa⟧ ⟨⟨sa⟩⟩ व्दग्राहकं ॥ हस्त-नाम ॥ हस्त-पानी करं चैव प्रlaṁba -⟨2v10⟩सय…कःlooks like namanākukaḥ but I am not yet getting what words are intended@andrew.ollett@gmail.com any idea? ॥ वनसी@andrew.ollett@gmail.com what is this? could it be a vernacular-style spelling for what is vaṁśī in formal spelling of Hindi?but what follow don’t seem to be synonyms of ’flute’._Assigned to Andrew Ollett_-नाम ॥ वरी चैव कवेनी kuvenī ?hyātasyāta ?mīna -⟨2v11⟩हा-मtsyadhanikadhatimā ?dhanimā ? vestī vanasī चैव कंठप्राणावरोधकः ⟨2v12⟩अधर-नाम ॥ ओष्ठwhat is th ething below this? is it actually ṣṭhya ? but for the meaning, we don’t want y.श्चैव रदश्चैव अधरश्च रद-छवि…damitaṁ ?damiṁta ?umitaṁ ? -⟨2v13⟩मकतश्चैव तथा biṁbāsaṁvināsa ?viṁvāsa ?णछवि ॥ दंत-नाम ॥ रदनश्च रद -⟨2v14⟩श्चैव द्विज-दंत-hamimukhaor mukha. I still don’t understand what synonym for ’teeth’ we have here. ॥ ढोरीI don’t know this termMe neither-नाम ॥ चिबुकं चाhaचाचं च ⟨2v15⟩kaनयोः राजितछवि ॥ ग्रीवा-नाम ॥ गलो नल-कंधरश्च ⟨2v16⟩ग्रीवा-कंढकलिनी ॥ उरज Corr. urōja-नाम ॥ कुचं पयोधरं ऊर्जं ⟨2v17⟩स्तनौ ऊर-मंडलछवि ॥ रोमराजी-नाम ॥ रोमं राजी च ⟨2v18⟩मवली अगलितं ततिरीrō ?मयं रोमयं रोमकं रम्यं ऊंचितं MS: 3r⟩Arlo to continue here ⟨3r1⟩च तनूरुहं ॥ chuḍashould be error for cuḍā?the meaning doesn’t fit. we must have chudraghaṁṭikā. seeAK.02.06.110ab haṃsakaḥ pādakaṭakaḥ kiṃkiṇī kṣudraghaṇṭikāconfusion of ch/kṣ is very common in Devanagari mss. घंटिका-नामAM CK:253Synonyms of Woman’s Girdlemekhalā, saptakī, kāñcī, kakṣyā, raśanā, ṅa kəṇḍit. ॥ किंकिनी Corr. kiṁkiṇī-रसना कांची ⟨3r2⟩मेषला Corr. mekhalā-jālaकं तथा chudrā valimanumāna dyurdyurī vaṁra -⟨3r3⟩mālikā || सरकसAM CK:50Synonyms of Quivertūṇo niṣaṅgas tūṇīraḥ, upāsaṅgaś ca bāṇadhiḥ,śaradhiś cāpi tūṇistrī, iṣudhir astriyāṁ bhavet. Corr. śarakasa ?-नाम ॥ उपासंगश्च तूनीर Corr. tūṇīra इषुधी ⟨3r4⟩धनुṣaṁgani ॥ नूपुर-नामAM CK:130Synonyms of Braceletmañjīra, pādakaṭaka, tulākoṭi, nūpura, ṅa gəlaṅ. ॥ तुलाकोटिश्च मंजिर-नूपु -⟨3r5⟩र-kaनकस्तथा मंजिका kuṁkuṇaputā maṇisaṁjirakaśca ⟨3r6⟩sa ॥ वस्त्र-नाम ॥ दूकूलं Corr. dukūlaṁ च पटं लोलं निचोलं ह्यंबर -⟨3r7⟩स्तथा वशनं Corr. vasanaṁ वस्त्रकं चैव सुचीलं वसुचीटकं ॥ तांबूल -⟨3r8⟩नाम ॥ मुखवास-तांबूलं dhajayānasakhirakaṁ अहिव -⟨3r9⟩द्वितरलकं चैव मुखमंडनकास्तथा ॥ दर्प्पनAM CK:219Synonyms of Mirrorādarśa, ṅa pahyasan.------227Synonyms of Picturephalaka, ṅa vimba. Corr. darppaṇa-नाम ॥ ⟨3r10⟩मुकुटं प्रतिविं बंब Corr. biṁba-व्यंजनं-दर्प्पणं तथा आदर्शकं मु -⟨3r11⟩द्वदार्शकां चकं पारदर्शकं ॥ मुक-नाम ॥ रक-चुंचु ⟨3r12⟩ककंश्चैव मुकः कीर तथैव च ॥ अंtaḥyaनि-नाम ॥ ⟨3r13⟩गुप्तं मंतरितं गूठं दूरूहं च तिरोहतं Corr. tirōhitaṁ अंtaḥyaनिं ति -⟨3r14⟩रोध्यानं पिधान-छंदनानि च ॥ जल-नाम ॥ अं -⟨3r15⟩बु-पयं च कमलं कीलालमुदकं तथा पुष्कतं vana Corr. bhuvana-वा -⟨3r16⟩री च अमृतं जीवनं अंभं ⟨⟨ka⟩⟩ -मेघपुष्पं च तोयं च कृ -⟨3r17⟩षी आयुस्तथैव च .. शंभरं शलिलं तोयं तथा पा -⟨3r18⟩नी-प्रपादिका ॥ carṇaunclear, maybe error for cūrṇa?-नाम ॥ चर्णं च पलगतिवत्‌ ⟨3r19⟩आंXpādayayā’कं ॥ वीणा-नाम ॥ वल्लकी ⟨3r20⟩वीणिकातंत्री जंत्री varūri आहिका ॥ हरिद्रा-नाम ॥ MS: 3v⟩ ⟨top-left: 3 ⟨3v1⟩पीता-गौरिकाचनी च हरिद्र-वीराजनी तथा ॥ भकुटी-नाम ॥ ⟨3v2⟩भ्रूतं X भृकुटी चैव करिनालं तथैव च ॥ समय-नाम ॥ ⟨3v3⟩कालं समय-वेला च अनीहा-निमिषं तथा ॥ कुशल-नाम ॥ ⟨3v4⟩क्षेमं ह्यनामयं भद्रं शिव-शुभ-भवं तथ श्रेयं कल्याणकं ⟨3v5⟩चैव भव्यं मंगलकं तथा ॥ संज्ञा-नाम ॥ संज्ञा चाह्वय-गो -⟨3v6⟩yyaश्च Corr. gōtraśca क्षेमवामत्वनामयं ॥ नारी-नाम ॥ नारी वधूश्च व -⟨3v7⟩निता ललना-स्त्री तथैव च । युवती ह्यबला-बाला ह्यं -⟨3v8⟩गना प्रमदा ⟦sta⟧ ⟨⟨ta⟩⟩ था वामाकांता च बाला च तरुणी-रमणी तथा ⟨3v9⟩तरुṇī सुंदरी च प्रयं Corr. priyaṁ ? च विधि-लंपटा ॥ ब्रह्मा-नाम ॥ ब्रह्मात्म -⟨3v10⟩भू स्वयंभूश्च धाता सXति पिता विधाता विश्व-सुरज्येष्ठा ⟨3v11⟩चतुरानन-विधिस्तथा वेधा कमलजश्चैव परमेष्ठी पिता -⟨3v12⟩महा ॥ सुंदर-नाम ॥ शुभग-सुमन-बंधुश्च कमनीयं सु-पेश -⟨3v13⟩लं कमनीय-रम्य-रुचिरं सुंदरं thuXkōnikaḥ ॥ ज्येष्टपांडव ⟨3v14⟩नाम ॥ युधिष्ठिरो धर्मसुनु-ह्यजातरिपुकस्तथा कौंतेयं ⟨3v15⟩धर्म्मरूपश्च कुरुरेव तथैव च ॥ दीर्घ-नामा ॥ दीर्घश्च दा -⟨3v16⟩घुलश्वासो पृथु पाश-विशालकः ॥ अर्जुन-नाम ॥ विṣṇu ⟨3v17⟩धनंजयश्चैव गुडाकेशश्च फाल्गुनी गांडीव-धनुषी पार्थ ⟨3v18⟩पांडवश्च कपिध्वज अर्जुनं धनुधरं चैव कृष्ण-XXbhaka -⟨3v19⟩स्तथा ॥ गंगा-नाम ॥ विष्णुपदी देवनदी नंदा मंदाकिनी ⟨3v20⟩तथा गंगा भागीरथी ज्योयां त्रिपथगा क्लेशहारिणी ॥ MS: 4r⟩ ⟨4r1⟩कमल-नामा ॥ पुष्करं पुंडरीकं च कमलं जलजस्तथा ⟨4r2⟩पंकजमंभोज-पद्मं च अंबुजो tyaलकं तथा ॥ चंद्रम-नाम ॥ ⟨4r3⟩इन्दु-कलानिधि-सोम-शशि चैव सुधानिधि जैवात्रिका हि -⟨4r4⟩मकर औषधीश-निशाकर ॥ कुमुद्वं X श्रीबं X ऊडु -⟨4r5⟩राज-द्विजप्रिय अत्रियाX मृगांक-glau चंद्र-चंद्रानना -⟨4r6⟩पति ॥ कामTotally different with AM CK, which mentions Aniruddha and Uṣāpati as the synonyms of Kāmadeva... Here it is not the case. So, maybe there is no direct relationship between this AM and AM CK.-नाम ॥ मदनो मन्मथो मार-भव-पंचशरस्त -⟨4r7⟩था कंदर्पो मीनकेतुश्च ⟦ka⟧ मकश्धज‌ ह्यन्मथ Corr. manmatha-संबरद -⟨4r8⟩लनानंग-विश्वमोहन-मोहकृत् ॥ मेघ-नाम ॥ धाराध -⟨4r9⟩रो जलघर-जलदं जगजीवनं बलाहकश्चैवातिमेघकृत्‌ ⟨4r10⟩॥ विजलीnon-Skt. this word is correlated with Gujarat?-नाम ॥ तडिन-सौदामिनि-विद्युत्‌-चंच्चला-चप -⟨4r11⟩लाścāपि॥ सैन्य-नाम ॥ प्रतना Corr. pr̥tanā ध्वजिनी चैव वाहिनी ⟨4r12⟩च वरूथिनी चमू-सेना वीचैव तथासंग्राम-कारि -⟨4r13⟩णी ॥ धनुष-नाम ॥ धनु-कोदंड-चापश्च कार्मुकश्च -⟨4r14⟩पकस्तथा ॥ भ्रमर-नामा ॥ मधुमधुकरं Corr. madhukaraṁ मकलिड ⟨4r15⟩अलि-भृंगश्च चंचरी द्विरेफं भ्रमरश्चैव षट्पद ⟨4r16⟩कमलप्रिया ॥ लता-नाम ॥ व्रतती विशती वदन्ती ⟨4r17⟩लता अमर वेलिक ॥ मित्र-नाम ॥ मुहृदं वल्ल -⟨4r18⟩भश्चैव सखा-prītamaka-प्रिय ॥ मनुष्य-नाम ॥ MS: 4v⟩⟨top-left: 4 ⟨4v1⟩मनुष्यं मानुषं मर्त्यं नर-मानवक-पुमान् ॥ वेद-नाम ⟨4v2⟩श्रात्मा ह्येकश्रुति-ब्रह्म-निगमागम-ब्रह्मस्तव धर्म्म -⟨4v3⟩मूलं च वेदश्च धर्म्ममूलं ह्यभावकृत् ॥ jōgīṣāmaybe Prakrit form for yōgīśa? ⟨4v4⟩नाम ॥ जती ब्रती तपी चैव जोगी निर्मल-मानसं ⟨4v5⟩ऋषि-भिक्षुक-तापस्वी ।। ज्ञानदीप्ति-मलापहुत् ⟨4v6⟩धर्म्म-नमा ॥ वैबस्वत-पितृपति तथा संजमनी पति ⟨4v7⟩कृतांन्रोयमुनाभ्रा tāmahiṣadhvaja चांनक गुह्यक ⟨4v8⟩अंबकसखावैश्च वणश्च जनेश्वर ॥ शेषThe synonyms are for Viṣṇu. The term śeṣa as heading seems out of inappropriate.-नाम ॥ ⟨4v9⟩शेर्षेनं नोसर्प्पपति सहस्र फणिनस्तथा घरणी -⟨4v10⟩घर-महाहीश-विṣṇō वैX>वरूप ह्यक ॥ गणेश-नाम ⟨4v11⟩॥ लंबोदाश्च हेरंबो घैमातुर-गणाधिप-मूषवाहन ⟨4v12⟩गणपति गजवदनो ह्युमासुतः एकदंतश्च हेरंबो ⟨4v13⟩अदिज्यश्च वैकटो ॥ जन्म-नामा ॥भवो भवो रुमनकं ⟨4v14⟩जननि-जनुजन्मनि ॥ धूर्त-नाम ॥ व्याजी जिṇīभीtra ⟨4v15⟩कुटिलं छमी करुककैनवी ॥ मृगवna-नाम ॥ ⟨4v16⟩ऐनं हरिण-सारंग-ऐणश्च मृग नातपुर ॥ ⟨4v17⟩पाप-नाम || इष्टु-तंदुरितं चैव अघं वृजिन-पापकं । MS: 5r⟩ ⟨5r1⟩पाषान Corr. pāṣāṇa-नाम ॥ प्रस्थोपलोपलपाखनं पाहनं पर्वतं ताथा ⟨5r2⟩नौका-नाम ॥ नौका-तरणि पोतं च उडपं Corr. uḍūpaṁ जलजं त्रक ॥ रुधिर ⟨5r3⟩नाम ॥ श्रोणितं Corr. śōṇitaṁ राक्त-रुधिरं लोहितं śōnakaस्तथा ॥ राक्षस ⟨5r4⟩नाम ॥ कौनपं Corr. kauṇapaṁ कर्वुरं चैव रत्रिचर-निशाचरं यातुधानं चा -⟨5r5⟩सुरं च निकषात्मज-राक्षसं ॥ धूरि-नाम ॥ धूलि-धूमर-पांसु ⟨5r6⟩च शर्करा Corr. śaṁkārō रेणु-पंकसं Corr. pāṁsukaṁ ॥ महादेव-नाम ॥ गंगाधरोंधकरिपु ⟨5r7⟩शूलपाणि-शशिधर-शंकर-सर्व-शंभुश्च भवो कामरिपुस्तथ ॥ ⟨5r8⟩पिनाकी-धूर्जटि-रुद्र-ऋषभध्वज-अंबक-उग्रकपर्दि-भूतपति ⟨5r9⟩पशुपतिश्च ह्यमापति शितकंठो नीलकंठश्च वामदेव-क -⟨5r10⟩पालभृत्‌ ॥ सूर्य-नाम ॥ सूर्यो किरण-पूषांशु-गभस्ति-घृणर -⟨5r11⟩स्मयः Corr. ghr̥ṇaraśmayaḥ प्रभाकरं दिनकरं विवस्वा-नभास्करो रवि-मार्तंड-स -⟨5r12⟩विता चैव पतंगश्च पतंजलि-चित्रभानु-हX-भानु अंशुमाñ ⟨5r13⟩जगचाक्षुष नगो पdr̥न्वश्चैव अंबरो शX-काश्यपः ॥ मिथ्या ⟨5r14⟩नाम ॥ मिथ्या-मोघ-मृषा चैव व्यर्थं अनृतं तथा निरथ -⟨5r15⟩कं Corr. nirarthakaṁ मालीकं च hyaṁpavādār̥taṁ vataṁ ॥ निकट-नाम ॥ संन्नि -⟨5r16⟩धिं पार्श्व-सामीप्पं Corr. samīpaṁ mavidūrattaṭaṁ तथा ॥ चंदन-नाम ॥ शा -⟨5r17⟩बरं गंधसारं च मलयं Corr. malayajaṁ भद्रपटीskaṁ ॥ मीन-नाम ॥ मकraḥ ⟨5r18⟩ह्यनन्मिषं Corr. hyanimiṣaṁ मत्स्यं प्रथुरिोमा Corr. pr̥thurōmā तिमिस्तथा मकरं ह्युलूप्यंड -⟨5r19⟩भव पाठीकष-मीनकस्तथा ॥ समुद्र-नाम ॥ सिंधू-श MS: 5v⟩ ⟨top-left: 5 -⟨5v1⟩लिlayaश्चैव ईरावान् सरितांपति उदधि-समुद्न-मंवोध ⟨5v2⟩पारावारणारश्च sāgaraḥ ॥ वनर-नाम ॥ शाखामृग-कपिश्चैव ⟨5v3⟩प्लवगश्च प्लवंगमं लांगूल-वानरश्चैव कीश-किटकिटा -⟨5v4⟩कृति ॥ संकर्षण-नाम ॥ बलभद्र-रौहिनेयं रामं संकर्ष -⟨5v5⟩णं वलं नीलांबरो हलधर-मुसलेयं रेवातीपति Corr. revatīpatiḥ ॥ पृथ्वी ⟨5v6⟩नाम ॥ क्षितीला-पृथिवी चैव धरणी धत्री तथैव च ॥ ⟨5v7⟩ऊर्वी Corr. urvī वसुमती धरा काश्यपी मेदिनीति च ॥ सर Corr. śara-नाम ॥ ⟨5v8⟩खगजिह्मग Corr. khagājihmaga-बाणे च विशिषं Corr. viśikhaṁ च शीलीमुखं karnanārganaX ⟨5v9⟩एच Corr. eva इषु-शायककं Corr. sāyakaṁ शरं ॥ अग्नि-नाम ॥ पावकं बह्नि-damunaṁ Corr. damunasaḥ(?) ⟨5v10⟩ज्वलनं च धनंजयं ऊषर्बुधं Corr. uṣarbudhaṁ वायुसखावीति होत्रं चतावेद Corr. jātaveda ⟨5v11⟩चित्रभानु-हरिभनु अनलं च ऊताशनं Corr. hutāśanaṁ कृशानु ह्यग्निṇaṁ ⟨5v12⟩च पावकं पवनानकं ॥ सूढ-नाम ॥ मुग्ध-मूढ-जडो मंद ⟨5v13⟩अज्ञो कḍakabhāṣaṇa-मूर्खो भिमानयुकश्च । कलही śreśa ⟨5v14⟩natyaraḥ ॥ >भिज्ञunfamiliar-नाम ॥ कोविदो कुशलो धीरः प्रवीनं Corr. pravīṇaṁ पटुka ⟨5v15⟩कृती ॥ अपराध-नाम ॥ अधांश-हेलनाहित्यं āvārye ⟨5v16⟩puruāniकत्‌ ॥ स्नेह-नाम ॥ आर्दंCorr. hārdaṁस्नेहं च गलितं ललितं ⟨5v17⟩प्रियnāka-śuचि अनुरागो नुरगश्च प्रिय-प्रिताकरस्तथ ⟨5v18⟩॥ पर्वत-नाम ॥ अग-नगं भूभृतं चैव भूधरं गिरि-पर्वतं ⟨5v19⟩ह्युपलं शृंगी शिषरं नागं गोवर्धनस्तथा ॥ सर्प-नाम ॥ MS: 6r⟩ ⟨6r1⟩उरगः पन्नगो भोगी जिह्मगः पवनाशनः भुजंगो सर्पो ⟨6r2⟩नागः काकोदर-बिलेशय-चक्षुश्रवा Corr. cakṣuḥśravā-दर्विकर आशी -⟨6r3⟩विषो विषधर-शेष-व्याल-सरीसृप-व्यली अलि-gō-jana -⟨6r4⟩श्चैव kuणिमणि cataiजित ॥ पीडा-नाम ॥ बाधा-व्य -⟨6r5⟩था-दूःkhaश्च पीडा ādhigalāti च ॥ वन-नाम ॥ काननं ⟨6r6⟩viṣavārarāyaṁ गहनं कांतार-कछकं ॥ असुर-नाम ॥ दनुजं ⟨6r7⟩दानवं दैत्यं सुररि Corr. surāri-पुनियटासंनXXXXधरो ऽसुर: ॥ विष-नाम ॥ ⟨6r8⟩हालाहलश्च गरलं कालकुटश्च मारण ॥ papāhā-नाम ॥ ⟨6r9⟩XX pūhahari cānaka ⟨6r10⟩ … ॥ मनोहर-नाम ॥ मनोरमं मंजु -⟨6r11⟩लं मंजु उदgraṁ ललितं तथा ॥ धन-नाम ॥ वसु-द्रव्यश्चXX ⟨6r12⟩वित्तार्थ-सुखवेdhaḥ ॥ दासी-नाम ॥ पुंश्चली दासीका Corr. dāsikā चैव मनुX -⟨6r13⟩र्पन-जोषिता ॥ पतिव्रता-नाम ॥ मनस्वि सती चैव सुचरी च ⟨6r14⟩पतिव्रता सत्यvradhartaव्रता चरी सुचरी च सkhī Corr. sādhvī तथा ॥ पार्वती ⟨6r15⟩नाम ॥ देव्यादेवी ईश्वरी च उमा vyatyapiti तथा गिरिजा मे -⟨6r16⟩नकाश्चैव भवानी ह्युंबिका तथा आर्य्या XXवी गौरी शर्व -⟨6r17⟩णी सर्वतां चंडि हैमवती चैव कालिका मुंद्रता शिव ॥ ⟨6r18⟩कृपा-नाम ॥ कृपा दया सुकं Corr. śūkaṁ pāsyādaनुक्रोश-दयाtidhi (..) ⟨6r19⟩खड्ग-नाम ॥ असि-कुशेय Corr. kaukṣeya-रिष्टिश्च खड्गं च मंडलाग्रX MS: 6v⟩ ⟨top-left: 6 ⟨6v1⟩⟨6v2⟩ … ॥ नीच-नाम ॥ नीच-निर्गतte चैव ⟨6v3⟩कुब्ज अंधक तथा ॥ आकाश-नाम ॥ अंबरं पुष्करं व्योमं न -⟨6v4⟩...संतरिक्षं सुरवर्त्म विहायसं गगना -⟨6v5⟩काशकश्चैव ऊडुगणगृहं Corr. uḍugaṇagr̥haṁ तथा ॥ संग्राम-नाम ॥ आयोधनं -⟨6v6⟩च संग्रामं समरं युद्ध-संगमं ॥ सूदन-नाम ॥ सूक्ष्मदह्यX-लवं Corr. lāvaṁX -⟨6v7⟩वलहिनXशोdara ॥ मकरी-नाम ॥ सूनासूत्रामर्कटी च उर्ण -⟨6v8⟩māti तथैव च ॥ वrladhdhāसनिषथं saṁcarīnagabhr̥ṣṭalat-⟨6v9⟩दिशा-नाम ॥ कलाकाष्टाककुभगो दिशXदशभितिXtaḥ -⟨6v10⟩॥ नदी-नाम ॥ सरिता-तरंगिनी चैव तटनी Corr. taṭinī ह्रदिनी धुनि Corr. dhunī स्रोत्र -⟨6v11⟩वती निम्नगा च नदी स्रोत्रनीति च शैलवनी Corr. śaivalinī शैलाभंगी dvirakā ⟨6v12⟩जलपूरिता ॥ वृन्द-नाम ॥ साखी विटप-वृन्दश्च ऊजपादप -⟨6v13⟩नुमस्तथा पत्रिदली कली चैव महीरुहव रुXहक तXXX ⟨6v14⟩तरुश्चैव छादकं तरुपत्रकं ॥ पवन-नाम ॥ स्वसनं Corr. śvasanaṁ सदागति चैव जगप्र -⟨6v15⟩णं ⟦alilāka⟧ ⟨⟨samīraka⟩⟩ naṁgaṁdhakara-पवनं गमधवहं चैव । समीर-जलकंतक ⟨6v16⟩(॥) ध्वनि-नाम ॥ निस्वनं Corr. niḥsvanaṁ निनदं नादं आकानं मुषरं रुतं ॥ वज्र-नाम ⟨6v17⟩(॥) Xसिनं कुलिशं वज्रं निश्वासं थीथरोतकः ॥ लjaga-नाम ॥ MS: 7r⟩ ⟨7r1⟩ …कं तथा ॥ सपुत्र -⟨7r2⟩ता-नाम ॥ अनुजं श्रवजरं चैव कनिष्ठं sapuśōdaraṁ⟨7r3⟩पिता-नाम ॥ पिता तातं च जनक-guṇadhāna-युतस्तथा (॥) ⟨7r4⟩विवाह-नाम ॥ परिणं Corr. pariṇayaḥ निवेशनं चैव नयनोद्वह-विवा -⟨7r5⟩हकं ॥ मदिरा-नाम ॥ मदिरा माधी मधु चैव रेपं ⟨7r6⟩वारुणी सुरा आसनं Corr. prasannā ? mayakāsiṁ XXdihāsiṁdhuX ⟨7r7⟩तथा ॥ समूह-नाम ॥ समूह-समुदायं च निकरं प्रकरं ⟨7r8⟩तथा पटलं पुंगवकं पुरं संचयं निचयं तथाyuha -⟨7r9⟩दलं चैव कलाप-बrudr̥ṁdakavyatiwhy vyati or maybe wrong transliteration-नाम ॥ भृशं अ -⟨7r10⟩तिशय-त्यर्थं नितांतं चाधिकं तथा ॥ अज्ञा-नाम ॥ ⟨7r11⟩आदेश-निदेशं च आज्ञा-शासन-योगकं ॥ दर-नाम (॥) ⟨7r12⟩दरस्नेक ईषुधीत ca kamaṁdamanākapi akīmahacari ⟨7r13⟩चैव अलं दालपरं तथा ॥ जूती-नामा ॥ उपानsai पाद ⟨7r14⟩पीठ-पादत्राण Corr. pādatrāṇa-मृduस्तथा ॥ uccadhama-नाम ॥ सौध-ध -⟨7r15⟩र्म्यं प्रशादं Corr. prasādaṁ च ujalaṁ जलधरं तथा ॥ मकरचांद्रनी-नाम (॥) ⟨7r16⟩चंद्रिका कौमुदी ज्योत्स्ना महीचिचंद्रिका जिता ॥ गलि ⟨7r17⟩नाम ॥ रथ्या-प्रतोलिका vīthāpamr̥paṁ arucavīti⟨7r18⟩अंधकार-नाम ॥ अंधं तनिश्रं Corr. tamisraṁ ध्वांतं च कुहाली रकं तथा (॥) MS: 7v⟩ ⟨top-left: 7 ⟨7v1⟩वान-नाम ॥ उपवनं चैव उद्यानं कृत्तिमं वन-बृंह ⟨7v2⟩कं ॥ अर्धरात्रि-नाम ॥ रात्री निशिथिनी चैव दिन ⟨7v3⟩हाति कृत्तमं वतं ॥ वसंत-नाम ॥ ऋतु-राजं वसंतश्च कु -⟨7v4⟩सुमाकर माधवं मधु-सुरभि पुकश्च पुष्पाpudhapradhapraghardvakaḥ⟨7v5⟩पक्षी-नाम ॥ द्विजः संकुति-पक्षी च सकुनि अंडजं तथा पत्र -⟨7v6⟩पतत्री वियग Corr. vihaga-रटतश्च विहंगमं ॥अरुण-नाम ॥अरुणं श्रो -⟨7v7⟩णितं रक्तं त्र्यारक्तं पुनिलोहितं ॥ pīyala-नाम ॥ चलंदलं ⟨7v8⟩पिय्यलं च गज aśvaptyavr̥kṣaक॥ आम्र-नाम ॥ आम्र -⟨7v9⟩श्चूतौ रसालूसो सहकारितो सौरभ-पिकवल्लभभे -⟨7v10⟩ढं च मदिरासहकारक ॥ पाडर-नाम ॥ फलरूहा पा -⟨7v11⟩टली पाली वामास्यामा तथैव च अंबष्टाया सधुवती ⟨7v12⟩पाडरी कारिका तथा ॥ चंपक-नाभ ॥ मधूश्रवा मा -⟨7v13⟩धवं च गदुपुष्प-मधुद्रुम-मधूक-मधुश्रष्टी च मऊमा -⟨7v14⟩धूकśvaस ॥ दाडिमी-नाम ॥ दाडिमी रक्तवीजं च हाली ⟨7v15⟩शुकप्रियं तथा ॥ कदली-नाम ॥ रंभा-मोचा-गजवशा ⟨7v16⟩कदली ऊरुवन्तथा ॥ वेल-नाम ॥ बिल्व-मालुर MS: 8r⟩ ⟨8r1⟩सुरभि नालसैलूफलास्तथ ॥ तमाल-नाम ॥ ⟨8r2⟩कालकं धरतायिछंतिंदुकं च तमालकं ॥ कदंब ⟨8r3⟩नाम ॥ हलिप्रिय-नीयप्रिय कदंब-चलिका kraका ⟨8r4⟩॥ किंथुक-नाम ॥ वात्सपोथं ब्रस्वद्रुमं किंथुकं च ⟨8r5⟩पालाशकं ॥ वहेḍā-नाम ॥ अछंविभीतके चैव क -⟨8r6⟩लिदृक्षं संवर्तकं भूतवासं कर्षफलं बहेडं तरkai -⟨8r7⟩जति ॥ सुपारी-नाम ॥ घोटा क्रमुकपुत्राक पुंगीफ -⟨8r8⟩ल-विरसं तथा कोलवल्लिकपिलता सुपारी देवपुं -⟨8r9⟩गीका ॥ मरिच-नाम ॥ कंकोला च कृddhaफला नि-⟨8r10⟩ मरिचं तथा ॥ पीपर-नाम ॥ कोलाकृghmā माग -⟨8r11⟩धी च तिग्मतं दुलकं तथा । स्पामा सुकहि चैव । ⟨8r12⟩पीपरि पिथलं तथा ⟨⟨.. Xतकी-नाम⟩⟩ ॥ कायस्था अमरता चैव तथ ⟨8r13⟩haibhabatītica ॥ हरितकी हरति च तथा द्विहरीतकी ⟨8r14⟩॥ सूंठि-नाम ॥ विस्वानागरिकं चैव सूंठि-लूंठी तथै -⟨8r15⟩वच मृंगी महैषधी चैव नाठीथूलनाशिती ॥ ⟨8r16⟩विद्रुम-नाम ॥ धमनिनषी नटी चैव कपोताघ्रि ⟨8r17⟩प्रवालिका ॥ दाषनाम • kisamisabhāṣayaṁMS: 8v⟩ ⟨top-left: 8 ⟨8v1⟩साdhī मृदीमdhkaरसा गुडाडा च प्रपालिका ॥ ⟨8v2⟩गोस्तनी च चारुफलाXक्षा क्षX तथैव च ॥ ⟨8v3⟩केशर-नाम ॥ काश्मीर-कुंकुमरूचि केशरं देवव -⟨8v4⟩Xlaभा ॥ kharjajūthikā-नाम ॥ दिरण्या-वलिकाज -⟨8v5⟩थी तथा चहेमपुष्पिका जाईजूथी गूथी चैव स्व -⟨8v6⟩र्जजूथी तथैव च ॥ मालती-नाम ॥ मल्लिका सु -⟨8v7⟩मनाजाति उत्रमगंध-वसुचि अंबष्टा-प्रियवा -⟨8v8⟩सिला मालतिjūthikā तथा ॥ संजीविनी-नाम ॥ ⟨8v10⟩जीवति-मdhu-जीवाच-जीववं तमधुश्रावा ॥ कुंद ⟨8v11⟩नामा ॥ लताललितमध्यं मुकुंदो कुंदरत्यपि -⟨8v13⟩नपुष्पकं ॥ गुंजा-नाम ॥ चिंचिका कृष्णला काक ⟨8v14⟩गुंजा-मुखर-स्वमता ॥ केतकी-नाम ॥ तृनद्रुमा Corr. tr̥ṇadrumā के -⟨8v15⟩तकी च तालखर्जूरका तथा ॥ लवंग-नाम ॥ ⟨8v16⟩श्रीसंगं Corr. śrīsañjñaṁ देवकुसुमं लवंगे ललितं लता ॥ ⟨8v17⟩इलाची-नाम ॥ एला-कुलं वालुका beलि MS: 9r⟩ ⟨9r1⟩trikuṭī caṁdrakaṁ nyakā .. mādhavī-nāma .. atyukta -⟨9r2⟩vātimuktaśca pauṁḍuka vāsaṁtikaṁ tathā .. nāgalatā ⟨9r3⟩nāma .. tāṁbūla ahivallī ca dinajā nāgavalli -⟨9r4⟩kā .. vaṭa-nāmā. jaṭī veṭī raktaphalā nigrōdhaṁbaka ⟨9r5⟩pādaput .. sarōvara-nāma. hrada-puṣkara-kāsāra ⟨9r6⟩sārasaṁ sarasī drahaṁ taḍāga-kumbhīkā kuṁḍaṁ tālapānī ⟨9r7⟩prapūrakaṁ .. kālīṁdrī Corr. kāliṁdī-nāma .. yamōnujā ca kāliṁdī ⟨9r8⟩ravijākula hyaurasī .. taṭa-nāmā .. upakaṁṭhaṁ puli -⟨9r9⟩naṁ kalaṁ nikaṭō taṭakaṁ tathā .. vētasa-nāma .. vēta -⟨9r10⟩śaṁ sīta-vikulaṁ Corr. vidulaṁ maṁjulaṁ vaṁjulaṁ tathā .. kōkila-nāma .. ⟨9r11⟩kalaravaṁ parabhr̥taṁ caiva raktadr̥g pika-dhuni tathā .. ⟨9r12⟩ ⟦ra⟧da-nāma .. niśvanaṁ Corr. nisvānaṁ ninadaṁ nādaṁ mukharaṁ dhvani-rāva -⟨9r13⟩kaṁ .. jugula-nāma .. jamālaṁ yugalaṁ dvaṁdvaṁ mithunaṁ ⟨9r14⟩dvai ubhēnica .. itiścī amarācāryyēṇa kr̥taṁ ⟨9r15⟩amaramālā saṁpūrṇam saṁ 1827 kālāXX -⟨9r16⟩kā8caṁra ī sa 1871 pharanaṭī 21 ajñēramadhyē paṁḍi -⟨9r17⟩tavālabhukaṁ denasvanibhicāṁlipiXtaṁ ..

Apparatus


^1. caraṇa] norm., -carṇa- MS
^2. mālāṁ] em., -mālā MS
^3. darpābhimānāhaṁkārō] em., darpōbhimānahaṁkārō MS
^4. sthaloro] em., -sthalōrū- MS
^5. sadhrīcī] em., saṁghrīcī MS
^6. ālī] em., ālīś MS
^7. buddhir] em., vuddhi MS
^8. dhī-mati-dhāraṇāś […] ||] Unmetrical line. The observed pattern is not Anuṣṭubh but ⏑⏑–––⏑–⏑–.
^9. upalabdhi] em., ghupajabdhi MS • It imay be that hyupalabdhi is written, or was intended. Scan up’labdhi.
^10. jhaṭiti] em., jhaṭati MS
^11. tūrṇam] em., tūrṇa MS
^12. āśu], āsu MS
^13. mayūkha] em., mayūṣa MS
^14. raśmi] norm., rasmi MS
^15. It […] • It seems that we now get synonyms of peacock, but the heading has been omitted.
^16. […] • śivasūnuvāhana makes sense but it seems to be hypermetrical
^17. keśari], kēhari MS
^18. kaṁṭīrava] em., kaṁṭīrada MS
^19. yakṣapō] norm., jakṣapō MS • Cf. Revākhaṇḍa of the Skandapurāṇa 78.9–10: caturtho lokapālānām akṣayo yakṣapo ’pi vā | yakṣo yakṣādhipaḥ śreṣṭhaḥ kuṇḍadhāro ’bhavat sutaḥ | susvaṁrūpavayaḥ prāpya mātāpitror anujñayā || tapaś cakāra vipulaṁ narmadātīram āśritaḥ | yatra vyāghreśvaraṁ liṅgaṁ vyāghrakheṭakam uttamam ||.
^20. mr̥garājas […] Corr. dvirada ?
^21. vākanot […] • I see yajñapuk, yajñavuk or yajñadhuk. The latter could mean ’milking the sacrifice’. I don’t know any synonym of ’horse’ like this.
^22. dvirada] em., dvarada MS
^23. karībha-], karībhaḥ MS
^24. karībha- […] - • Corr. stamberama-suṁḍāla-nāguhāṭō ?
^25. ekadantō], ēkaṁdaṁtō MS
^26. nāga-hage-matta-mātāṁga-nāgaśca […] • samasamī? not yet sure...
^27. vr̥ḍhaḥ] em., -vr̥ḍhī MS
^28. prabhuś] em., prabhu MS
^29. mahīsutaḥ] em., mahisutaḥ MS

Bibliography

Cataloged by Keith & Thomas (1935); referred to in NCC.

Keith, Arthur Berriedale and Frederick William Thomas. 1935. Catalogue of the Sanskrit and Prākrit manuscripts in the library of the India Office, volume II: Brahmanical and Jaina manuscripts. Oxford: Clarendon Press. [URL]. Page 315, № ,5172.